Conjugation tables of pū_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpavāmi pavāvaḥ pavāmaḥ
Secondpavasi pavathaḥ pavatha
Thirdpavati pavataḥ pavanti


MiddleSingularDualPlural
Firstpave pavāvahe pavāmahe
Secondpavase pavethe pavadhve
Thirdpavate pavete pavante


PassiveSingularDualPlural
Firstpūye pūyāvahe pūyāmahe
Secondpūyase pūyethe pūyadhve
Thirdpūyate pūyete pūyante


Imperfect

ActiveSingularDualPlural
Firstapavam apavāva apavāma
Secondapavaḥ apavatam apavata
Thirdapavat apavatām apavan


MiddleSingularDualPlural
Firstapave apavāvahi apavāmahi
Secondapavathāḥ apavethām apavadhvam
Thirdapavata apavetām apavanta


PassiveSingularDualPlural
Firstapūye apūyāvahi apūyāmahi
Secondapūyathāḥ apūyethām apūyadhvam
Thirdapūyata apūyetām apūyanta


Optative

ActiveSingularDualPlural
Firstpaveyam paveva pavema
Secondpaveḥ pavetam paveta
Thirdpavet pavetām paveyuḥ


MiddleSingularDualPlural
Firstpaveya pavevahi pavemahi
Secondpavethāḥ paveyāthām pavedhvam
Thirdpaveta paveyātām paveran


PassiveSingularDualPlural
Firstpūyeya pūyevahi pūyemahi
Secondpūyethāḥ pūyeyāthām pūyedhvam
Thirdpūyeta pūyeyātām pūyeran


Imperative

ActiveSingularDualPlural
Firstpavāni pavāva pavāma
Secondpava pavatam pavata
Thirdpavatu pavatām pavantu


MiddleSingularDualPlural
Firstpavai pavāvahai pavāmahai
Secondpavasva pavethām pavadhvam
Thirdpavatām pavetām pavantām


PassiveSingularDualPlural
Firstpūyai pūyāvahai pūyāmahai
Secondpūyasva pūyethām pūyadhvam
Thirdpūyatām pūyetām pūyantām


Future

ActiveSingularDualPlural
Firstpaviṣyāmi paviṣyāvaḥ paviṣyāmaḥ
Secondpaviṣyasi paviṣyathaḥ paviṣyatha
Thirdpaviṣyati paviṣyataḥ paviṣyanti


MiddleSingularDualPlural
Firstpaviṣye paviṣyāvahe paviṣyāmahe
Secondpaviṣyase paviṣyethe paviṣyadhve
Thirdpaviṣyate paviṣyete paviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpavitāsmi pavitāsvaḥ pavitāsmaḥ
Secondpavitāsi pavitāsthaḥ pavitāstha
Thirdpavitā pavitārau pavitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupāva pupava pupuva pupaviva pupuma pupavima
Secondpupotha pupavitha pupuvathuḥ pupuva
Thirdpupāva pupuvatuḥ pupuvuḥ


MiddleSingularDualPlural
Firstpupuve pupuvivahe pupuvahe pupuvimahe pupumahe
Secondpupuṣe pupuviṣe pupuvāthe pupuvidhve pupudhve
Thirdpupuve pupuvāte pupuvire


Aorist

ActiveSingularDualPlural
Firstapāviṣam apāviṣva apāviṣma
Secondapāvīḥ apāviṣṭam apāviṣṭa
Thirdapāvīt apāviṣṭām apāviṣuḥ


MiddleSingularDualPlural
Firstapaviṣi apaviṣvahi apaviṣmahi
Secondapaviṣṭhāḥ apaviṣāthām apavidhvam
Thirdapaviṣṭa apaviṣātām apaviṣata


Injunctive

ActiveSingularDualPlural
Firstpāviṣam pāviṣva pāviṣma
Secondpāvīḥ pāviṣṭam pāviṣṭa
Thirdpāvīt pāviṣṭām pāviṣuḥ


MiddleSingularDualPlural
Firstpaviṣi paviṣvahi paviṣmahi
Secondpaviṣṭhāḥ paviṣāthām pavidhvam
Thirdpaviṣṭa paviṣātām paviṣata


Benedictive

ActiveSingularDualPlural
Firstpunīyāsam punīyāsva punīyāsma
Secondpunīyāḥ punīyāstam punīyāsta
Thirdpunīyāt punīyāstām punīyāsuḥ

Participles

Past Passive Participle
pūta m. n. pūtā f.

Past Active Participle
pūtavat m. n. pūtavatī f.

Present Active Participle
pavat m. n. pavantī f.

Present Middle Participle
pavamāna m. n. pavamānā f.

Present Passive Participle
pūyamāna m. n. pūyamānā f.

Future Active Participle
paviṣyat m. n. paviṣyantī f.

Future Middle Participle
paviṣyamāṇa m. n. paviṣyamāṇā f.

Future Passive Participle
pavitavya m. n. pavitavyā f.

Future Passive Participle
pavya m. n. pavyā f.

Future Passive Participle
pavanīya m. n. pavanīyā f.

Perfect Active Participle
pupūvas m. n. pupūṣī f.

Perfect Middle Participle
pupvāna m. n. pupvānā f.

Indeclinable forms

Infinitive
pavitum

Absolutive
pūtvā

Absolutive
-pūya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpāvayāmi pāvayāvaḥ pāvayāmaḥ
Secondpāvayasi pāvayathaḥ pāvayatha
Thirdpāvayati pāvayataḥ pāvayanti


MiddleSingularDualPlural
Firstpāvaye pāvayāvahe pāvayāmahe
Secondpāvayase pāvayethe pāvayadhve
Thirdpāvayate pāvayete pāvayante


PassiveSingularDualPlural
Firstpāvye pāvyāvahe pāvyāmahe
Secondpāvyase pāvyethe pāvyadhve
Thirdpāvyate pāvyete pāvyante


Imperfect

ActiveSingularDualPlural
Firstapāvayam apāvayāva apāvayāma
Secondapāvayaḥ apāvayatam apāvayata
Thirdapāvayat apāvayatām apāvayan


MiddleSingularDualPlural
Firstapāvaye apāvayāvahi apāvayāmahi
Secondapāvayathāḥ apāvayethām apāvayadhvam
Thirdapāvayata apāvayetām apāvayanta


PassiveSingularDualPlural
Firstapāvye apāvyāvahi apāvyāmahi
Secondapāvyathāḥ apāvyethām apāvyadhvam
Thirdapāvyata apāvyetām apāvyanta


Optative

ActiveSingularDualPlural
Firstpāvayeyam pāvayeva pāvayema
Secondpāvayeḥ pāvayetam pāvayeta
Thirdpāvayet pāvayetām pāvayeyuḥ


MiddleSingularDualPlural
Firstpāvayeya pāvayevahi pāvayemahi
Secondpāvayethāḥ pāvayeyāthām pāvayedhvam
Thirdpāvayeta pāvayeyātām pāvayeran


PassiveSingularDualPlural
Firstpāvyeya pāvyevahi pāvyemahi
Secondpāvyethāḥ pāvyeyāthām pāvyedhvam
Thirdpāvyeta pāvyeyātām pāvyeran


Imperative

ActiveSingularDualPlural
Firstpāvayāni pāvayāva pāvayāma
Secondpāvaya pāvayatam pāvayata
Thirdpāvayatu pāvayatām pāvayantu


MiddleSingularDualPlural
Firstpāvayai pāvayāvahai pāvayāmahai
Secondpāvayasva pāvayethām pāvayadhvam
Thirdpāvayatām pāvayetām pāvayantām


PassiveSingularDualPlural
Firstpāvyai pāvyāvahai pāvyāmahai
Secondpāvyasva pāvyethām pāvyadhvam
Thirdpāvyatām pāvyetām pāvyantām


Future

ActiveSingularDualPlural
Firstpāvayiṣyāmi pāvayiṣyāvaḥ pāvayiṣyāmaḥ
Secondpāvayiṣyasi pāvayiṣyathaḥ pāvayiṣyatha
Thirdpāvayiṣyati pāvayiṣyataḥ pāvayiṣyanti


MiddleSingularDualPlural
Firstpāvayiṣye pāvayiṣyāvahe pāvayiṣyāmahe
Secondpāvayiṣyase pāvayiṣyethe pāvayiṣyadhve
Thirdpāvayiṣyate pāvayiṣyete pāvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpāvayitāsmi pāvayitāsvaḥ pāvayitāsmaḥ
Secondpāvayitāsi pāvayitāsthaḥ pāvayitāstha
Thirdpāvayitā pāvayitārau pāvayitāraḥ

Participles

Past Passive Participle
pāvita m. n. pāvitā f.

Past Active Participle
pāvitavat m. n. pāvitavatī f.

Present Active Participle
pāvayat m. n. pāvayantī f.

Present Middle Participle
pāvayamāna m. n. pāvayamānā f.

Present Passive Participle
pāvyamāna m. n. pāvyamānā f.

Future Active Participle
pāvayiṣyat m. n. pāvayiṣyantī f.

Future Middle Participle
pāvayiṣyamāṇa m. n. pāvayiṣyamāṇā f.

Future Passive Participle
pāvya m. n. pāvyā f.

Future Passive Participle
pāvanīya m. n. pāvanīyā f.

Future Passive Participle
pāvayitavya m. n. pāvayitavyā f.

Indeclinable forms

Infinitive
pāvayitum

Absolutive
pāvayitvā

Absolutive
-pāvya

Periphrastic Perfect
pāvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria