Conjugation tables of saṃvid_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsaṃvedmi saṃvidvaḥ saṃvidmaḥ
Secondsaṃvetsi saṃvitthaḥ saṃvittha
Thirdsaṃvetti saṃvittaḥ saṃvidanti


MiddleSingularDualPlural
Firstsaṃvide saṃvidvahe saṃvidmahe
Secondsaṃvitse saṃvidāthe saṃviddhve
Thirdsaṃvitte saṃvidāte saṃvidate


PassiveSingularDualPlural
Firstsaṃvidye saṃvidyāvahe saṃvidyāmahe
Secondsaṃvidyase saṃvidyethe saṃvidyadhve
Thirdsaṃvidyate saṃvidyete saṃvidyante


Imperfect

ActiveSingularDualPlural
Firstasaṃvedam asaṃvidva asaṃvidma
Secondasaṃvet asaṃvittam asaṃvitta
Thirdasaṃvet asaṃvittām asaṃvidan


MiddleSingularDualPlural
Firstasaṃvidi asaṃvidvahi asaṃvidmahi
Secondasaṃvitthāḥ asaṃvidāthām asaṃviddhvam
Thirdasaṃvitta asaṃvidātām asaṃvidata


PassiveSingularDualPlural
Firstasaṃvidye asaṃvidyāvahi asaṃvidyāmahi
Secondasaṃvidyathāḥ asaṃvidyethām asaṃvidyadhvam
Thirdasaṃvidyata asaṃvidyetām asaṃvidyanta


Optative

ActiveSingularDualPlural
Firstsaṃvidyām saṃvidyāva saṃvidyāma
Secondsaṃvidyāḥ saṃvidyātam saṃvidyāta
Thirdsaṃvidyāt saṃvidyātām saṃvidyuḥ


MiddleSingularDualPlural
Firstsaṃvidīya saṃvidīvahi saṃvidīmahi
Secondsaṃvidīthāḥ saṃvidīyāthām saṃvidīdhvam
Thirdsaṃvidīta saṃvidīyātām saṃvidīran


PassiveSingularDualPlural
Firstsaṃvidyeya saṃvidyevahi saṃvidyemahi
Secondsaṃvidyethāḥ saṃvidyeyāthām saṃvidyedhvam
Thirdsaṃvidyeta saṃvidyeyātām saṃvidyeran


Imperative

ActiveSingularDualPlural
Firstsaṃvedāni saṃvedāva saṃvedāma
Secondsaṃviddhi saṃvittam saṃvitta
Thirdsaṃvettu saṃvittām saṃvidantu


MiddleSingularDualPlural
Firstsaṃvedai saṃvedāvahai saṃvedāmahai
Secondsaṃvitsva saṃvidāthām saṃviddhvam
Thirdsaṃvittām saṃvidātām saṃvidatām


PassiveSingularDualPlural
Firstsaṃvidyai saṃvidyāvahai saṃvidyāmahai
Secondsaṃvidyasva saṃvidyethām saṃvidyadhvam
Thirdsaṃvidyatām saṃvidyetām saṃvidyantām


Future

ActiveSingularDualPlural
Firstsaṃvediṣyāmi saṃvediṣyāvaḥ saṃvediṣyāmaḥ
Secondsaṃvediṣyasi saṃvediṣyathaḥ saṃvediṣyatha
Thirdsaṃvediṣyati saṃvediṣyataḥ saṃvediṣyanti


MiddleSingularDualPlural
Firstsaṃvediṣye saṃvediṣyāvahe saṃvediṣyāmahe
Secondsaṃvediṣyase saṃvediṣyethe saṃvediṣyadhve
Thirdsaṃvediṣyate saṃvediṣyete saṃvediṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaṃveditāsmi saṃveditāsvaḥ saṃveditāsmaḥ
Secondsaṃveditāsi saṃveditāsthaḥ saṃveditāstha
Thirdsaṃveditā saṃveditārau saṃveditāraḥ


Perfect

ActiveSingularDualPlural
Firstsasaṃvida sasaṃvidiva sasaṃvidima
Secondsasaṃviditha sasaṃvidathuḥ sasaṃvida
Thirdsasaṃvida sasaṃvidatuḥ sasaṃviduḥ


MiddleSingularDualPlural
Firstsasaṃvide sasaṃvidivahe sasaṃvidimahe
Secondsasaṃvidiṣe sasaṃvidāthe sasaṃvididhve
Thirdsasaṃvide sasaṃvidāte sasaṃvidire


Benedictive

ActiveSingularDualPlural
Firstsaṃvidyāsam saṃvidyāsva saṃvidyāsma
Secondsaṃvidyāḥ saṃvidyāstam saṃvidyāsta
Thirdsaṃvidyāt saṃvidyāstām saṃvidyāsuḥ

Participles

Past Passive Participle
saṃvitta m. n. saṃvittā f.

Past Active Participle
saṃvittavat m. n. saṃvittavatī f.

Present Active Participle
saṃvidat m. n. saṃvidatī f.

Present Middle Participle
saṃvidāna m. n. saṃvidānā f.

Present Passive Participle
saṃvidyamāna m. n. saṃvidyamānā f.

Future Active Participle
saṃvediṣyat m. n. saṃvediṣyantī f.

Future Middle Participle
saṃvediṣyamāṇa m. n. saṃvediṣyamāṇā f.

Future Passive Participle
saṃveditavya m. n. saṃveditavyā f.

Future Passive Participle
saṃvedya m. n. saṃvedyā f.

Future Passive Participle
saṃvedanīya m. n. saṃvedanīyā f.

Perfect Active Participle
sasaṃvidvas m. n. sasaṃviduṣī f.

Perfect Middle Participle
sasaṃvidāna m. n. sasaṃvidānā f.

Indeclinable forms

Infinitive
saṃveditum

Absolutive
saṃvittvā

Absolutive
-saṃvidya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria