Conjugation tables of pūy

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpūyāmi pūyāvaḥ pūyāmaḥ
Secondpūyasi pūyathaḥ pūyatha
Thirdpūyati pūyataḥ pūyanti


MiddleSingularDualPlural
Firstpūye pūyāvahe pūyāmahe
Secondpūyase pūyethe pūyadhve
Thirdpūyate pūyete pūyante


PassiveSingularDualPlural
Firstpūyye pūyyāvahe pūyyāmahe
Secondpūyyase pūyyethe pūyyadhve
Thirdpūyyate pūyyete pūyyante


Imperfect

ActiveSingularDualPlural
Firstapūyam apūyāva apūyāma
Secondapūyaḥ apūyatam apūyata
Thirdapūyat apūyatām apūyan


MiddleSingularDualPlural
Firstapūye apūyāvahi apūyāmahi
Secondapūyathāḥ apūyethām apūyadhvam
Thirdapūyata apūyetām apūyanta


PassiveSingularDualPlural
Firstapūyye apūyyāvahi apūyyāmahi
Secondapūyyathāḥ apūyyethām apūyyadhvam
Thirdapūyyata apūyyetām apūyyanta


Optative

ActiveSingularDualPlural
Firstpūyeyam pūyeva pūyema
Secondpūyeḥ pūyetam pūyeta
Thirdpūyet pūyetām pūyeyuḥ


MiddleSingularDualPlural
Firstpūyeya pūyevahi pūyemahi
Secondpūyethāḥ pūyeyāthām pūyedhvam
Thirdpūyeta pūyeyātām pūyeran


PassiveSingularDualPlural
Firstpūyyeya pūyyevahi pūyyemahi
Secondpūyyethāḥ pūyyeyāthām pūyyedhvam
Thirdpūyyeta pūyyeyātām pūyyeran


Imperative

ActiveSingularDualPlural
Firstpūyāni pūyāva pūyāma
Secondpūya pūyatam pūyata
Thirdpūyatu pūyatām pūyantu


MiddleSingularDualPlural
Firstpūyai pūyāvahai pūyāmahai
Secondpūyasva pūyethām pūyadhvam
Thirdpūyatām pūyetām pūyantām


PassiveSingularDualPlural
Firstpūyyai pūyyāvahai pūyyāmahai
Secondpūyyasva pūyyethām pūyyadhvam
Thirdpūyyatām pūyyetām pūyyantām


Future

ActiveSingularDualPlural
Firstpūyiṣyāmi pūyiṣyāvaḥ pūyiṣyāmaḥ
Secondpūyiṣyasi pūyiṣyathaḥ pūyiṣyatha
Thirdpūyiṣyati pūyiṣyataḥ pūyiṣyanti


MiddleSingularDualPlural
Firstpūyiṣye pūyiṣyāvahe pūyiṣyāmahe
Secondpūyiṣyase pūyiṣyethe pūyiṣyadhve
Thirdpūyiṣyate pūyiṣyete pūyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpūyitāsmi pūyitāsvaḥ pūyitāsmaḥ
Secondpūyitāsi pūyitāsthaḥ pūyitāstha
Thirdpūyitā pūyitārau pūyitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupūya pupūyiva pupūyima
Secondpupūyitha pupūyathuḥ pupūya
Thirdpupūya pupūyatuḥ pupūyuḥ


MiddleSingularDualPlural
Firstpupūye pupūyivahe pupūyimahe
Secondpupūyiṣe pupūyāthe pupūyidhve
Thirdpupūye pupūyāte pupūyire


Benedictive

ActiveSingularDualPlural
Firstpūyyāsam pūyyāsva pūyyāsma
Secondpūyyāḥ pūyyāstam pūyyāsta
Thirdpūyyāt pūyyāstām pūyyāsuḥ

Participles

Past Passive Participle
pūta m. n. pūtā f.

Past Active Participle
pūtavat m. n. pūtavatī f.

Present Active Participle
pūyat m. n. pūyantī f.

Present Middle Participle
pūyamāna m. n. pūyamānā f.

Present Passive Participle
pūyyamāna m. n. pūyyamānā f.

Future Active Participle
pūyiṣyat m. n. pūyiṣyantī f.

Future Middle Participle
pūyiṣyamāṇa m. n. pūyiṣyamāṇā f.

Future Passive Participle
pūyitavya m. n. pūyitavyā f.

Future Passive Participle
pūyya m. n. pūyyā f.

Future Passive Participle
pūyanīya m. n. pūyanīyā f.

Perfect Active Participle
pupūyvas m. n. pupūyuṣī f.

Perfect Middle Participle
pupūyāna m. n. pupūyānā f.

Indeclinable forms

Infinitive
pūyitum

Absolutive
pūtvā

Absolutive
-pūya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria