Conjugation tables of ?rag

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstragayāmi ragayāvaḥ ragayāmaḥ
Secondragayasi ragayathaḥ ragayatha
Thirdragayati ragayataḥ ragayanti


MiddleSingularDualPlural
Firstragaye ragayāvahe ragayāmahe
Secondragayase ragayethe ragayadhve
Thirdragayate ragayete ragayante


PassiveSingularDualPlural
Firstragye ragyāvahe ragyāmahe
Secondragyase ragyethe ragyadhve
Thirdragyate ragyete ragyante


Imperfect

ActiveSingularDualPlural
Firstaragayam aragayāva aragayāma
Secondaragayaḥ aragayatam aragayata
Thirdaragayat aragayatām aragayan


MiddleSingularDualPlural
Firstaragaye aragayāvahi aragayāmahi
Secondaragayathāḥ aragayethām aragayadhvam
Thirdaragayata aragayetām aragayanta


PassiveSingularDualPlural
Firstaragye aragyāvahi aragyāmahi
Secondaragyathāḥ aragyethām aragyadhvam
Thirdaragyata aragyetām aragyanta


Optative

ActiveSingularDualPlural
Firstragayeyam ragayeva ragayema
Secondragayeḥ ragayetam ragayeta
Thirdragayet ragayetām ragayeyuḥ


MiddleSingularDualPlural
Firstragayeya ragayevahi ragayemahi
Secondragayethāḥ ragayeyāthām ragayedhvam
Thirdragayeta ragayeyātām ragayeran


PassiveSingularDualPlural
Firstragyeya ragyevahi ragyemahi
Secondragyethāḥ ragyeyāthām ragyedhvam
Thirdragyeta ragyeyātām ragyeran


Imperative

ActiveSingularDualPlural
Firstragayāṇi ragayāva ragayāma
Secondragaya ragayatam ragayata
Thirdragayatu ragayatām ragayantu


MiddleSingularDualPlural
Firstragayai ragayāvahai ragayāmahai
Secondragayasva ragayethām ragayadhvam
Thirdragayatām ragayetām ragayantām


PassiveSingularDualPlural
Firstragyai ragyāvahai ragyāmahai
Secondragyasva ragyethām ragyadhvam
Thirdragyatām ragyetām ragyantām


Future

ActiveSingularDualPlural
Firstragayiṣyāmi ragayiṣyāvaḥ ragayiṣyāmaḥ
Secondragayiṣyasi ragayiṣyathaḥ ragayiṣyatha
Thirdragayiṣyati ragayiṣyataḥ ragayiṣyanti


MiddleSingularDualPlural
Firstragayiṣye ragayiṣyāvahe ragayiṣyāmahe
Secondragayiṣyase ragayiṣyethe ragayiṣyadhve
Thirdragayiṣyate ragayiṣyete ragayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstragayitāsmi ragayitāsvaḥ ragayitāsmaḥ
Secondragayitāsi ragayitāsthaḥ ragayitāstha
Thirdragayitā ragayitārau ragayitāraḥ

Participles

Past Passive Participle
ragita m. n. ragitā f.

Past Active Participle
ragitavat m. n. ragitavatī f.

Present Active Participle
ragayat m. n. ragayantī f.

Present Middle Participle
ragayamāṇa m. n. ragayamāṇā f.

Present Passive Participle
ragyamāṇa m. n. ragyamāṇā f.

Future Active Participle
ragayiṣyat m. n. ragayiṣyantī f.

Future Middle Participle
ragayiṣyamāṇa m. n. ragayiṣyamāṇā f.

Future Passive Participle
ragayitavya m. n. ragayitavyā f.

Future Passive Participle
ragya m. n. ragyā f.

Future Passive Participle
ragaṇīya m. n. ragaṇīyā f.

Indeclinable forms

Infinitive
ragayitum

Absolutive
ragayitvā

Absolutive
-ragayya

Periphrastic Perfect
ragayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria