Conjugation tables of ?ray

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrayāmi rayāvaḥ rayāmaḥ
Secondrayasi rayathaḥ rayatha
Thirdrayati rayataḥ rayanti


MiddleSingularDualPlural
Firstraye rayāvahe rayāmahe
Secondrayase rayethe rayadhve
Thirdrayate rayete rayante


PassiveSingularDualPlural
Firstrayye rayyāvahe rayyāmahe
Secondrayyase rayyethe rayyadhve
Thirdrayyate rayyete rayyante


Imperfect

ActiveSingularDualPlural
Firstarayam arayāva arayāma
Secondarayaḥ arayatam arayata
Thirdarayat arayatām arayan


MiddleSingularDualPlural
Firstaraye arayāvahi arayāmahi
Secondarayathāḥ arayethām arayadhvam
Thirdarayata arayetām arayanta


PassiveSingularDualPlural
Firstarayye arayyāvahi arayyāmahi
Secondarayyathāḥ arayyethām arayyadhvam
Thirdarayyata arayyetām arayyanta


Optative

ActiveSingularDualPlural
Firstrayeyam rayeva rayema
Secondrayeḥ rayetam rayeta
Thirdrayet rayetām rayeyuḥ


MiddleSingularDualPlural
Firstrayeya rayevahi rayemahi
Secondrayethāḥ rayeyāthām rayedhvam
Thirdrayeta rayeyātām rayeran


PassiveSingularDualPlural
Firstrayyeya rayyevahi rayyemahi
Secondrayyethāḥ rayyeyāthām rayyedhvam
Thirdrayyeta rayyeyātām rayyeran


Imperative

ActiveSingularDualPlural
Firstrayāṇi rayāva rayāma
Secondraya rayatam rayata
Thirdrayatu rayatām rayantu


MiddleSingularDualPlural
Firstrayai rayāvahai rayāmahai
Secondrayasva rayethām rayadhvam
Thirdrayatām rayetām rayantām


PassiveSingularDualPlural
Firstrayyai rayyāvahai rayyāmahai
Secondrayyasva rayyethām rayyadhvam
Thirdrayyatām rayyetām rayyantām


Future

ActiveSingularDualPlural
Firstrayiṣyāmi rayiṣyāvaḥ rayiṣyāmaḥ
Secondrayiṣyasi rayiṣyathaḥ rayiṣyatha
Thirdrayiṣyati rayiṣyataḥ rayiṣyanti


MiddleSingularDualPlural
Firstrayiṣye rayiṣyāvahe rayiṣyāmahe
Secondrayiṣyase rayiṣyethe rayiṣyadhve
Thirdrayiṣyate rayiṣyete rayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrayitāsmi rayitāsvaḥ rayitāsmaḥ
Secondrayitāsi rayitāsthaḥ rayitāstha
Thirdrayitā rayitārau rayitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāya raraya reyiva reyima
Secondreyitha raraytha reyathuḥ reya
Thirdrarāya reyatuḥ reyuḥ


MiddleSingularDualPlural
Firstreye reyivahe reyimahe
Secondreyiṣe reyāthe reyidhve
Thirdreye reyāte reyire


Benedictive

ActiveSingularDualPlural
Firstrayyāsam rayyāsva rayyāsma
Secondrayyāḥ rayyāstam rayyāsta
Thirdrayyāt rayyāstām rayyāsuḥ

Participles

Past Passive Participle
rayta m. n. raytā f.

Past Active Participle
raytavat m. n. raytavatī f.

Present Active Participle
rayat m. n. rayantī f.

Present Middle Participle
rayamāṇa m. n. rayamāṇā f.

Present Passive Participle
rayyamāṇa m. n. rayyamāṇā f.

Future Active Participle
rayiṣyat m. n. rayiṣyantī f.

Future Middle Participle
rayiṣyamāṇa m. n. rayiṣyamāṇā f.

Future Passive Participle
rayitavya m. n. rayitavyā f.

Future Passive Participle
rāyya m. n. rāyyā f.

Future Passive Participle
rayaṇīya m. n. rayaṇīyā f.

Perfect Active Participle
reyivas m. n. reyuṣī f.

Perfect Middle Participle
reyāṇa m. n. reyāṇā f.

Indeclinable forms

Infinitive
rayitum

Absolutive
raytvā

Absolutive
-rayya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria