Conjugation tables of ?rauṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrauṭāmi rauṭāvaḥ rauṭāmaḥ
Secondrauṭasi rauṭathaḥ rauṭatha
Thirdrauṭati rauṭataḥ rauṭanti


MiddleSingularDualPlural
Firstrauṭe rauṭāvahe rauṭāmahe
Secondrauṭase rauṭethe rauṭadhve
Thirdrauṭate rauṭete rauṭante


PassiveSingularDualPlural
Firstrauṭye rauṭyāvahe rauṭyāmahe
Secondrauṭyase rauṭyethe rauṭyadhve
Thirdrauṭyate rauṭyete rauṭyante


Imperfect

ActiveSingularDualPlural
Firstarauṭam arauṭāva arauṭāma
Secondarauṭaḥ arauṭatam arauṭata
Thirdarauṭat arauṭatām arauṭan


MiddleSingularDualPlural
Firstarauṭe arauṭāvahi arauṭāmahi
Secondarauṭathāḥ arauṭethām arauṭadhvam
Thirdarauṭata arauṭetām arauṭanta


PassiveSingularDualPlural
Firstarauṭye arauṭyāvahi arauṭyāmahi
Secondarauṭyathāḥ arauṭyethām arauṭyadhvam
Thirdarauṭyata arauṭyetām arauṭyanta


Optative

ActiveSingularDualPlural
Firstrauṭeyam rauṭeva rauṭema
Secondrauṭeḥ rauṭetam rauṭeta
Thirdrauṭet rauṭetām rauṭeyuḥ


MiddleSingularDualPlural
Firstrauṭeya rauṭevahi rauṭemahi
Secondrauṭethāḥ rauṭeyāthām rauṭedhvam
Thirdrauṭeta rauṭeyātām rauṭeran


PassiveSingularDualPlural
Firstrauṭyeya rauṭyevahi rauṭyemahi
Secondrauṭyethāḥ rauṭyeyāthām rauṭyedhvam
Thirdrauṭyeta rauṭyeyātām rauṭyeran


Imperative

ActiveSingularDualPlural
Firstrauṭāni rauṭāva rauṭāma
Secondrauṭa rauṭatam rauṭata
Thirdrauṭatu rauṭatām rauṭantu


MiddleSingularDualPlural
Firstrauṭai rauṭāvahai rauṭāmahai
Secondrauṭasva rauṭethām rauṭadhvam
Thirdrauṭatām rauṭetām rauṭantām


PassiveSingularDualPlural
Firstrauṭyai rauṭyāvahai rauṭyāmahai
Secondrauṭyasva rauṭyethām rauṭyadhvam
Thirdrauṭyatām rauṭyetām rauṭyantām


Future

ActiveSingularDualPlural
Firstrauṭiṣyāmi rauṭiṣyāvaḥ rauṭiṣyāmaḥ
Secondrauṭiṣyasi rauṭiṣyathaḥ rauṭiṣyatha
Thirdrauṭiṣyati rauṭiṣyataḥ rauṭiṣyanti


MiddleSingularDualPlural
Firstrauṭiṣye rauṭiṣyāvahe rauṭiṣyāmahe
Secondrauṭiṣyase rauṭiṣyethe rauṭiṣyadhve
Thirdrauṭiṣyate rauṭiṣyete rauṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrauṭitāsmi rauṭitāsvaḥ rauṭitāsmaḥ
Secondrauṭitāsi rauṭitāsthaḥ rauṭitāstha
Thirdrauṭitā rauṭitārau rauṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarauṭa rarauṭiva rarauṭima
Secondrarauṭitha rarauṭathuḥ rarauṭa
Thirdrarauṭa rarauṭatuḥ rarauṭuḥ


MiddleSingularDualPlural
Firstrarauṭe rarauṭivahe rarauṭimahe
Secondrarauṭiṣe rarauṭāthe rarauṭidhve
Thirdrarauṭe rarauṭāte rarauṭire


Benedictive

ActiveSingularDualPlural
Firstrauṭyāsam rauṭyāsva rauṭyāsma
Secondrauṭyāḥ rauṭyāstam rauṭyāsta
Thirdrauṭyāt rauṭyāstām rauṭyāsuḥ

Participles

Past Passive Participle
rauṭṭa m. n. rauṭṭā f.

Past Active Participle
rauṭṭavat m. n. rauṭṭavatī f.

Present Active Participle
rauṭat m. n. rauṭantī f.

Present Middle Participle
rauṭamāna m. n. rauṭamānā f.

Present Passive Participle
rauṭyamāna m. n. rauṭyamānā f.

Future Active Participle
rauṭiṣyat m. n. rauṭiṣyantī f.

Future Middle Participle
rauṭiṣyamāṇa m. n. rauṭiṣyamāṇā f.

Future Passive Participle
rauṭitavya m. n. rauṭitavyā f.

Future Passive Participle
rauṭya m. n. rauṭyā f.

Future Passive Participle
rauṭanīya m. n. rauṭanīyā f.

Perfect Active Participle
rarauṭvas m. n. rarauṭuṣī f.

Perfect Middle Participle
rarauṭāna m. n. rarauṭānā f.

Indeclinable forms

Infinitive
rauṭitum

Absolutive
rauṭṭvā

Absolutive
-rauṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria