Conjugation tables of ruṣ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstruṣyāmi ruṣyāvaḥ ruṣyāmaḥ
Secondruṣyasi ruṣyathaḥ ruṣyatha
Thirdruṣyati ruṣyataḥ ruṣyanti


PassiveSingularDualPlural
Firstruṣye ruṣyāvahe ruṣyāmahe
Secondruṣyase ruṣyethe ruṣyadhve
Thirdruṣyate ruṣyete ruṣyante


Imperfect

ActiveSingularDualPlural
Firstaruṣyam aruṣyāva aruṣyāma
Secondaruṣyaḥ aruṣyatam aruṣyata
Thirdaruṣyat aruṣyatām aruṣyan


PassiveSingularDualPlural
Firstaruṣye aruṣyāvahi aruṣyāmahi
Secondaruṣyathāḥ aruṣyethām aruṣyadhvam
Thirdaruṣyata aruṣyetām aruṣyanta


Optative

ActiveSingularDualPlural
Firstruṣyeyam ruṣyeva ruṣyema
Secondruṣyeḥ ruṣyetam ruṣyeta
Thirdruṣyet ruṣyetām ruṣyeyuḥ


PassiveSingularDualPlural
Firstruṣyeya ruṣyevahi ruṣyemahi
Secondruṣyethāḥ ruṣyeyāthām ruṣyedhvam
Thirdruṣyeta ruṣyeyātām ruṣyeran


Imperative

ActiveSingularDualPlural
Firstruṣyāṇi ruṣyāva ruṣyāma
Secondruṣya ruṣyatam ruṣyata
Thirdruṣyatu ruṣyatām ruṣyantu


PassiveSingularDualPlural
Firstruṣyai ruṣyāvahai ruṣyāmahai
Secondruṣyasva ruṣyethām ruṣyadhvam
Thirdruṣyatām ruṣyetām ruṣyantām


Future

ActiveSingularDualPlural
Firstroṣiṣyāmi roṣiṣyāvaḥ roṣiṣyāmaḥ
Secondroṣiṣyasi roṣiṣyathaḥ roṣiṣyatha
Thirdroṣiṣyati roṣiṣyataḥ roṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstroṣṭāsmi roṣitāsmi roṣṭāsvaḥ roṣitāsvaḥ roṣṭāsmaḥ roṣitāsmaḥ
Secondroṣṭāsi roṣitāsi roṣṭāsthaḥ roṣitāsthaḥ roṣṭāstha roṣitāstha
Thirdroṣṭā roṣitā roṣṭārau roṣitārau roṣṭāraḥ roṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstruroṣa ruruṣiva ruruṣima
Secondruroṣitha ruruṣathuḥ ruruṣa
Thirdruroṣa ruruṣatuḥ ruruṣuḥ


Benedictive

ActiveSingularDualPlural
Firstruṣyāsam ruṣyāsva ruṣyāsma
Secondruṣyāḥ ruṣyāstam ruṣyāsta
Thirdruṣyāt ruṣyāstām ruṣyāsuḥ

Participles

Past Passive Participle
ruṣita m. n. ruṣitā f.

Past Passive Participle
ruṣṭa m. n. ruṣṭā f.

Past Active Participle
ruṣṭavat m. n. ruṣṭavatī f.

Past Active Participle
ruṣitavat m. n. ruṣitavatī f.

Present Active Participle
ruṣyat m. n. ruṣyantī f.

Present Passive Participle
ruṣyamāṇa m. n. ruṣyamāṇā f.

Future Active Participle
roṣiṣyat m. n. roṣiṣyantī f.

Future Passive Participle
roṣṭavya m. n. roṣṭavyā f.

Future Passive Participle
roṣitavya m. n. roṣitavyā f.

Future Passive Participle
roṣya m. n. roṣyā f.

Future Passive Participle
roṣaṇīya m. n. roṣaṇīyā f.

Perfect Active Participle
ruruṣvas m. n. ruruṣuṣī f.

Indeclinable forms

Infinitive
roṣṭum

Infinitive
roṣitum

Absolutive
roṣitvā

Absolutive
ruṣṭvā

Absolutive
ruṣitvā

Absolutive
-ruṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstroṣayāmi roṣayāvaḥ roṣayāmaḥ
Secondroṣayasi roṣayathaḥ roṣayatha
Thirdroṣayati roṣayataḥ roṣayanti


MiddleSingularDualPlural
Firstroṣaye roṣayāvahe roṣayāmahe
Secondroṣayase roṣayethe roṣayadhve
Thirdroṣayate roṣayete roṣayante


PassiveSingularDualPlural
Firstroṣye roṣyāvahe roṣyāmahe
Secondroṣyase roṣyethe roṣyadhve
Thirdroṣyate roṣyete roṣyante


Imperfect

ActiveSingularDualPlural
Firstaroṣayam aroṣayāva aroṣayāma
Secondaroṣayaḥ aroṣayatam aroṣayata
Thirdaroṣayat aroṣayatām aroṣayan


MiddleSingularDualPlural
Firstaroṣaye aroṣayāvahi aroṣayāmahi
Secondaroṣayathāḥ aroṣayethām aroṣayadhvam
Thirdaroṣayata aroṣayetām aroṣayanta


PassiveSingularDualPlural
Firstaroṣye aroṣyāvahi aroṣyāmahi
Secondaroṣyathāḥ aroṣyethām aroṣyadhvam
Thirdaroṣyata aroṣyetām aroṣyanta


Optative

ActiveSingularDualPlural
Firstroṣayeyam roṣayeva roṣayema
Secondroṣayeḥ roṣayetam roṣayeta
Thirdroṣayet roṣayetām roṣayeyuḥ


MiddleSingularDualPlural
Firstroṣayeya roṣayevahi roṣayemahi
Secondroṣayethāḥ roṣayeyāthām roṣayedhvam
Thirdroṣayeta roṣayeyātām roṣayeran


PassiveSingularDualPlural
Firstroṣyeya roṣyevahi roṣyemahi
Secondroṣyethāḥ roṣyeyāthām roṣyedhvam
Thirdroṣyeta roṣyeyātām roṣyeran


Imperative

ActiveSingularDualPlural
Firstroṣayāṇi roṣayāva roṣayāma
Secondroṣaya roṣayatam roṣayata
Thirdroṣayatu roṣayatām roṣayantu


MiddleSingularDualPlural
Firstroṣayai roṣayāvahai roṣayāmahai
Secondroṣayasva roṣayethām roṣayadhvam
Thirdroṣayatām roṣayetām roṣayantām


PassiveSingularDualPlural
Firstroṣyai roṣyāvahai roṣyāmahai
Secondroṣyasva roṣyethām roṣyadhvam
Thirdroṣyatām roṣyetām roṣyantām


Future

ActiveSingularDualPlural
Firstroṣayiṣyāmi roṣayiṣyāvaḥ roṣayiṣyāmaḥ
Secondroṣayiṣyasi roṣayiṣyathaḥ roṣayiṣyatha
Thirdroṣayiṣyati roṣayiṣyataḥ roṣayiṣyanti


MiddleSingularDualPlural
Firstroṣayiṣye roṣayiṣyāvahe roṣayiṣyāmahe
Secondroṣayiṣyase roṣayiṣyethe roṣayiṣyadhve
Thirdroṣayiṣyate roṣayiṣyete roṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstroṣayitāsmi roṣayitāsvaḥ roṣayitāsmaḥ
Secondroṣayitāsi roṣayitāsthaḥ roṣayitāstha
Thirdroṣayitā roṣayitārau roṣayitāraḥ

Participles

Past Passive Participle
roṣita m. n. roṣitā f.

Past Active Participle
roṣitavat m. n. roṣitavatī f.

Present Active Participle
roṣayat m. n. roṣayantī f.

Present Middle Participle
roṣayamāṇa m. n. roṣayamāṇā f.

Present Passive Participle
roṣyamāṇa m. n. roṣyamāṇā f.

Future Active Participle
roṣayiṣyat m. n. roṣayiṣyantī f.

Future Middle Participle
roṣayiṣyamāṇa m. n. roṣayiṣyamāṇā f.

Future Passive Participle
roṣya m. n. roṣyā f.

Future Passive Participle
roṣaṇīya m. n. roṣaṇīyā f.

Future Passive Participle
roṣayitavya m. n. roṣayitavyā f.

Indeclinable forms

Infinitive
roṣayitum

Absolutive
roṣayitvā

Absolutive
-roṣya

Periphrastic Perfect
roṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria