Conjugation tables of rakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrakṣāmi rakṣāvaḥ rakṣāmaḥ
Secondrakṣasi rakṣathaḥ rakṣatha
Thirdrakṣati rakṣataḥ rakṣanti


PassiveSingularDualPlural
Firstrakṣye rakṣyāvahe rakṣyāmahe
Secondrakṣyase rakṣyethe rakṣyadhve
Thirdrakṣyate rakṣyete rakṣyante


Imperfect

ActiveSingularDualPlural
Firstarakṣam arakṣāva arakṣāma
Secondarakṣaḥ arakṣatam arakṣata
Thirdarakṣat arakṣatām arakṣan


PassiveSingularDualPlural
Firstarakṣye arakṣyāvahi arakṣyāmahi
Secondarakṣyathāḥ arakṣyethām arakṣyadhvam
Thirdarakṣyata arakṣyetām arakṣyanta


Optative

ActiveSingularDualPlural
Firstrakṣeyam rakṣeva rakṣema
Secondrakṣeḥ rakṣetam rakṣeta
Thirdrakṣet rakṣetām rakṣeyuḥ


PassiveSingularDualPlural
Firstrakṣyeya rakṣyevahi rakṣyemahi
Secondrakṣyethāḥ rakṣyeyāthām rakṣyedhvam
Thirdrakṣyeta rakṣyeyātām rakṣyeran


Imperative

ActiveSingularDualPlural
Firstrakṣāṇi rakṣāva rakṣāma
Secondrakṣa rakṣatam rakṣata
Thirdrakṣatu rakṣatām rakṣantu


PassiveSingularDualPlural
Firstrakṣyai rakṣyāvahai rakṣyāmahai
Secondrakṣyasva rakṣyethām rakṣyadhvam
Thirdrakṣyatām rakṣyetām rakṣyantām


Future

ActiveSingularDualPlural
Firstrakṣiṣyāmi rakṣiṣyāvaḥ rakṣiṣyāmaḥ
Secondrakṣiṣyasi rakṣiṣyathaḥ rakṣiṣyatha
Thirdrakṣiṣyati rakṣiṣyataḥ rakṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstrakṣitāsmi rakṣitāsvaḥ rakṣitāsmaḥ
Secondrakṣitāsi rakṣitāsthaḥ rakṣitāstha
Thirdrakṣitā rakṣitārau rakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarakṣa rarakṣiva rarakṣima
Secondrarakṣitha rarakṣathuḥ rarakṣa
Thirdrarakṣa rarakṣatuḥ rarakṣuḥ


Aorist

ActiveSingularDualPlural
Firstararakṣam arakṣiṣam ararakṣāva arakṣiṣva ararakṣāma arakṣiṣma
Secondararakṣaḥ arakṣīḥ ararakṣatam arakṣiṣṭam ararakṣata arakṣiṣṭa
Thirdararakṣat arakṣīt ararakṣatām arakṣiṣṭām ararakṣan arakṣiṣuḥ


MiddleSingularDualPlural
Firstararakṣe arakṣiṣi ararakṣāvahi arakṣiṣvahi ararakṣāmahi arakṣiṣmahi
Secondararakṣathāḥ arakṣiṣṭhāḥ ararakṣethām arakṣiṣāthām ararakṣadhvam arakṣidhvam
Thirdararakṣata arakṣiṣṭa ararakṣetām arakṣiṣātām ararakṣanta arakṣiṣata


Benedictive

ActiveSingularDualPlural
Firstrakṣyāsam rakṣyāsva rakṣyāsma
Secondrakṣyāḥ rakṣyāstam rakṣyāsta
Thirdrakṣyāt rakṣyāstām rakṣyāsuḥ

Participles

Past Passive Participle
rakṣita m. n. rakṣitā f.

Past Active Participle
rakṣitavat m. n. rakṣitavatī f.

Present Active Participle
rakṣat m. n. rakṣantī f.

Present Passive Participle
rakṣyamāṇa m. n. rakṣyamāṇā f.

Future Active Participle
rakṣiṣyat m. n. rakṣiṣyantī f.

Future Passive Participle
rakṣitavya m. n. rakṣitavyā f.

Future Passive Participle
rakṣya m. n. rakṣyā f.

Future Passive Participle
rakṣaṇīya m. n. rakṣaṇīyā f.

Perfect Active Participle
rarakṣvas m. n. rarakṣuṣī f.

Indeclinable forms

Infinitive
rakṣitum

Causative Conjugation

Present

ActiveSingularDualPlural
Firstrakṣayāmi rakṣayāvaḥ rakṣayāmaḥ
Secondrakṣayasi rakṣayathaḥ rakṣayatha
Thirdrakṣayati rakṣayataḥ rakṣayanti


MiddleSingularDualPlural
Firstrakṣaye rakṣayāvahe rakṣayāmahe
Secondrakṣayase rakṣayethe rakṣayadhve
Thirdrakṣayate rakṣayete rakṣayante


PassiveSingularDualPlural
Firstrakṣye rakṣyāvahe rakṣyāmahe
Secondrakṣyase rakṣyethe rakṣyadhve
Thirdrakṣyate rakṣyete rakṣyante


Imperfect

ActiveSingularDualPlural
Firstarakṣayam arakṣayāva arakṣayāma
Secondarakṣayaḥ arakṣayatam arakṣayata
Thirdarakṣayat arakṣayatām arakṣayan


MiddleSingularDualPlural
Firstarakṣaye arakṣayāvahi arakṣayāmahi
Secondarakṣayathāḥ arakṣayethām arakṣayadhvam
Thirdarakṣayata arakṣayetām arakṣayanta


PassiveSingularDualPlural
Firstarakṣye arakṣyāvahi arakṣyāmahi
Secondarakṣyathāḥ arakṣyethām arakṣyadhvam
Thirdarakṣyata arakṣyetām arakṣyanta


Optative

ActiveSingularDualPlural
Firstrakṣayeyam rakṣayeva rakṣayema
Secondrakṣayeḥ rakṣayetam rakṣayeta
Thirdrakṣayet rakṣayetām rakṣayeyuḥ


MiddleSingularDualPlural
Firstrakṣayeya rakṣayevahi rakṣayemahi
Secondrakṣayethāḥ rakṣayeyāthām rakṣayedhvam
Thirdrakṣayeta rakṣayeyātām rakṣayeran


PassiveSingularDualPlural
Firstrakṣyeya rakṣyevahi rakṣyemahi
Secondrakṣyethāḥ rakṣyeyāthām rakṣyedhvam
Thirdrakṣyeta rakṣyeyātām rakṣyeran


Imperative

ActiveSingularDualPlural
Firstrakṣayāṇi rakṣayāva rakṣayāma
Secondrakṣaya rakṣayatam rakṣayata
Thirdrakṣayatu rakṣayatām rakṣayantu


MiddleSingularDualPlural
Firstrakṣayai rakṣayāvahai rakṣayāmahai
Secondrakṣayasva rakṣayethām rakṣayadhvam
Thirdrakṣayatām rakṣayetām rakṣayantām


PassiveSingularDualPlural
Firstrakṣyai rakṣyāvahai rakṣyāmahai
Secondrakṣyasva rakṣyethām rakṣyadhvam
Thirdrakṣyatām rakṣyetām rakṣyantām


Future

ActiveSingularDualPlural
Firstrakṣayiṣyāmi rakṣayiṣyāvaḥ rakṣayiṣyāmaḥ
Secondrakṣayiṣyasi rakṣayiṣyathaḥ rakṣayiṣyatha
Thirdrakṣayiṣyati rakṣayiṣyataḥ rakṣayiṣyanti


MiddleSingularDualPlural
Firstrakṣayiṣye rakṣayiṣyāvahe rakṣayiṣyāmahe
Secondrakṣayiṣyase rakṣayiṣyethe rakṣayiṣyadhve
Thirdrakṣayiṣyate rakṣayiṣyete rakṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrakṣayitāsmi rakṣayitāsvaḥ rakṣayitāsmaḥ
Secondrakṣayitāsi rakṣayitāsthaḥ rakṣayitāstha
Thirdrakṣayitā rakṣayitārau rakṣayitāraḥ

Participles

Past Passive Participle
rakṣita m. n. rakṣitā f.

Past Active Participle
rakṣitavat m. n. rakṣitavatī f.

Present Active Participle
rakṣayat m. n. rakṣayantī f.

Present Middle Participle
rakṣayamāṇa m. n. rakṣayamāṇā f.

Present Passive Participle
rakṣyamāṇa m. n. rakṣyamāṇā f.

Future Active Participle
rakṣayiṣyat m. n. rakṣayiṣyantī f.

Future Middle Participle
rakṣayiṣyamāṇa m. n. rakṣayiṣyamāṇā f.

Future Passive Participle
rakṣya m. n. rakṣyā f.

Future Passive Participle
rakṣaṇīya m. n. rakṣaṇīyā f.

Future Passive Participle
rakṣayitavya m. n. rakṣayitavyā f.

Indeclinable forms

Infinitive
rakṣayitum

Absolutive
rakṣayitvā

Absolutive
-rakṣya

Periphrastic Perfect
rakṣayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstrirakṣiṣāmi rirakṣiṣāvaḥ rirakṣiṣāmaḥ
Secondrirakṣiṣasi rirakṣiṣathaḥ rirakṣiṣatha
Thirdrirakṣiṣati rirakṣiṣataḥ rirakṣiṣanti


PassiveSingularDualPlural
Firstrirakṣiṣye rirakṣiṣyāvahe rirakṣiṣyāmahe
Secondrirakṣiṣyase rirakṣiṣyethe rirakṣiṣyadhve
Thirdrirakṣiṣyate rirakṣiṣyete rirakṣiṣyante


Imperfect

ActiveSingularDualPlural
Firstarirakṣiṣam arirakṣiṣāva arirakṣiṣāma
Secondarirakṣiṣaḥ arirakṣiṣatam arirakṣiṣata
Thirdarirakṣiṣat arirakṣiṣatām arirakṣiṣan


PassiveSingularDualPlural
Firstarirakṣiṣye arirakṣiṣyāvahi arirakṣiṣyāmahi
Secondarirakṣiṣyathāḥ arirakṣiṣyethām arirakṣiṣyadhvam
Thirdarirakṣiṣyata arirakṣiṣyetām arirakṣiṣyanta


Optative

ActiveSingularDualPlural
Firstrirakṣiṣeyam rirakṣiṣeva rirakṣiṣema
Secondrirakṣiṣeḥ rirakṣiṣetam rirakṣiṣeta
Thirdrirakṣiṣet rirakṣiṣetām rirakṣiṣeyuḥ


PassiveSingularDualPlural
Firstrirakṣiṣyeya rirakṣiṣyevahi rirakṣiṣyemahi
Secondrirakṣiṣyethāḥ rirakṣiṣyeyāthām rirakṣiṣyedhvam
Thirdrirakṣiṣyeta rirakṣiṣyeyātām rirakṣiṣyeran


Imperative

ActiveSingularDualPlural
Firstrirakṣiṣāṇi rirakṣiṣāva rirakṣiṣāma
Secondrirakṣiṣa rirakṣiṣatam rirakṣiṣata
Thirdrirakṣiṣatu rirakṣiṣatām rirakṣiṣantu


PassiveSingularDualPlural
Firstrirakṣiṣyai rirakṣiṣyāvahai rirakṣiṣyāmahai
Secondrirakṣiṣyasva rirakṣiṣyethām rirakṣiṣyadhvam
Thirdrirakṣiṣyatām rirakṣiṣyetām rirakṣiṣyantām


Future

ActiveSingularDualPlural
Firstrirakṣiṣyāmi rirakṣiṣyāvaḥ rirakṣiṣyāmaḥ
Secondrirakṣiṣyasi rirakṣiṣyathaḥ rirakṣiṣyatha
Thirdrirakṣiṣyati rirakṣiṣyataḥ rirakṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstrirakṣiṣitāsmi rirakṣiṣitāsvaḥ rirakṣiṣitāsmaḥ
Secondrirakṣiṣitāsi rirakṣiṣitāsthaḥ rirakṣiṣitāstha
Thirdrirakṣiṣitā rirakṣiṣitārau rirakṣiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstririrakṣiṣa ririrakṣiṣiva ririrakṣiṣima
Secondririrakṣiṣitha ririrakṣiṣathuḥ ririrakṣiṣa
Thirdririrakṣiṣa ririrakṣiṣatuḥ ririrakṣiṣuḥ

Participles

Past Passive Participle
rirakṣiṣita m. n. rirakṣiṣitā f.

Past Active Participle
rirakṣiṣitavat m. n. rirakṣiṣitavatī f.

Present Active Participle
rirakṣiṣat m. n. rirakṣiṣantī f.

Present Passive Participle
rirakṣiṣyamāṇa m. n. rirakṣiṣyamāṇā f.

Future Active Participle
rirakṣiṣyat m. n. rirakṣiṣyantī f.

Future Passive Participle
rirakṣiṣaṇīya m. n. rirakṣiṣaṇīyā f.

Future Passive Participle
rirakṣiṣya m. n. rirakṣiṣyā f.

Future Passive Participle
rirakṣiṣitavya m. n. rirakṣiṣitavyā f.

Perfect Active Participle
ririrakṣiṣvas m. n. ririrakṣiṣuṣī f.

Indeclinable forms

Infinitive
rirakṣiṣitum

Absolutive
rirakṣiṣitvā

Absolutive
-rirakṣiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria