Conjugation tables of sādh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsādhāmi sādhāvaḥ sādhāmaḥ
Secondsādhasi sādhathaḥ sādhatha
Thirdsādhati sādhataḥ sādhanti


MiddleSingularDualPlural
Firstsādhe sādhāvahe sādhāmahe
Secondsādhase sādhethe sādhadhve
Thirdsādhate sādhete sādhante


PassiveSingularDualPlural
Firstsādhye sādhyāvahe sādhyāmahe
Secondsādhyase sādhyethe sādhyadhve
Thirdsādhyate sādhyete sādhyante


Imperfect

ActiveSingularDualPlural
Firstasādham asādhāva asādhāma
Secondasādhaḥ asādhatam asādhata
Thirdasādhat asādhatām asādhan


MiddleSingularDualPlural
Firstasādhe asādhāvahi asādhāmahi
Secondasādhathāḥ asādhethām asādhadhvam
Thirdasādhata asādhetām asādhanta


PassiveSingularDualPlural
Firstasādhye asādhyāvahi asādhyāmahi
Secondasādhyathāḥ asādhyethām asādhyadhvam
Thirdasādhyata asādhyetām asādhyanta


Optative

ActiveSingularDualPlural
Firstsādheyam sādheva sādhema
Secondsādheḥ sādhetam sādheta
Thirdsādhet sādhetām sādheyuḥ


MiddleSingularDualPlural
Firstsādheya sādhevahi sādhemahi
Secondsādhethāḥ sādheyāthām sādhedhvam
Thirdsādheta sādheyātām sādheran


PassiveSingularDualPlural
Firstsādhyeya sādhyevahi sādhyemahi
Secondsādhyethāḥ sādhyeyāthām sādhyedhvam
Thirdsādhyeta sādhyeyātām sādhyeran


Imperative

ActiveSingularDualPlural
Firstsādhāni sādhāva sādhāma
Secondsādha sādhatam sādhata
Thirdsādhatu sādhatām sādhantu


MiddleSingularDualPlural
Firstsādhai sādhāvahai sādhāmahai
Secondsādhasva sādhethām sādhadhvam
Thirdsādhatām sādhetām sādhantām


PassiveSingularDualPlural
Firstsādhyai sādhyāvahai sādhyāmahai
Secondsādhyasva sādhyethām sādhyadhvam
Thirdsādhyatām sādhyetām sādhyantām


Future

ActiveSingularDualPlural
Firstsādhiṣyāmi sādhiṣyāvaḥ sādhiṣyāmaḥ
Secondsādhiṣyasi sādhiṣyathaḥ sādhiṣyatha
Thirdsādhiṣyati sādhiṣyataḥ sādhiṣyanti


MiddleSingularDualPlural
Firstsādhiṣye sādhiṣyāvahe sādhiṣyāmahe
Secondsādhiṣyase sādhiṣyethe sādhiṣyadhve
Thirdsādhiṣyate sādhiṣyete sādhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsādhitāsmi sādhitāsvaḥ sādhitāsmaḥ
Secondsādhitāsi sādhitāsthaḥ sādhitāstha
Thirdsādhitā sādhitārau sādhitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasādha sasādhiva sasādhima
Secondsasādhitha sasādhathuḥ sasādha
Thirdsasādha sasādhatuḥ sasādhuḥ


MiddleSingularDualPlural
Firstsasādhe sasādhivahe sasādhimahe
Secondsasādhiṣe sasādhāthe sasādhidhve
Thirdsasādhe sasādhāte sasādhire


Benedictive

ActiveSingularDualPlural
Firstsādhyāsam sādhyāsva sādhyāsma
Secondsādhyāḥ sādhyāstam sādhyāsta
Thirdsādhyāt sādhyāstām sādhyāsuḥ

Participles

Past Passive Participle
sāddha m. n. sāddhā f.

Past Active Participle
sāddhavat m. n. sāddhavatī f.

Present Active Participle
sādhat m. n. sādhantī f.

Present Middle Participle
sādhamāna m. n. sādhamānā f.

Present Passive Participle
sādhyamāna m. n. sādhyamānā f.

Future Active Participle
sādhiṣyat m. n. sādhiṣyantī f.

Future Middle Participle
sādhiṣyamāṇa m. n. sādhiṣyamāṇā f.

Future Passive Participle
sādhitavya m. n. sādhitavyā f.

Future Passive Participle
sādhya m. n. sādhyā f.

Future Passive Participle
sādhanīya m. n. sādhanīyā f.

Perfect Active Participle
sasādhvas m. n. sasādhuṣī f.

Perfect Middle Participle
sasādhāna m. n. sasādhānā f.

Indeclinable forms

Infinitive
sādhitum

Absolutive
sāddhvā

Absolutive
-sādhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria