Conjugation tables of ?rūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrūṣāmi rūṣāvaḥ rūṣāmaḥ
Secondrūṣasi rūṣathaḥ rūṣatha
Thirdrūṣati rūṣataḥ rūṣanti


MiddleSingularDualPlural
Firstrūṣe rūṣāvahe rūṣāmahe
Secondrūṣase rūṣethe rūṣadhve
Thirdrūṣate rūṣete rūṣante


PassiveSingularDualPlural
Firstrūṣye rūṣyāvahe rūṣyāmahe
Secondrūṣyase rūṣyethe rūṣyadhve
Thirdrūṣyate rūṣyete rūṣyante


Imperfect

ActiveSingularDualPlural
Firstarūṣam arūṣāva arūṣāma
Secondarūṣaḥ arūṣatam arūṣata
Thirdarūṣat arūṣatām arūṣan


MiddleSingularDualPlural
Firstarūṣe arūṣāvahi arūṣāmahi
Secondarūṣathāḥ arūṣethām arūṣadhvam
Thirdarūṣata arūṣetām arūṣanta


PassiveSingularDualPlural
Firstarūṣye arūṣyāvahi arūṣyāmahi
Secondarūṣyathāḥ arūṣyethām arūṣyadhvam
Thirdarūṣyata arūṣyetām arūṣyanta


Optative

ActiveSingularDualPlural
Firstrūṣeyam rūṣeva rūṣema
Secondrūṣeḥ rūṣetam rūṣeta
Thirdrūṣet rūṣetām rūṣeyuḥ


MiddleSingularDualPlural
Firstrūṣeya rūṣevahi rūṣemahi
Secondrūṣethāḥ rūṣeyāthām rūṣedhvam
Thirdrūṣeta rūṣeyātām rūṣeran


PassiveSingularDualPlural
Firstrūṣyeya rūṣyevahi rūṣyemahi
Secondrūṣyethāḥ rūṣyeyāthām rūṣyedhvam
Thirdrūṣyeta rūṣyeyātām rūṣyeran


Imperative

ActiveSingularDualPlural
Firstrūṣāṇi rūṣāva rūṣāma
Secondrūṣa rūṣatam rūṣata
Thirdrūṣatu rūṣatām rūṣantu


MiddleSingularDualPlural
Firstrūṣai rūṣāvahai rūṣāmahai
Secondrūṣasva rūṣethām rūṣadhvam
Thirdrūṣatām rūṣetām rūṣantām


PassiveSingularDualPlural
Firstrūṣyai rūṣyāvahai rūṣyāmahai
Secondrūṣyasva rūṣyethām rūṣyadhvam
Thirdrūṣyatām rūṣyetām rūṣyantām


Future

ActiveSingularDualPlural
Firstrūṣiṣyāmi rūṣiṣyāvaḥ rūṣiṣyāmaḥ
Secondrūṣiṣyasi rūṣiṣyathaḥ rūṣiṣyatha
Thirdrūṣiṣyati rūṣiṣyataḥ rūṣiṣyanti


MiddleSingularDualPlural
Firstrūṣiṣye rūṣiṣyāvahe rūṣiṣyāmahe
Secondrūṣiṣyase rūṣiṣyethe rūṣiṣyadhve
Thirdrūṣiṣyate rūṣiṣyete rūṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrūṣitāsmi rūṣitāsvaḥ rūṣitāsmaḥ
Secondrūṣitāsi rūṣitāsthaḥ rūṣitāstha
Thirdrūṣitā rūṣitārau rūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstrurūṣa rurūṣiva rurūṣima
Secondrurūṣitha rurūṣathuḥ rurūṣa
Thirdrurūṣa rurūṣatuḥ rurūṣuḥ


MiddleSingularDualPlural
Firstrurūṣe rurūṣivahe rurūṣimahe
Secondrurūṣiṣe rurūṣāthe rurūṣidhve
Thirdrurūṣe rurūṣāte rurūṣire


Benedictive

ActiveSingularDualPlural
Firstrūṣyāsam rūṣyāsva rūṣyāsma
Secondrūṣyāḥ rūṣyāstam rūṣyāsta
Thirdrūṣyāt rūṣyāstām rūṣyāsuḥ

Participles

Past Passive Participle
rūṣṭa m. n. rūṣṭā f.

Past Active Participle
rūṣṭavat m. n. rūṣṭavatī f.

Present Active Participle
rūṣat m. n. rūṣantī f.

Present Middle Participle
rūṣamāṇa m. n. rūṣamāṇā f.

Present Passive Participle
rūṣyamāṇa m. n. rūṣyamāṇā f.

Future Active Participle
rūṣiṣyat m. n. rūṣiṣyantī f.

Future Middle Participle
rūṣiṣyamāṇa m. n. rūṣiṣyamāṇā f.

Future Passive Participle
rūṣitavya m. n. rūṣitavyā f.

Future Passive Participle
rūṣya m. n. rūṣyā f.

Future Passive Participle
rūṣaṇīya m. n. rūṣaṇīyā f.

Perfect Active Participle
rurūṣvas m. n. rurūṣuṣī f.

Perfect Middle Participle
rurūṣāṇa m. n. rurūṣāṇā f.

Indeclinable forms

Infinitive
rūṣitum

Absolutive
rūṣṭvā

Absolutive
-rūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria