Conjugation tables of ?pūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpūṣāmi pūṣāvaḥ pūṣāmaḥ
Secondpūṣasi pūṣathaḥ pūṣatha
Thirdpūṣati pūṣataḥ pūṣanti


MiddleSingularDualPlural
Firstpūṣe pūṣāvahe pūṣāmahe
Secondpūṣase pūṣethe pūṣadhve
Thirdpūṣate pūṣete pūṣante


PassiveSingularDualPlural
Firstpūṣye pūṣyāvahe pūṣyāmahe
Secondpūṣyase pūṣyethe pūṣyadhve
Thirdpūṣyate pūṣyete pūṣyante


Imperfect

ActiveSingularDualPlural
Firstapūṣam apūṣāva apūṣāma
Secondapūṣaḥ apūṣatam apūṣata
Thirdapūṣat apūṣatām apūṣan


MiddleSingularDualPlural
Firstapūṣe apūṣāvahi apūṣāmahi
Secondapūṣathāḥ apūṣethām apūṣadhvam
Thirdapūṣata apūṣetām apūṣanta


PassiveSingularDualPlural
Firstapūṣye apūṣyāvahi apūṣyāmahi
Secondapūṣyathāḥ apūṣyethām apūṣyadhvam
Thirdapūṣyata apūṣyetām apūṣyanta


Optative

ActiveSingularDualPlural
Firstpūṣeyam pūṣeva pūṣema
Secondpūṣeḥ pūṣetam pūṣeta
Thirdpūṣet pūṣetām pūṣeyuḥ


MiddleSingularDualPlural
Firstpūṣeya pūṣevahi pūṣemahi
Secondpūṣethāḥ pūṣeyāthām pūṣedhvam
Thirdpūṣeta pūṣeyātām pūṣeran


PassiveSingularDualPlural
Firstpūṣyeya pūṣyevahi pūṣyemahi
Secondpūṣyethāḥ pūṣyeyāthām pūṣyedhvam
Thirdpūṣyeta pūṣyeyātām pūṣyeran


Imperative

ActiveSingularDualPlural
Firstpūṣāṇi pūṣāva pūṣāma
Secondpūṣa pūṣatam pūṣata
Thirdpūṣatu pūṣatām pūṣantu


MiddleSingularDualPlural
Firstpūṣai pūṣāvahai pūṣāmahai
Secondpūṣasva pūṣethām pūṣadhvam
Thirdpūṣatām pūṣetām pūṣantām


PassiveSingularDualPlural
Firstpūṣyai pūṣyāvahai pūṣyāmahai
Secondpūṣyasva pūṣyethām pūṣyadhvam
Thirdpūṣyatām pūṣyetām pūṣyantām


Future

ActiveSingularDualPlural
Firstpūṣiṣyāmi pūṣiṣyāvaḥ pūṣiṣyāmaḥ
Secondpūṣiṣyasi pūṣiṣyathaḥ pūṣiṣyatha
Thirdpūṣiṣyati pūṣiṣyataḥ pūṣiṣyanti


MiddleSingularDualPlural
Firstpūṣiṣye pūṣiṣyāvahe pūṣiṣyāmahe
Secondpūṣiṣyase pūṣiṣyethe pūṣiṣyadhve
Thirdpūṣiṣyate pūṣiṣyete pūṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpūṣitāsmi pūṣitāsvaḥ pūṣitāsmaḥ
Secondpūṣitāsi pūṣitāsthaḥ pūṣitāstha
Thirdpūṣitā pūṣitārau pūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupūṣa pupūṣiva pupūṣima
Secondpupūṣitha pupūṣathuḥ pupūṣa
Thirdpupūṣa pupūṣatuḥ pupūṣuḥ


MiddleSingularDualPlural
Firstpupūṣe pupūṣivahe pupūṣimahe
Secondpupūṣiṣe pupūṣāthe pupūṣidhve
Thirdpupūṣe pupūṣāte pupūṣire


Benedictive

ActiveSingularDualPlural
Firstpūṣyāsam pūṣyāsva pūṣyāsma
Secondpūṣyāḥ pūṣyāstam pūṣyāsta
Thirdpūṣyāt pūṣyāstām pūṣyāsuḥ

Participles

Past Passive Participle
pūṣṭa m. n. pūṣṭā f.

Past Active Participle
pūṣṭavat m. n. pūṣṭavatī f.

Present Active Participle
pūṣat m. n. pūṣantī f.

Present Middle Participle
pūṣamāṇa m. n. pūṣamāṇā f.

Present Passive Participle
pūṣyamāṇa m. n. pūṣyamāṇā f.

Future Active Participle
pūṣiṣyat m. n. pūṣiṣyantī f.

Future Middle Participle
pūṣiṣyamāṇa m. n. pūṣiṣyamāṇā f.

Future Passive Participle
pūṣitavya m. n. pūṣitavyā f.

Future Passive Participle
pūṣya m. n. pūṣyā f.

Future Passive Participle
pūṣaṇīya m. n. pūṣaṇīyā f.

Perfect Active Participle
pupūṣvas m. n. pupūṣuṣī f.

Perfect Middle Participle
pupūṣāṇa m. n. pupūṣāṇā f.

Indeclinable forms

Infinitive
pūṣitum

Absolutive
pūṣṭvā

Absolutive
-pūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria