Conjugation tables of rañj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrajāmi rajāvaḥ rajāmaḥ
Secondrajasi rajathaḥ rajatha
Thirdrajati rajataḥ rajanti


MiddleSingularDualPlural
Firstraje rajāvahe rajāmahe
Secondrajase rajethe rajadhve
Thirdrajate rajete rajante


PassiveSingularDualPlural
Firstrajye rajyāvahe rajyāmahe
Secondrajyase rajyethe rajyadhve
Thirdrajyate rajyete rajyante


Imperfect

ActiveSingularDualPlural
Firstarajam arajāva arajāma
Secondarajaḥ arajatam arajata
Thirdarajat arajatām arajan


MiddleSingularDualPlural
Firstaraje arajāvahi arajāmahi
Secondarajathāḥ arajethām arajadhvam
Thirdarajata arajetām arajanta


PassiveSingularDualPlural
Firstarajye arajyāvahi arajyāmahi
Secondarajyathāḥ arajyethām arajyadhvam
Thirdarajyata arajyetām arajyanta


Optative

ActiveSingularDualPlural
Firstrajeyam rajeva rajema
Secondrajeḥ rajetam rajeta
Thirdrajet rajetām rajeyuḥ


MiddleSingularDualPlural
Firstrajeya rajevahi rajemahi
Secondrajethāḥ rajeyāthām rajedhvam
Thirdrajeta rajeyātām rajeran


PassiveSingularDualPlural
Firstrajyeya rajyevahi rajyemahi
Secondrajyethāḥ rajyeyāthām rajyedhvam
Thirdrajyeta rajyeyātām rajyeran


Imperative

ActiveSingularDualPlural
Firstrajāni rajāva rajāma
Secondraja rajatam rajata
Thirdrajatu rajatām rajantu


MiddleSingularDualPlural
Firstrajai rajāvahai rajāmahai
Secondrajasva rajethām rajadhvam
Thirdrajatām rajetām rajantām


PassiveSingularDualPlural
Firstrajyai rajyāvahai rajyāmahai
Secondrajyasva rajyethām rajyadhvam
Thirdrajyatām rajyetām rajyantām


Future

ActiveSingularDualPlural
Firstraṅkṣyāmi raṅkṣyāvaḥ raṅkṣyāmaḥ
Secondraṅkṣyasi raṅkṣyathaḥ raṅkṣyatha
Thirdraṅkṣyati raṅkṣyataḥ raṅkṣyanti


MiddleSingularDualPlural
Firstraṅkṣye raṅkṣyāvahe raṅkṣyāmahe
Secondraṅkṣyase raṅkṣyethe raṅkṣyadhve
Thirdraṅkṣyate raṅkṣyete raṅkṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstraṅktāsmi raṅktāsvaḥ raṅktāsmaḥ
Secondraṅktāsi raṅktāsthaḥ raṅktāstha
Thirdraṅktā raṅktārau raṅktāraḥ


Perfect

ActiveSingularDualPlural
Firstrarañja rarañjiva rarañjima
Secondrarañjitha rarañjathuḥ rarañja
Thirdrarañja rarañjatuḥ rarañjuḥ


MiddleSingularDualPlural
Firstrarañje rarañjivahe rarañjimahe
Secondrarañjiṣe rarañjāthe rarañjidhve
Thirdrarañje rarañjāte rarañjire


Benedictive

ActiveSingularDualPlural
Firstrajyāsam rajyāsva rajyāsma
Secondrajyāḥ rajyāstam rajyāsta
Thirdrajyāt rajyāstām rajyāsuḥ

Participles

Past Passive Participle
rakta m. n. raktā f.

Past Active Participle
raktavat m. n. raktavatī f.

Present Active Participle
rajat m. n. rajantī f.

Present Middle Participle
rajamāna m. n. rajamānā f.

Present Passive Participle
rajyamāna m. n. rajyamānā f.

Future Active Participle
raṅkṣyat m. n. raṅkṣyantī f.

Future Middle Participle
raṅkṣyamāṇa m. n. raṅkṣyamāṇā f.

Future Passive Participle
raṅktavya m. n. raṅktavyā f.

Future Passive Participle
raṅgya m. n. raṅgyā f.

Future Passive Participle
rañjanīya m. n. rañjanīyā f.

Perfect Active Participle
rarañjvas m. n. rarañjuṣī f.

Perfect Middle Participle
rarañjāna m. n. rarañjānā f.

Indeclinable forms

Infinitive
raṅktum

Absolutive
raktvā

Absolutive
-rajya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstrañjayāmi rañjayāvaḥ rañjayāmaḥ
Secondrañjayasi rañjayathaḥ rañjayatha
Thirdrañjayati rañjayataḥ rañjayanti


MiddleSingularDualPlural
Firstrañjaye rañjayāvahe rañjayāmahe
Secondrañjayase rañjayethe rañjayadhve
Thirdrañjayate rañjayete rañjayante


PassiveSingularDualPlural
Firstrañjye rañjyāvahe rañjyāmahe
Secondrañjyase rañjyethe rañjyadhve
Thirdrañjyate rañjyete rañjyante


Imperfect

ActiveSingularDualPlural
Firstarañjayam arañjayāva arañjayāma
Secondarañjayaḥ arañjayatam arañjayata
Thirdarañjayat arañjayatām arañjayan


MiddleSingularDualPlural
Firstarañjaye arañjayāvahi arañjayāmahi
Secondarañjayathāḥ arañjayethām arañjayadhvam
Thirdarañjayata arañjayetām arañjayanta


PassiveSingularDualPlural
Firstarañjye arañjyāvahi arañjyāmahi
Secondarañjyathāḥ arañjyethām arañjyadhvam
Thirdarañjyata arañjyetām arañjyanta


Optative

ActiveSingularDualPlural
Firstrañjayeyam rañjayeva rañjayema
Secondrañjayeḥ rañjayetam rañjayeta
Thirdrañjayet rañjayetām rañjayeyuḥ


MiddleSingularDualPlural
Firstrañjayeya rañjayevahi rañjayemahi
Secondrañjayethāḥ rañjayeyāthām rañjayedhvam
Thirdrañjayeta rañjayeyātām rañjayeran


PassiveSingularDualPlural
Firstrañjyeya rañjyevahi rañjyemahi
Secondrañjyethāḥ rañjyeyāthām rañjyedhvam
Thirdrañjyeta rañjyeyātām rañjyeran


Imperative

ActiveSingularDualPlural
Firstrañjayāni rañjayāva rañjayāma
Secondrañjaya rañjayatam rañjayata
Thirdrañjayatu rañjayatām rañjayantu


MiddleSingularDualPlural
Firstrañjayai rañjayāvahai rañjayāmahai
Secondrañjayasva rañjayethām rañjayadhvam
Thirdrañjayatām rañjayetām rañjayantām


PassiveSingularDualPlural
Firstrañjyai rañjyāvahai rañjyāmahai
Secondrañjyasva rañjyethām rañjyadhvam
Thirdrañjyatām rañjyetām rañjyantām


Future

ActiveSingularDualPlural
Firstrañjayiṣyāmi rañjayiṣyāvaḥ rañjayiṣyāmaḥ
Secondrañjayiṣyasi rañjayiṣyathaḥ rañjayiṣyatha
Thirdrañjayiṣyati rañjayiṣyataḥ rañjayiṣyanti


MiddleSingularDualPlural
Firstrañjayiṣye rañjayiṣyāvahe rañjayiṣyāmahe
Secondrañjayiṣyase rañjayiṣyethe rañjayiṣyadhve
Thirdrañjayiṣyate rañjayiṣyete rañjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrañjayitāsmi rañjayitāsvaḥ rañjayitāsmaḥ
Secondrañjayitāsi rañjayitāsthaḥ rañjayitāstha
Thirdrañjayitā rañjayitārau rañjayitāraḥ

Participles

Past Passive Participle
rañjita m. n. rañjitā f.

Past Active Participle
rañjitavat m. n. rañjitavatī f.

Present Active Participle
rañjayat m. n. rañjayantī f.

Present Middle Participle
rañjayamāna m. n. rañjayamānā f.

Present Passive Participle
rañjyamāna m. n. rañjyamānā f.

Future Active Participle
rañjayiṣyat m. n. rañjayiṣyantī f.

Future Middle Participle
rañjayiṣyamāṇa m. n. rañjayiṣyamāṇā f.

Future Passive Participle
rañjya m. n. rañjyā f.

Future Passive Participle
rañjanīya m. n. rañjanīyā f.

Future Passive Participle
rañjayitavya m. n. rañjayitavyā f.

Indeclinable forms

Infinitive
rañjayitum

Absolutive
rañjayitvā

Absolutive
-rañjya

Periphrastic Perfect
rañjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria