Conjugation tables of ?raṅgh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstraṅghayāmi raṅghayāvaḥ raṅghayāmaḥ
Secondraṅghayasi raṅghayathaḥ raṅghayatha
Thirdraṅghayati raṅghayataḥ raṅghayanti


MiddleSingularDualPlural
Firstraṅghaye raṅghayāvahe raṅghayāmahe
Secondraṅghayase raṅghayethe raṅghayadhve
Thirdraṅghayate raṅghayete raṅghayante


PassiveSingularDualPlural
Firstraṅghye raṅghyāvahe raṅghyāmahe
Secondraṅghyase raṅghyethe raṅghyadhve
Thirdraṅghyate raṅghyete raṅghyante


Imperfect

ActiveSingularDualPlural
Firstaraṅghayam araṅghayāva araṅghayāma
Secondaraṅghayaḥ araṅghayatam araṅghayata
Thirdaraṅghayat araṅghayatām araṅghayan


MiddleSingularDualPlural
Firstaraṅghaye araṅghayāvahi araṅghayāmahi
Secondaraṅghayathāḥ araṅghayethām araṅghayadhvam
Thirdaraṅghayata araṅghayetām araṅghayanta


PassiveSingularDualPlural
Firstaraṅghye araṅghyāvahi araṅghyāmahi
Secondaraṅghyathāḥ araṅghyethām araṅghyadhvam
Thirdaraṅghyata araṅghyetām araṅghyanta


Optative

ActiveSingularDualPlural
Firstraṅghayeyam raṅghayeva raṅghayema
Secondraṅghayeḥ raṅghayetam raṅghayeta
Thirdraṅghayet raṅghayetām raṅghayeyuḥ


MiddleSingularDualPlural
Firstraṅghayeya raṅghayevahi raṅghayemahi
Secondraṅghayethāḥ raṅghayeyāthām raṅghayedhvam
Thirdraṅghayeta raṅghayeyātām raṅghayeran


PassiveSingularDualPlural
Firstraṅghyeya raṅghyevahi raṅghyemahi
Secondraṅghyethāḥ raṅghyeyāthām raṅghyedhvam
Thirdraṅghyeta raṅghyeyātām raṅghyeran


Imperative

ActiveSingularDualPlural
Firstraṅghayāṇi raṅghayāva raṅghayāma
Secondraṅghaya raṅghayatam raṅghayata
Thirdraṅghayatu raṅghayatām raṅghayantu


MiddleSingularDualPlural
Firstraṅghayai raṅghayāvahai raṅghayāmahai
Secondraṅghayasva raṅghayethām raṅghayadhvam
Thirdraṅghayatām raṅghayetām raṅghayantām


PassiveSingularDualPlural
Firstraṅghyai raṅghyāvahai raṅghyāmahai
Secondraṅghyasva raṅghyethām raṅghyadhvam
Thirdraṅghyatām raṅghyetām raṅghyantām


Future

ActiveSingularDualPlural
Firstraṅghayiṣyāmi raṅghayiṣyāvaḥ raṅghayiṣyāmaḥ
Secondraṅghayiṣyasi raṅghayiṣyathaḥ raṅghayiṣyatha
Thirdraṅghayiṣyati raṅghayiṣyataḥ raṅghayiṣyanti


MiddleSingularDualPlural
Firstraṅghayiṣye raṅghayiṣyāvahe raṅghayiṣyāmahe
Secondraṅghayiṣyase raṅghayiṣyethe raṅghayiṣyadhve
Thirdraṅghayiṣyate raṅghayiṣyete raṅghayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstraṅghayitāsmi raṅghayitāsvaḥ raṅghayitāsmaḥ
Secondraṅghayitāsi raṅghayitāsthaḥ raṅghayitāstha
Thirdraṅghayitā raṅghayitārau raṅghayitāraḥ

Participles

Past Passive Participle
raṅghita m. n. raṅghitā f.

Past Active Participle
raṅghitavat m. n. raṅghitavatī f.

Present Active Participle
raṅghayat m. n. raṅghayantī f.

Present Middle Participle
raṅghayamāṇa m. n. raṅghayamāṇā f.

Present Passive Participle
raṅghyamāṇa m. n. raṅghyamāṇā f.

Future Active Participle
raṅghayiṣyat m. n. raṅghayiṣyantī f.

Future Middle Participle
raṅghayiṣyamāṇa m. n. raṅghayiṣyamāṇā f.

Future Passive Participle
raṅghayitavya m. n. raṅghayitavyā f.

Future Passive Participle
raṅghya m. n. raṅghyā f.

Future Passive Participle
raṅghaṇīya m. n. raṅghaṇīyā f.

Indeclinable forms

Infinitive
raṅghayitum

Absolutive
raṅghayitvā

Absolutive
-raṅghya

Periphrastic Perfect
raṅghayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria