Conjugation tables of ?rūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrūṣayāmi rūṣayāvaḥ rūṣayāmaḥ
Secondrūṣayasi rūṣayathaḥ rūṣayatha
Thirdrūṣayati rūṣayataḥ rūṣayanti


MiddleSingularDualPlural
Firstrūṣaye rūṣayāvahe rūṣayāmahe
Secondrūṣayase rūṣayethe rūṣayadhve
Thirdrūṣayate rūṣayete rūṣayante


PassiveSingularDualPlural
Firstrūṣye rūṣyāvahe rūṣyāmahe
Secondrūṣyase rūṣyethe rūṣyadhve
Thirdrūṣyate rūṣyete rūṣyante


Imperfect

ActiveSingularDualPlural
Firstarūṣayam arūṣayāva arūṣayāma
Secondarūṣayaḥ arūṣayatam arūṣayata
Thirdarūṣayat arūṣayatām arūṣayan


MiddleSingularDualPlural
Firstarūṣaye arūṣayāvahi arūṣayāmahi
Secondarūṣayathāḥ arūṣayethām arūṣayadhvam
Thirdarūṣayata arūṣayetām arūṣayanta


PassiveSingularDualPlural
Firstarūṣye arūṣyāvahi arūṣyāmahi
Secondarūṣyathāḥ arūṣyethām arūṣyadhvam
Thirdarūṣyata arūṣyetām arūṣyanta


Optative

ActiveSingularDualPlural
Firstrūṣayeyam rūṣayeva rūṣayema
Secondrūṣayeḥ rūṣayetam rūṣayeta
Thirdrūṣayet rūṣayetām rūṣayeyuḥ


MiddleSingularDualPlural
Firstrūṣayeya rūṣayevahi rūṣayemahi
Secondrūṣayethāḥ rūṣayeyāthām rūṣayedhvam
Thirdrūṣayeta rūṣayeyātām rūṣayeran


PassiveSingularDualPlural
Firstrūṣyeya rūṣyevahi rūṣyemahi
Secondrūṣyethāḥ rūṣyeyāthām rūṣyedhvam
Thirdrūṣyeta rūṣyeyātām rūṣyeran


Imperative

ActiveSingularDualPlural
Firstrūṣayāṇi rūṣayāva rūṣayāma
Secondrūṣaya rūṣayatam rūṣayata
Thirdrūṣayatu rūṣayatām rūṣayantu


MiddleSingularDualPlural
Firstrūṣayai rūṣayāvahai rūṣayāmahai
Secondrūṣayasva rūṣayethām rūṣayadhvam
Thirdrūṣayatām rūṣayetām rūṣayantām


PassiveSingularDualPlural
Firstrūṣyai rūṣyāvahai rūṣyāmahai
Secondrūṣyasva rūṣyethām rūṣyadhvam
Thirdrūṣyatām rūṣyetām rūṣyantām


Future

ActiveSingularDualPlural
Firstrūṣayiṣyāmi rūṣayiṣyāvaḥ rūṣayiṣyāmaḥ
Secondrūṣayiṣyasi rūṣayiṣyathaḥ rūṣayiṣyatha
Thirdrūṣayiṣyati rūṣayiṣyataḥ rūṣayiṣyanti


MiddleSingularDualPlural
Firstrūṣayiṣye rūṣayiṣyāvahe rūṣayiṣyāmahe
Secondrūṣayiṣyase rūṣayiṣyethe rūṣayiṣyadhve
Thirdrūṣayiṣyate rūṣayiṣyete rūṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrūṣayitāsmi rūṣayitāsvaḥ rūṣayitāsmaḥ
Secondrūṣayitāsi rūṣayitāsthaḥ rūṣayitāstha
Thirdrūṣayitā rūṣayitārau rūṣayitāraḥ

Participles

Past Passive Participle
rūṣita m. n. rūṣitā f.

Past Active Participle
rūṣitavat m. n. rūṣitavatī f.

Present Active Participle
rūṣayat m. n. rūṣayantī f.

Present Middle Participle
rūṣayamāṇa m. n. rūṣayamāṇā f.

Present Passive Participle
rūṣyamāṇa m. n. rūṣyamāṇā f.

Future Active Participle
rūṣayiṣyat m. n. rūṣayiṣyantī f.

Future Middle Participle
rūṣayiṣyamāṇa m. n. rūṣayiṣyamāṇā f.

Future Passive Participle
rūṣayitavya m. n. rūṣayitavyā f.

Future Passive Participle
rūṣya m. n. rūṣyā f.

Future Passive Participle
rūṣaṇīya m. n. rūṣaṇīyā f.

Indeclinable forms

Infinitive
rūṣayitum

Absolutive
rūṣayitvā

Absolutive
-rūṣya

Periphrastic Perfect
rūṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria