Conjugation tables of ?pus

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstposayāmi posayāvaḥ posayāmaḥ
Secondposayasi posayathaḥ posayatha
Thirdposayati posayataḥ posayanti


MiddleSingularDualPlural
Firstposaye posayāvahe posayāmahe
Secondposayase posayethe posayadhve
Thirdposayate posayete posayante


PassiveSingularDualPlural
Firstposye posyāvahe posyāmahe
Secondposyase posyethe posyadhve
Thirdposyate posyete posyante


Imperfect

ActiveSingularDualPlural
Firstaposayam aposayāva aposayāma
Secondaposayaḥ aposayatam aposayata
Thirdaposayat aposayatām aposayan


MiddleSingularDualPlural
Firstaposaye aposayāvahi aposayāmahi
Secondaposayathāḥ aposayethām aposayadhvam
Thirdaposayata aposayetām aposayanta


PassiveSingularDualPlural
Firstaposye aposyāvahi aposyāmahi
Secondaposyathāḥ aposyethām aposyadhvam
Thirdaposyata aposyetām aposyanta


Optative

ActiveSingularDualPlural
Firstposayeyam posayeva posayema
Secondposayeḥ posayetam posayeta
Thirdposayet posayetām posayeyuḥ


MiddleSingularDualPlural
Firstposayeya posayevahi posayemahi
Secondposayethāḥ posayeyāthām posayedhvam
Thirdposayeta posayeyātām posayeran


PassiveSingularDualPlural
Firstposyeya posyevahi posyemahi
Secondposyethāḥ posyeyāthām posyedhvam
Thirdposyeta posyeyātām posyeran


Imperative

ActiveSingularDualPlural
Firstposayāni posayāva posayāma
Secondposaya posayatam posayata
Thirdposayatu posayatām posayantu


MiddleSingularDualPlural
Firstposayai posayāvahai posayāmahai
Secondposayasva posayethām posayadhvam
Thirdposayatām posayetām posayantām


PassiveSingularDualPlural
Firstposyai posyāvahai posyāmahai
Secondposyasva posyethām posyadhvam
Thirdposyatām posyetām posyantām


Future

ActiveSingularDualPlural
Firstposayiṣyāmi posayiṣyāvaḥ posayiṣyāmaḥ
Secondposayiṣyasi posayiṣyathaḥ posayiṣyatha
Thirdposayiṣyati posayiṣyataḥ posayiṣyanti


MiddleSingularDualPlural
Firstposayiṣye posayiṣyāvahe posayiṣyāmahe
Secondposayiṣyase posayiṣyethe posayiṣyadhve
Thirdposayiṣyate posayiṣyete posayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstposayitāsmi posayitāsvaḥ posayitāsmaḥ
Secondposayitāsi posayitāsthaḥ posayitāstha
Thirdposayitā posayitārau posayitāraḥ

Participles

Past Passive Participle
posita m. n. positā f.

Past Active Participle
positavat m. n. positavatī f.

Present Active Participle
posayat m. n. posayantī f.

Present Middle Participle
posayamāna m. n. posayamānā f.

Present Passive Participle
posyamāna m. n. posyamānā f.

Future Active Participle
posayiṣyat m. n. posayiṣyantī f.

Future Middle Participle
posayiṣyamāṇa m. n. posayiṣyamāṇā f.

Future Passive Participle
posayitavya m. n. posayitavyā f.

Future Passive Participle
poṣya m. n. poṣyā f.

Future Passive Participle
posanīya m. n. posanīyā f.

Indeclinable forms

Infinitive
posayitum

Absolutive
posayitvā

Absolutive
-posayya

Periphrastic Perfect
posayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria