Conjugation tables of ?ramph

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstramphāmi ramphāvaḥ ramphāmaḥ
Secondramphasi ramphathaḥ ramphatha
Thirdramphati ramphataḥ ramphanti


MiddleSingularDualPlural
Firstramphe ramphāvahe ramphāmahe
Secondramphase ramphethe ramphadhve
Thirdramphate ramphete ramphante


PassiveSingularDualPlural
Firstramphye ramphyāvahe ramphyāmahe
Secondramphyase ramphyethe ramphyadhve
Thirdramphyate ramphyete ramphyante


Imperfect

ActiveSingularDualPlural
Firstarampham aramphāva aramphāma
Secondaramphaḥ aramphatam aramphata
Thirdaramphat aramphatām aramphan


MiddleSingularDualPlural
Firstaramphe aramphāvahi aramphāmahi
Secondaramphathāḥ aramphethām aramphadhvam
Thirdaramphata aramphetām aramphanta


PassiveSingularDualPlural
Firstaramphye aramphyāvahi aramphyāmahi
Secondaramphyathāḥ aramphyethām aramphyadhvam
Thirdaramphyata aramphyetām aramphyanta


Optative

ActiveSingularDualPlural
Firstrampheyam rampheva ramphema
Secondrampheḥ ramphetam rampheta
Thirdramphet ramphetām rampheyuḥ


MiddleSingularDualPlural
Firstrampheya ramphevahi ramphemahi
Secondramphethāḥ rampheyāthām ramphedhvam
Thirdrampheta rampheyātām rampheran


PassiveSingularDualPlural
Firstramphyeya ramphyevahi ramphyemahi
Secondramphyethāḥ ramphyeyāthām ramphyedhvam
Thirdramphyeta ramphyeyātām ramphyeran


Imperative

ActiveSingularDualPlural
Firstramphāṇi ramphāva ramphāma
Secondrampha ramphatam ramphata
Thirdramphatu ramphatām ramphantu


MiddleSingularDualPlural
Firstramphai ramphāvahai ramphāmahai
Secondramphasva ramphethām ramphadhvam
Thirdramphatām ramphetām ramphantām


PassiveSingularDualPlural
Firstramphyai ramphyāvahai ramphyāmahai
Secondramphyasva ramphyethām ramphyadhvam
Thirdramphyatām ramphyetām ramphyantām


Future

ActiveSingularDualPlural
Firstramphiṣyāmi ramphiṣyāvaḥ ramphiṣyāmaḥ
Secondramphiṣyasi ramphiṣyathaḥ ramphiṣyatha
Thirdramphiṣyati ramphiṣyataḥ ramphiṣyanti


MiddleSingularDualPlural
Firstramphiṣye ramphiṣyāvahe ramphiṣyāmahe
Secondramphiṣyase ramphiṣyethe ramphiṣyadhve
Thirdramphiṣyate ramphiṣyete ramphiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstramphitāsmi ramphitāsvaḥ ramphitāsmaḥ
Secondramphitāsi ramphitāsthaḥ ramphitāstha
Thirdramphitā ramphitārau ramphitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarampha raramphiva raramphima
Secondraramphitha raramphathuḥ rarampha
Thirdrarampha raramphatuḥ raramphuḥ


MiddleSingularDualPlural
Firstraramphe raramphivahe raramphimahe
Secondraramphiṣe raramphāthe raramphidhve
Thirdraramphe raramphāte raramphire


Benedictive

ActiveSingularDualPlural
Firstramphyāsam ramphyāsva ramphyāsma
Secondramphyāḥ ramphyāstam ramphyāsta
Thirdramphyāt ramphyāstām ramphyāsuḥ

Participles

Past Passive Participle
ramphita m. n. ramphitā f.

Past Active Participle
ramphitavat m. n. ramphitavatī f.

Present Active Participle
ramphat m. n. ramphantī f.

Present Middle Participle
ramphamāṇa m. n. ramphamāṇā f.

Present Passive Participle
ramphyamāṇa m. n. ramphyamāṇā f.

Future Active Participle
ramphiṣyat m. n. ramphiṣyantī f.

Future Middle Participle
ramphiṣyamāṇa m. n. ramphiṣyamāṇā f.

Future Passive Participle
ramphitavya m. n. ramphitavyā f.

Future Passive Participle
ramphya m. n. ramphyā f.

Future Passive Participle
ramphaṇīya m. n. ramphaṇīyā f.

Perfect Active Participle
raramphvas m. n. raramphuṣī f.

Perfect Middle Participle
raramphāṇa m. n. raramphāṇā f.

Indeclinable forms

Infinitive
ramphitum

Absolutive
ramphitvā

Absolutive
-ramphya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria