Conjugation tables of ?rauḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrauḍāmi rauḍāvaḥ rauḍāmaḥ
Secondrauḍasi rauḍathaḥ rauḍatha
Thirdrauḍati rauḍataḥ rauḍanti


MiddleSingularDualPlural
Firstrauḍe rauḍāvahe rauḍāmahe
Secondrauḍase rauḍethe rauḍadhve
Thirdrauḍate rauḍete rauḍante


PassiveSingularDualPlural
Firstrauḍye rauḍyāvahe rauḍyāmahe
Secondrauḍyase rauḍyethe rauḍyadhve
Thirdrauḍyate rauḍyete rauḍyante


Imperfect

ActiveSingularDualPlural
Firstarauḍam arauḍāva arauḍāma
Secondarauḍaḥ arauḍatam arauḍata
Thirdarauḍat arauḍatām arauḍan


MiddleSingularDualPlural
Firstarauḍe arauḍāvahi arauḍāmahi
Secondarauḍathāḥ arauḍethām arauḍadhvam
Thirdarauḍata arauḍetām arauḍanta


PassiveSingularDualPlural
Firstarauḍye arauḍyāvahi arauḍyāmahi
Secondarauḍyathāḥ arauḍyethām arauḍyadhvam
Thirdarauḍyata arauḍyetām arauḍyanta


Optative

ActiveSingularDualPlural
Firstrauḍeyam rauḍeva rauḍema
Secondrauḍeḥ rauḍetam rauḍeta
Thirdrauḍet rauḍetām rauḍeyuḥ


MiddleSingularDualPlural
Firstrauḍeya rauḍevahi rauḍemahi
Secondrauḍethāḥ rauḍeyāthām rauḍedhvam
Thirdrauḍeta rauḍeyātām rauḍeran


PassiveSingularDualPlural
Firstrauḍyeya rauḍyevahi rauḍyemahi
Secondrauḍyethāḥ rauḍyeyāthām rauḍyedhvam
Thirdrauḍyeta rauḍyeyātām rauḍyeran


Imperative

ActiveSingularDualPlural
Firstrauḍāni rauḍāva rauḍāma
Secondrauḍa rauḍatam rauḍata
Thirdrauḍatu rauḍatām rauḍantu


MiddleSingularDualPlural
Firstrauḍai rauḍāvahai rauḍāmahai
Secondrauḍasva rauḍethām rauḍadhvam
Thirdrauḍatām rauḍetām rauḍantām


PassiveSingularDualPlural
Firstrauḍyai rauḍyāvahai rauḍyāmahai
Secondrauḍyasva rauḍyethām rauḍyadhvam
Thirdrauḍyatām rauḍyetām rauḍyantām


Future

ActiveSingularDualPlural
Firstrauḍiṣyāmi rauḍiṣyāvaḥ rauḍiṣyāmaḥ
Secondrauḍiṣyasi rauḍiṣyathaḥ rauḍiṣyatha
Thirdrauḍiṣyati rauḍiṣyataḥ rauḍiṣyanti


MiddleSingularDualPlural
Firstrauḍiṣye rauḍiṣyāvahe rauḍiṣyāmahe
Secondrauḍiṣyase rauḍiṣyethe rauḍiṣyadhve
Thirdrauḍiṣyate rauḍiṣyete rauḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrauḍitāsmi rauḍitāsvaḥ rauḍitāsmaḥ
Secondrauḍitāsi rauḍitāsthaḥ rauḍitāstha
Thirdrauḍitā rauḍitārau rauḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarauḍa rarauḍiva rarauḍima
Secondrarauḍitha rarauḍathuḥ rarauḍa
Thirdrarauḍa rarauḍatuḥ rarauḍuḥ


MiddleSingularDualPlural
Firstrarauḍe rarauḍivahe rarauḍimahe
Secondrarauḍiṣe rarauḍāthe rarauḍidhve
Thirdrarauḍe rarauḍāte rarauḍire


Benedictive

ActiveSingularDualPlural
Firstrauḍyāsam rauḍyāsva rauḍyāsma
Secondrauḍyāḥ rauḍyāstam rauḍyāsta
Thirdrauḍyāt rauḍyāstām rauḍyāsuḥ

Participles

Past Passive Participle
rauṭṭa m. n. rauṭṭā f.

Past Active Participle
rauṭṭavat m. n. rauṭṭavatī f.

Present Active Participle
rauḍat m. n. rauḍantī f.

Present Middle Participle
rauḍamāna m. n. rauḍamānā f.

Present Passive Participle
rauḍyamāna m. n. rauḍyamānā f.

Future Active Participle
rauḍiṣyat m. n. rauḍiṣyantī f.

Future Middle Participle
rauḍiṣyamāṇa m. n. rauḍiṣyamāṇā f.

Future Passive Participle
rauḍitavya m. n. rauḍitavyā f.

Future Passive Participle
rauḍya m. n. rauḍyā f.

Future Passive Participle
rauḍanīya m. n. rauḍanīyā f.

Perfect Active Participle
rarauḍvas m. n. rarauḍuṣī f.

Perfect Middle Participle
rarauḍāna m. n. rarauḍānā f.

Indeclinable forms

Infinitive
rauḍitum

Absolutive
rauṭṭvā

Absolutive
-rauḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria