Conjugation tables of ?pūl

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpūlāmi pūlāvaḥ pūlāmaḥ
Secondpūlasi pūlathaḥ pūlatha
Thirdpūlati pūlataḥ pūlanti


MiddleSingularDualPlural
Firstpūle pūlāvahe pūlāmahe
Secondpūlase pūlethe pūladhve
Thirdpūlate pūlete pūlante


PassiveSingularDualPlural
Firstpūlye pūlyāvahe pūlyāmahe
Secondpūlyase pūlyethe pūlyadhve
Thirdpūlyate pūlyete pūlyante


Imperfect

ActiveSingularDualPlural
Firstapūlam apūlāva apūlāma
Secondapūlaḥ apūlatam apūlata
Thirdapūlat apūlatām apūlan


MiddleSingularDualPlural
Firstapūle apūlāvahi apūlāmahi
Secondapūlathāḥ apūlethām apūladhvam
Thirdapūlata apūletām apūlanta


PassiveSingularDualPlural
Firstapūlye apūlyāvahi apūlyāmahi
Secondapūlyathāḥ apūlyethām apūlyadhvam
Thirdapūlyata apūlyetām apūlyanta


Optative

ActiveSingularDualPlural
Firstpūleyam pūleva pūlema
Secondpūleḥ pūletam pūleta
Thirdpūlet pūletām pūleyuḥ


MiddleSingularDualPlural
Firstpūleya pūlevahi pūlemahi
Secondpūlethāḥ pūleyāthām pūledhvam
Thirdpūleta pūleyātām pūleran


PassiveSingularDualPlural
Firstpūlyeya pūlyevahi pūlyemahi
Secondpūlyethāḥ pūlyeyāthām pūlyedhvam
Thirdpūlyeta pūlyeyātām pūlyeran


Imperative

ActiveSingularDualPlural
Firstpūlāni pūlāva pūlāma
Secondpūla pūlatam pūlata
Thirdpūlatu pūlatām pūlantu


MiddleSingularDualPlural
Firstpūlai pūlāvahai pūlāmahai
Secondpūlasva pūlethām pūladhvam
Thirdpūlatām pūletām pūlantām


PassiveSingularDualPlural
Firstpūlyai pūlyāvahai pūlyāmahai
Secondpūlyasva pūlyethām pūlyadhvam
Thirdpūlyatām pūlyetām pūlyantām


Future

ActiveSingularDualPlural
Firstpūliṣyāmi pūliṣyāvaḥ pūliṣyāmaḥ
Secondpūliṣyasi pūliṣyathaḥ pūliṣyatha
Thirdpūliṣyati pūliṣyataḥ pūliṣyanti


MiddleSingularDualPlural
Firstpūliṣye pūliṣyāvahe pūliṣyāmahe
Secondpūliṣyase pūliṣyethe pūliṣyadhve
Thirdpūliṣyate pūliṣyete pūliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpūlitāsmi pūlitāsvaḥ pūlitāsmaḥ
Secondpūlitāsi pūlitāsthaḥ pūlitāstha
Thirdpūlitā pūlitārau pūlitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupūla pupūliva pupūlima
Secondpupūlitha pupūlathuḥ pupūla
Thirdpupūla pupūlatuḥ pupūluḥ


MiddleSingularDualPlural
Firstpupūle pupūlivahe pupūlimahe
Secondpupūliṣe pupūlāthe pupūlidhve
Thirdpupūle pupūlāte pupūlire


Benedictive

ActiveSingularDualPlural
Firstpūlyāsam pūlyāsva pūlyāsma
Secondpūlyāḥ pūlyāstam pūlyāsta
Thirdpūlyāt pūlyāstām pūlyāsuḥ

Participles

Past Passive Participle
pūlta m. n. pūltā f.

Past Active Participle
pūltavat m. n. pūltavatī f.

Present Active Participle
pūlat m. n. pūlantī f.

Present Middle Participle
pūlamāna m. n. pūlamānā f.

Present Passive Participle
pūlyamāna m. n. pūlyamānā f.

Future Active Participle
pūliṣyat m. n. pūliṣyantī f.

Future Middle Participle
pūliṣyamāṇa m. n. pūliṣyamāṇā f.

Future Passive Participle
pūlitavya m. n. pūlitavyā f.

Future Passive Participle
pūlya m. n. pūlyā f.

Future Passive Participle
pūlanīya m. n. pūlanīyā f.

Perfect Active Participle
pupūlvas m. n. pupūluṣī f.

Perfect Middle Participle
pupūlāna m. n. pupūlānā f.

Indeclinable forms

Infinitive
pūlitum

Absolutive
pūltvā

Absolutive
-pūlya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria