Conjugation tables of pūj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpūjayāmi pūjayāvaḥ pūjayāmaḥ
Secondpūjayasi pūjayathaḥ pūjayatha
Thirdpūjayati pūjayataḥ pūjayanti


MiddleSingularDualPlural
Firstpūjaye pūjayāvahe pūjayāmahe
Secondpūjayase pūjayethe pūjayadhve
Thirdpūjayate pūjayete pūjayante


PassiveSingularDualPlural
Firstpūjye pūjyāvahe pūjyāmahe
Secondpūjyase pūjyethe pūjyadhve
Thirdpūjyate pūjyete pūjyante


Imperfect

ActiveSingularDualPlural
Firstapūjayam apūjayāva apūjayāma
Secondapūjayaḥ apūjayatam apūjayata
Thirdapūjayat apūjayatām apūjayan


MiddleSingularDualPlural
Firstapūjaye apūjayāvahi apūjayāmahi
Secondapūjayathāḥ apūjayethām apūjayadhvam
Thirdapūjayata apūjayetām apūjayanta


PassiveSingularDualPlural
Firstapūjye apūjyāvahi apūjyāmahi
Secondapūjyathāḥ apūjyethām apūjyadhvam
Thirdapūjyata apūjyetām apūjyanta


Optative

ActiveSingularDualPlural
Firstpūjayeyam pūjayeva pūjayema
Secondpūjayeḥ pūjayetam pūjayeta
Thirdpūjayet pūjayetām pūjayeyuḥ


MiddleSingularDualPlural
Firstpūjayeya pūjayevahi pūjayemahi
Secondpūjayethāḥ pūjayeyāthām pūjayedhvam
Thirdpūjayeta pūjayeyātām pūjayeran


PassiveSingularDualPlural
Firstpūjyeya pūjyevahi pūjyemahi
Secondpūjyethāḥ pūjyeyāthām pūjyedhvam
Thirdpūjyeta pūjyeyātām pūjyeran


Imperative

ActiveSingularDualPlural
Firstpūjayāni pūjayāva pūjayāma
Secondpūjaya pūjayatam pūjayata
Thirdpūjayatu pūjayatām pūjayantu


MiddleSingularDualPlural
Firstpūjayai pūjayāvahai pūjayāmahai
Secondpūjayasva pūjayethām pūjayadhvam
Thirdpūjayatām pūjayetām pūjayantām


PassiveSingularDualPlural
Firstpūjyai pūjyāvahai pūjyāmahai
Secondpūjyasva pūjyethām pūjyadhvam
Thirdpūjyatām pūjyetām pūjyantām


Future

ActiveSingularDualPlural
Firstpūjayiṣyāmi pūjayiṣyāvaḥ pūjayiṣyāmaḥ
Secondpūjayiṣyasi pūjayiṣyathaḥ pūjayiṣyatha
Thirdpūjayiṣyati pūjayiṣyataḥ pūjayiṣyanti


MiddleSingularDualPlural
Firstpūjayiṣye pūjayiṣyāvahe pūjayiṣyāmahe
Secondpūjayiṣyase pūjayiṣyethe pūjayiṣyadhve
Thirdpūjayiṣyate pūjayiṣyete pūjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpūjayitāsmi pūjayitāsvaḥ pūjayitāsmaḥ
Secondpūjayitāsi pūjayitāsthaḥ pūjayitāstha
Thirdpūjayitā pūjayitārau pūjayitāraḥ

Participles

Past Passive Participle
pūjita m. n. pūjitā f.

Past Active Participle
pūjitavat m. n. pūjitavatī f.

Present Active Participle
pūjayat m. n. pūjayantī f.

Present Middle Participle
pūjayamāna m. n. pūjayamānā f.

Present Passive Participle
pūjyamāna m. n. pūjyamānā f.

Future Active Participle
pūjayiṣyat m. n. pūjayiṣyantī f.

Future Middle Participle
pūjayiṣyamāṇa m. n. pūjayiṣyamāṇā f.

Future Passive Participle
pūjayitavya m. n. pūjayitavyā f.

Future Passive Participle
pūjya m. n. pūjyā f.

Future Passive Participle
pūjanīya m. n. pūjanīyā f.

Indeclinable forms

Infinitive
pūjayitum

Periphrastic Perfect
pūjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria