Conjugation tables of ?reḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstreḍāmi reḍāvaḥ reḍāmaḥ
Secondreḍasi reḍathaḥ reḍatha
Thirdreḍati reḍataḥ reḍanti


MiddleSingularDualPlural
Firstreḍe reḍāvahe reḍāmahe
Secondreḍase reḍethe reḍadhve
Thirdreḍate reḍete reḍante


PassiveSingularDualPlural
Firstreḍye reḍyāvahe reḍyāmahe
Secondreḍyase reḍyethe reḍyadhve
Thirdreḍyate reḍyete reḍyante


Imperfect

ActiveSingularDualPlural
Firstareḍam areḍāva areḍāma
Secondareḍaḥ areḍatam areḍata
Thirdareḍat areḍatām areḍan


MiddleSingularDualPlural
Firstareḍe areḍāvahi areḍāmahi
Secondareḍathāḥ areḍethām areḍadhvam
Thirdareḍata areḍetām areḍanta


PassiveSingularDualPlural
Firstareḍye areḍyāvahi areḍyāmahi
Secondareḍyathāḥ areḍyethām areḍyadhvam
Thirdareḍyata areḍyetām areḍyanta


Optative

ActiveSingularDualPlural
Firstreḍeyam reḍeva reḍema
Secondreḍeḥ reḍetam reḍeta
Thirdreḍet reḍetām reḍeyuḥ


MiddleSingularDualPlural
Firstreḍeya reḍevahi reḍemahi
Secondreḍethāḥ reḍeyāthām reḍedhvam
Thirdreḍeta reḍeyātām reḍeran


PassiveSingularDualPlural
Firstreḍyeya reḍyevahi reḍyemahi
Secondreḍyethāḥ reḍyeyāthām reḍyedhvam
Thirdreḍyeta reḍyeyātām reḍyeran


Imperative

ActiveSingularDualPlural
Firstreḍāni reḍāva reḍāma
Secondreḍa reḍatam reḍata
Thirdreḍatu reḍatām reḍantu


MiddleSingularDualPlural
Firstreḍai reḍāvahai reḍāmahai
Secondreḍasva reḍethām reḍadhvam
Thirdreḍatām reḍetām reḍantām


PassiveSingularDualPlural
Firstreḍyai reḍyāvahai reḍyāmahai
Secondreḍyasva reḍyethām reḍyadhvam
Thirdreḍyatām reḍyetām reḍyantām


Future

ActiveSingularDualPlural
Firstreḍiṣyāmi reḍiṣyāvaḥ reḍiṣyāmaḥ
Secondreḍiṣyasi reḍiṣyathaḥ reḍiṣyatha
Thirdreḍiṣyati reḍiṣyataḥ reḍiṣyanti


MiddleSingularDualPlural
Firstreḍiṣye reḍiṣyāvahe reḍiṣyāmahe
Secondreḍiṣyase reḍiṣyethe reḍiṣyadhve
Thirdreḍiṣyate reḍiṣyete reḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstreḍitāsmi reḍitāsvaḥ reḍitāsmaḥ
Secondreḍitāsi reḍitāsthaḥ reḍitāstha
Thirdreḍitā reḍitārau reḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstrareḍa rareḍiva rareḍima
Secondrareḍitha rareḍathuḥ rareḍa
Thirdrareḍa rareḍatuḥ rareḍuḥ


MiddleSingularDualPlural
Firstrareḍe rareḍivahe rareḍimahe
Secondrareḍiṣe rareḍāthe rareḍidhve
Thirdrareḍe rareḍāte rareḍire


Benedictive

ActiveSingularDualPlural
Firstreḍyāsam reḍyāsva reḍyāsma
Secondreḍyāḥ reḍyāstam reḍyāsta
Thirdreḍyāt reḍyāstām reḍyāsuḥ

Participles

Past Passive Participle
reṭṭa m. n. reṭṭā f.

Past Active Participle
reṭṭavat m. n. reṭṭavatī f.

Present Active Participle
reḍat m. n. reḍantī f.

Present Middle Participle
reḍamāna m. n. reḍamānā f.

Present Passive Participle
reḍyamāna m. n. reḍyamānā f.

Future Active Participle
reḍiṣyat m. n. reḍiṣyantī f.

Future Middle Participle
reḍiṣyamāṇa m. n. reḍiṣyamāṇā f.

Future Passive Participle
reḍitavya m. n. reḍitavyā f.

Future Passive Participle
reḍya m. n. reḍyā f.

Future Passive Participle
reḍanīya m. n. reḍanīyā f.

Perfect Active Participle
rareḍvas m. n. rareḍuṣī f.

Perfect Middle Participle
rareḍāna m. n. rareḍānā f.

Indeclinable forms

Infinitive
reḍitum

Absolutive
reṭṭvā

Absolutive
-reḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria