Conjugation tables of ?pyāy

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpyāyāmi pyāyāvaḥ pyāyāmaḥ
Secondpyāyasi pyāyathaḥ pyāyatha
Thirdpyāyati pyāyataḥ pyāyanti


MiddleSingularDualPlural
Firstpyāye pyāyāvahe pyāyāmahe
Secondpyāyase pyāyethe pyāyadhve
Thirdpyāyate pyāyete pyāyante


PassiveSingularDualPlural
Firstpyāyye pyāyyāvahe pyāyyāmahe
Secondpyāyyase pyāyyethe pyāyyadhve
Thirdpyāyyate pyāyyete pyāyyante


Imperfect

ActiveSingularDualPlural
Firstapyāyam apyāyāva apyāyāma
Secondapyāyaḥ apyāyatam apyāyata
Thirdapyāyat apyāyatām apyāyan


MiddleSingularDualPlural
Firstapyāye apyāyāvahi apyāyāmahi
Secondapyāyathāḥ apyāyethām apyāyadhvam
Thirdapyāyata apyāyetām apyāyanta


PassiveSingularDualPlural
Firstapyāyye apyāyyāvahi apyāyyāmahi
Secondapyāyyathāḥ apyāyyethām apyāyyadhvam
Thirdapyāyyata apyāyyetām apyāyyanta


Optative

ActiveSingularDualPlural
Firstpyāyeyam pyāyeva pyāyema
Secondpyāyeḥ pyāyetam pyāyeta
Thirdpyāyet pyāyetām pyāyeyuḥ


MiddleSingularDualPlural
Firstpyāyeya pyāyevahi pyāyemahi
Secondpyāyethāḥ pyāyeyāthām pyāyedhvam
Thirdpyāyeta pyāyeyātām pyāyeran


PassiveSingularDualPlural
Firstpyāyyeya pyāyyevahi pyāyyemahi
Secondpyāyyethāḥ pyāyyeyāthām pyāyyedhvam
Thirdpyāyyeta pyāyyeyātām pyāyyeran


Imperative

ActiveSingularDualPlural
Firstpyāyāni pyāyāva pyāyāma
Secondpyāya pyāyatam pyāyata
Thirdpyāyatu pyāyatām pyāyantu


MiddleSingularDualPlural
Firstpyāyai pyāyāvahai pyāyāmahai
Secondpyāyasva pyāyethām pyāyadhvam
Thirdpyāyatām pyāyetām pyāyantām


PassiveSingularDualPlural
Firstpyāyyai pyāyyāvahai pyāyyāmahai
Secondpyāyyasva pyāyyethām pyāyyadhvam
Thirdpyāyyatām pyāyyetām pyāyyantām


Future

ActiveSingularDualPlural
Firstpyāyiṣyāmi pyāyiṣyāvaḥ pyāyiṣyāmaḥ
Secondpyāyiṣyasi pyāyiṣyathaḥ pyāyiṣyatha
Thirdpyāyiṣyati pyāyiṣyataḥ pyāyiṣyanti


MiddleSingularDualPlural
Firstpyāyiṣye pyāyiṣyāvahe pyāyiṣyāmahe
Secondpyāyiṣyase pyāyiṣyethe pyāyiṣyadhve
Thirdpyāyiṣyate pyāyiṣyete pyāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpyāyitāsmi pyāyitāsvaḥ pyāyitāsmaḥ
Secondpyāyitāsi pyāyitāsthaḥ pyāyitāstha
Thirdpyāyitā pyāyitārau pyāyitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapyāya papyāyiva papyāyima
Secondpapyāyitha papyāyathuḥ papyāya
Thirdpapyāya papyāyatuḥ papyāyuḥ


MiddleSingularDualPlural
Firstpapyāye papyāyivahe papyāyimahe
Secondpapyāyiṣe papyāyāthe papyāyidhve
Thirdpapyāye papyāyāte papyāyire


Benedictive

ActiveSingularDualPlural
Firstpyāyyāsam pyāyyāsva pyāyyāsma
Secondpyāyyāḥ pyāyyāstam pyāyyāsta
Thirdpyāyyāt pyāyyāstām pyāyyāsuḥ

Participles

Past Passive Participle
pyāyta m. n. pyāytā f.

Past Active Participle
pyāytavat m. n. pyāytavatī f.

Present Active Participle
pyāyat m. n. pyāyantī f.

Present Middle Participle
pyāyamāna m. n. pyāyamānā f.

Present Passive Participle
pyāyyamāna m. n. pyāyyamānā f.

Future Active Participle
pyāyiṣyat m. n. pyāyiṣyantī f.

Future Middle Participle
pyāyiṣyamāṇa m. n. pyāyiṣyamāṇā f.

Future Passive Participle
pyāyitavya m. n. pyāyitavyā f.

Future Passive Participle
pyāyya m. n. pyāyyā f.

Future Passive Participle
pyāyanīya m. n. pyāyanīyā f.

Perfect Active Participle
papyāyvas m. n. papyāyuṣī f.

Perfect Middle Participle
papyāyāna m. n. papyāyānā f.

Indeclinable forms

Infinitive
pyāyitum

Absolutive
pyāytvā

Absolutive
-pyāyya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria