Conjugation tables of ?saṃvap

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsaṃvapāmi saṃvapāvaḥ saṃvapāmaḥ
Secondsaṃvapasi saṃvapathaḥ saṃvapatha
Thirdsaṃvapati saṃvapataḥ saṃvapanti


MiddleSingularDualPlural
Firstsaṃvape saṃvapāvahe saṃvapāmahe
Secondsaṃvapase saṃvapethe saṃvapadhve
Thirdsaṃvapate saṃvapete saṃvapante


PassiveSingularDualPlural
Firstsaṃvapye saṃvapyāvahe saṃvapyāmahe
Secondsaṃvapyase saṃvapyethe saṃvapyadhve
Thirdsaṃvapyate saṃvapyete saṃvapyante


Imperfect

ActiveSingularDualPlural
Firstasaṃvapam asaṃvapāva asaṃvapāma
Secondasaṃvapaḥ asaṃvapatam asaṃvapata
Thirdasaṃvapat asaṃvapatām asaṃvapan


MiddleSingularDualPlural
Firstasaṃvape asaṃvapāvahi asaṃvapāmahi
Secondasaṃvapathāḥ asaṃvapethām asaṃvapadhvam
Thirdasaṃvapata asaṃvapetām asaṃvapanta


PassiveSingularDualPlural
Firstasaṃvapye asaṃvapyāvahi asaṃvapyāmahi
Secondasaṃvapyathāḥ asaṃvapyethām asaṃvapyadhvam
Thirdasaṃvapyata asaṃvapyetām asaṃvapyanta


Optative

ActiveSingularDualPlural
Firstsaṃvapeyam saṃvapeva saṃvapema
Secondsaṃvapeḥ saṃvapetam saṃvapeta
Thirdsaṃvapet saṃvapetām saṃvapeyuḥ


MiddleSingularDualPlural
Firstsaṃvapeya saṃvapevahi saṃvapemahi
Secondsaṃvapethāḥ saṃvapeyāthām saṃvapedhvam
Thirdsaṃvapeta saṃvapeyātām saṃvaperan


PassiveSingularDualPlural
Firstsaṃvapyeya saṃvapyevahi saṃvapyemahi
Secondsaṃvapyethāḥ saṃvapyeyāthām saṃvapyedhvam
Thirdsaṃvapyeta saṃvapyeyātām saṃvapyeran


Imperative

ActiveSingularDualPlural
Firstsaṃvapāni saṃvapāva saṃvapāma
Secondsaṃvapa saṃvapatam saṃvapata
Thirdsaṃvapatu saṃvapatām saṃvapantu


MiddleSingularDualPlural
Firstsaṃvapai saṃvapāvahai saṃvapāmahai
Secondsaṃvapasva saṃvapethām saṃvapadhvam
Thirdsaṃvapatām saṃvapetām saṃvapantām


PassiveSingularDualPlural
Firstsaṃvapyai saṃvapyāvahai saṃvapyāmahai
Secondsaṃvapyasva saṃvapyethām saṃvapyadhvam
Thirdsaṃvapyatām saṃvapyetām saṃvapyantām


Future

ActiveSingularDualPlural
Firstsaṃvapiṣyāmi saṃvapiṣyāvaḥ saṃvapiṣyāmaḥ
Secondsaṃvapiṣyasi saṃvapiṣyathaḥ saṃvapiṣyatha
Thirdsaṃvapiṣyati saṃvapiṣyataḥ saṃvapiṣyanti


MiddleSingularDualPlural
Firstsaṃvapiṣye saṃvapiṣyāvahe saṃvapiṣyāmahe
Secondsaṃvapiṣyase saṃvapiṣyethe saṃvapiṣyadhve
Thirdsaṃvapiṣyate saṃvapiṣyete saṃvapiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaṃvapitāsmi saṃvapitāsvaḥ saṃvapitāsmaḥ
Secondsaṃvapitāsi saṃvapitāsthaḥ saṃvapitāstha
Thirdsaṃvapitā saṃvapitārau saṃvapitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasaṃvapa sasaṃvapiva sasaṃvapima
Secondsasaṃvapitha sasaṃvapathuḥ sasaṃvapa
Thirdsasaṃvapa sasaṃvapatuḥ sasaṃvapuḥ


MiddleSingularDualPlural
Firstsasaṃvape sasaṃvapivahe sasaṃvapimahe
Secondsasaṃvapiṣe sasaṃvapāthe sasaṃvapidhve
Thirdsasaṃvape sasaṃvapāte sasaṃvapire


Benedictive

ActiveSingularDualPlural
Firstsaṃvapyāsam saṃvapyāsva saṃvapyāsma
Secondsaṃvapyāḥ saṃvapyāstam saṃvapyāsta
Thirdsaṃvapyāt saṃvapyāstām saṃvapyāsuḥ

Participles

Past Passive Participle
saṃvapta m. n. saṃvaptā f.

Past Active Participle
saṃvaptavat m. n. saṃvaptavatī f.

Present Active Participle
saṃvapat m. n. saṃvapantī f.

Present Middle Participle
saṃvapamāna m. n. saṃvapamānā f.

Present Passive Participle
saṃvapyamāna m. n. saṃvapyamānā f.

Future Active Participle
saṃvapiṣyat m. n. saṃvapiṣyantī f.

Future Middle Participle
saṃvapiṣyamāṇa m. n. saṃvapiṣyamāṇā f.

Future Passive Participle
saṃvapitavya m. n. saṃvapitavyā f.

Future Passive Participle
saṃvapya m. n. saṃvapyā f.

Future Passive Participle
saṃvapanīya m. n. saṃvapanīyā f.

Perfect Active Participle
sasaṃvapvas m. n. sasaṃvapuṣī f.

Perfect Middle Participle
sasaṃvapāna m. n. sasaṃvapānā f.

Indeclinable forms

Infinitive
saṃvapitum

Absolutive
saṃvaptvā

Absolutive
-saṃvapya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria