Conjugation tables of saṃvah

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsaṃvahāmi saṃvahāvaḥ saṃvahāmaḥ
Secondsaṃvahasi saṃvahathaḥ saṃvahatha
Thirdsaṃvahati saṃvahataḥ saṃvahanti


MiddleSingularDualPlural
Firstsaṃvahe saṃvahāvahe saṃvahāmahe
Secondsaṃvahase saṃvahethe saṃvahadhve
Thirdsaṃvahate saṃvahete saṃvahante


PassiveSingularDualPlural
Firstsaṃvahye saṃvahyāvahe saṃvahyāmahe
Secondsaṃvahyase saṃvahyethe saṃvahyadhve
Thirdsaṃvahyate saṃvahyete saṃvahyante


Imperfect

ActiveSingularDualPlural
Firstasaṃvaham asaṃvahāva asaṃvahāma
Secondasaṃvahaḥ asaṃvahatam asaṃvahata
Thirdasaṃvahat asaṃvahatām asaṃvahan


MiddleSingularDualPlural
Firstasaṃvahe asaṃvahāvahi asaṃvahāmahi
Secondasaṃvahathāḥ asaṃvahethām asaṃvahadhvam
Thirdasaṃvahata asaṃvahetām asaṃvahanta


PassiveSingularDualPlural
Firstasaṃvahye asaṃvahyāvahi asaṃvahyāmahi
Secondasaṃvahyathāḥ asaṃvahyethām asaṃvahyadhvam
Thirdasaṃvahyata asaṃvahyetām asaṃvahyanta


Optative

ActiveSingularDualPlural
Firstsaṃvaheyam saṃvaheva saṃvahema
Secondsaṃvaheḥ saṃvahetam saṃvaheta
Thirdsaṃvahet saṃvahetām saṃvaheyuḥ


MiddleSingularDualPlural
Firstsaṃvaheya saṃvahevahi saṃvahemahi
Secondsaṃvahethāḥ saṃvaheyāthām saṃvahedhvam
Thirdsaṃvaheta saṃvaheyātām saṃvaheran


PassiveSingularDualPlural
Firstsaṃvahyeya saṃvahyevahi saṃvahyemahi
Secondsaṃvahyethāḥ saṃvahyeyāthām saṃvahyedhvam
Thirdsaṃvahyeta saṃvahyeyātām saṃvahyeran


Imperative

ActiveSingularDualPlural
Firstsaṃvahāni saṃvahāva saṃvahāma
Secondsaṃvaha saṃvahatam saṃvahata
Thirdsaṃvahatu saṃvahatām saṃvahantu


MiddleSingularDualPlural
Firstsaṃvahai saṃvahāvahai saṃvahāmahai
Secondsaṃvahasva saṃvahethām saṃvahadhvam
Thirdsaṃvahatām saṃvahetām saṃvahantām


PassiveSingularDualPlural
Firstsaṃvahyai saṃvahyāvahai saṃvahyāmahai
Secondsaṃvahyasva saṃvahyethām saṃvahyadhvam
Thirdsaṃvahyatām saṃvahyetām saṃvahyantām


Future

ActiveSingularDualPlural
Firstsaṃvahiṣyāmi saṃvahiṣyāvaḥ saṃvahiṣyāmaḥ
Secondsaṃvahiṣyasi saṃvahiṣyathaḥ saṃvahiṣyatha
Thirdsaṃvahiṣyati saṃvahiṣyataḥ saṃvahiṣyanti


MiddleSingularDualPlural
Firstsaṃvahiṣye saṃvahiṣyāvahe saṃvahiṣyāmahe
Secondsaṃvahiṣyase saṃvahiṣyethe saṃvahiṣyadhve
Thirdsaṃvahiṣyate saṃvahiṣyete saṃvahiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaṃvahitāsmi saṃvahitāsvaḥ saṃvahitāsmaḥ
Secondsaṃvahitāsi saṃvahitāsthaḥ saṃvahitāstha
Thirdsaṃvahitā saṃvahitārau saṃvahitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasaṃvaha sasaṃvahiva sasaṃvahima
Secondsasaṃvahitha sasaṃvahathuḥ sasaṃvaha
Thirdsasaṃvaha sasaṃvahatuḥ sasaṃvahuḥ


MiddleSingularDualPlural
Firstsasaṃvahe sasaṃvahivahe sasaṃvahimahe
Secondsasaṃvahiṣe sasaṃvahāthe sasaṃvahidhve
Thirdsasaṃvahe sasaṃvahāte sasaṃvahire


Benedictive

ActiveSingularDualPlural
Firstsaṃvahyāsam saṃvahyāsva saṃvahyāsma
Secondsaṃvahyāḥ saṃvahyāstam saṃvahyāsta
Thirdsaṃvahyāt saṃvahyāstām saṃvahyāsuḥ

Participles

Past Passive Participle
saṃvāḍha m. n. saṃvāḍhā f.

Past Active Participle
saṃvāḍhavat m. n. saṃvāḍhavatī f.

Present Active Participle
saṃvahat m. n. saṃvahantī f.

Present Middle Participle
saṃvahamāna m. n. saṃvahamānā f.

Present Passive Participle
saṃvahyamāna m. n. saṃvahyamānā f.

Future Active Participle
saṃvahiṣyat m. n. saṃvahiṣyantī f.

Future Middle Participle
saṃvahiṣyamāṇa m. n. saṃvahiṣyamāṇā f.

Future Passive Participle
saṃvahitavya m. n. saṃvahitavyā f.

Future Passive Participle
saṃvāhya m. n. saṃvāhyā f.

Future Passive Participle
saṃvahanīya m. n. saṃvahanīyā f.

Perfect Active Participle
sasaṃvahvas m. n. sasaṃvahuṣī f.

Perfect Middle Participle
sasaṃvahāna m. n. sasaṃvahānā f.

Indeclinable forms

Infinitive
saṃvahitum

Absolutive
saṃvāḍhvā

Absolutive
-saṃvahya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria