Conjugation tables of ?puṭṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpuṭṭayāmi puṭṭayāvaḥ puṭṭayāmaḥ
Secondpuṭṭayasi puṭṭayathaḥ puṭṭayatha
Thirdpuṭṭayati puṭṭayataḥ puṭṭayanti


MiddleSingularDualPlural
Firstpuṭṭaye puṭṭayāvahe puṭṭayāmahe
Secondpuṭṭayase puṭṭayethe puṭṭayadhve
Thirdpuṭṭayate puṭṭayete puṭṭayante


PassiveSingularDualPlural
Firstpuṭṭye puṭṭyāvahe puṭṭyāmahe
Secondpuṭṭyase puṭṭyethe puṭṭyadhve
Thirdpuṭṭyate puṭṭyete puṭṭyante


Imperfect

ActiveSingularDualPlural
Firstapuṭṭayam apuṭṭayāva apuṭṭayāma
Secondapuṭṭayaḥ apuṭṭayatam apuṭṭayata
Thirdapuṭṭayat apuṭṭayatām apuṭṭayan


MiddleSingularDualPlural
Firstapuṭṭaye apuṭṭayāvahi apuṭṭayāmahi
Secondapuṭṭayathāḥ apuṭṭayethām apuṭṭayadhvam
Thirdapuṭṭayata apuṭṭayetām apuṭṭayanta


PassiveSingularDualPlural
Firstapuṭṭye apuṭṭyāvahi apuṭṭyāmahi
Secondapuṭṭyathāḥ apuṭṭyethām apuṭṭyadhvam
Thirdapuṭṭyata apuṭṭyetām apuṭṭyanta


Optative

ActiveSingularDualPlural
Firstpuṭṭayeyam puṭṭayeva puṭṭayema
Secondpuṭṭayeḥ puṭṭayetam puṭṭayeta
Thirdpuṭṭayet puṭṭayetām puṭṭayeyuḥ


MiddleSingularDualPlural
Firstpuṭṭayeya puṭṭayevahi puṭṭayemahi
Secondpuṭṭayethāḥ puṭṭayeyāthām puṭṭayedhvam
Thirdpuṭṭayeta puṭṭayeyātām puṭṭayeran


PassiveSingularDualPlural
Firstpuṭṭyeya puṭṭyevahi puṭṭyemahi
Secondpuṭṭyethāḥ puṭṭyeyāthām puṭṭyedhvam
Thirdpuṭṭyeta puṭṭyeyātām puṭṭyeran


Imperative

ActiveSingularDualPlural
Firstpuṭṭayāni puṭṭayāva puṭṭayāma
Secondpuṭṭaya puṭṭayatam puṭṭayata
Thirdpuṭṭayatu puṭṭayatām puṭṭayantu


MiddleSingularDualPlural
Firstpuṭṭayai puṭṭayāvahai puṭṭayāmahai
Secondpuṭṭayasva puṭṭayethām puṭṭayadhvam
Thirdpuṭṭayatām puṭṭayetām puṭṭayantām


PassiveSingularDualPlural
Firstpuṭṭyai puṭṭyāvahai puṭṭyāmahai
Secondpuṭṭyasva puṭṭyethām puṭṭyadhvam
Thirdpuṭṭyatām puṭṭyetām puṭṭyantām


Future

ActiveSingularDualPlural
Firstpuṭṭayiṣyāmi puṭṭayiṣyāvaḥ puṭṭayiṣyāmaḥ
Secondpuṭṭayiṣyasi puṭṭayiṣyathaḥ puṭṭayiṣyatha
Thirdpuṭṭayiṣyati puṭṭayiṣyataḥ puṭṭayiṣyanti


MiddleSingularDualPlural
Firstpuṭṭayiṣye puṭṭayiṣyāvahe puṭṭayiṣyāmahe
Secondpuṭṭayiṣyase puṭṭayiṣyethe puṭṭayiṣyadhve
Thirdpuṭṭayiṣyate puṭṭayiṣyete puṭṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpuṭṭayitāsmi puṭṭayitāsvaḥ puṭṭayitāsmaḥ
Secondpuṭṭayitāsi puṭṭayitāsthaḥ puṭṭayitāstha
Thirdpuṭṭayitā puṭṭayitārau puṭṭayitāraḥ

Participles

Past Passive Participle
puṭṭita m. n. puṭṭitā f.

Past Active Participle
puṭṭitavat m. n. puṭṭitavatī f.

Present Active Participle
puṭṭayat m. n. puṭṭayantī f.

Present Middle Participle
puṭṭayamāna m. n. puṭṭayamānā f.

Present Passive Participle
puṭṭyamāna m. n. puṭṭyamānā f.

Future Active Participle
puṭṭayiṣyat m. n. puṭṭayiṣyantī f.

Future Middle Participle
puṭṭayiṣyamāṇa m. n. puṭṭayiṣyamāṇā f.

Future Passive Participle
puṭṭayitavya m. n. puṭṭayitavyā f.

Future Passive Participle
puṭṭya m. n. puṭṭyā f.

Future Passive Participle
puṭṭanīya m. n. puṭṭanīyā f.

Indeclinable forms

Infinitive
puṭṭayitum

Absolutive
puṭṭayitvā

Absolutive
-puṭṭya

Periphrastic Perfect
puṭṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria