Conjugation tables of puṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpoṭāmi poṭāvaḥ poṭāmaḥ
Secondpoṭasi poṭathaḥ poṭatha
Thirdpoṭati poṭataḥ poṭanti


PassiveSingularDualPlural
Firstpuṭye puṭyāvahe puṭyāmahe
Secondpuṭyase puṭyethe puṭyadhve
Thirdpuṭyate puṭyete puṭyante


Imperfect

ActiveSingularDualPlural
Firstapoṭam apoṭāva apoṭāma
Secondapoṭaḥ apoṭatam apoṭata
Thirdapoṭat apoṭatām apoṭan


PassiveSingularDualPlural
Firstapuṭye apuṭyāvahi apuṭyāmahi
Secondapuṭyathāḥ apuṭyethām apuṭyadhvam
Thirdapuṭyata apuṭyetām apuṭyanta


Optative

ActiveSingularDualPlural
Firstpoṭeyam poṭeva poṭema
Secondpoṭeḥ poṭetam poṭeta
Thirdpoṭet poṭetām poṭeyuḥ


PassiveSingularDualPlural
Firstpuṭyeya puṭyevahi puṭyemahi
Secondpuṭyethāḥ puṭyeyāthām puṭyedhvam
Thirdpuṭyeta puṭyeyātām puṭyeran


Imperative

ActiveSingularDualPlural
Firstpoṭāni poṭāva poṭāma
Secondpoṭa poṭatam poṭata
Thirdpoṭatu poṭatām poṭantu


PassiveSingularDualPlural
Firstpuṭyai puṭyāvahai puṭyāmahai
Secondpuṭyasva puṭyethām puṭyadhvam
Thirdpuṭyatām puṭyetām puṭyantām


Future

ActiveSingularDualPlural
Firstpuṭiṣyāmi puṭiṣyāvaḥ puṭiṣyāmaḥ
Secondpuṭiṣyasi puṭiṣyathaḥ puṭiṣyatha
Thirdpuṭiṣyati puṭiṣyataḥ puṭiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpuṭitāsmi puṭitāsvaḥ puṭitāsmaḥ
Secondpuṭitāsi puṭitāsthaḥ puṭitāstha
Thirdpuṭitā puṭitārau puṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupoṭa pupuṭiva pupuṭima
Secondpupoṭitha pupuṭitha pupuṭathuḥ pupuṭa
Thirdpupoṭa pupuṭatuḥ pupuṭuḥ


Aorist

ActiveSingularDualPlural
Firstapuṭiṣam apuṭiṣva apuṭiṣma
Secondapuṭīḥ apuṭiṣṭam apuṭiṣṭa
Thirdapuṭīt apuṭiṣṭām apuṭiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstpuṭyāsam puṭyāsva puṭyāsma
Secondpuṭyāḥ puṭyāstam puṭyāsta
Thirdpuṭyāt puṭyāstām puṭyāsuḥ

Participles

Past Passive Participle
puṭṭa m. n. puṭṭā f.

Past Active Participle
puṭṭavat m. n. puṭṭavatī f.

Present Active Participle
poṭat m. n. poṭantī f.

Present Passive Participle
puṭyamāna m. n. puṭyamānā f.

Future Active Participle
puṭiṣyat m. n. puṭiṣyantī f.

Future Passive Participle
puṭitavya m. n. puṭitavyā f.

Future Passive Participle
poṭya m. n. poṭyā f.

Future Passive Participle
poṭanīya m. n. poṭanīyā f.

Perfect Active Participle
pupuṭvas m. n. pupuṭuṣī f.

Indeclinable forms

Infinitive
puṭitum

Absolutive
puṭṭvā

Absolutive
-puṭya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpoṭayāmi puṭayāmi poṭayāvaḥ puṭayāvaḥ poṭayāmaḥ puṭayāmaḥ
Secondpoṭayasi puṭayasi poṭayathaḥ puṭayathaḥ poṭayatha puṭayatha
Thirdpoṭayati puṭayati poṭayataḥ puṭayataḥ poṭayanti puṭayanti


MiddleSingularDualPlural
Firstpoṭaye puṭaye poṭayāvahe puṭayāvahe poṭayāmahe puṭayāmahe
Secondpoṭayase puṭayase poṭayethe puṭayethe poṭayadhve puṭayadhve
Thirdpoṭayate puṭayate poṭayete puṭayete poṭayante puṭayante


PassiveSingularDualPlural
Firstpoṭye puṭye poṭyāvahe puṭyāvahe poṭyāmahe puṭyāmahe
Secondpoṭyase puṭyase poṭyethe puṭyethe poṭyadhve puṭyadhve
Thirdpoṭyate puṭyate poṭyete puṭyete poṭyante puṭyante


Imperfect

ActiveSingularDualPlural
Firstapoṭayam apuṭayam apoṭayāva apuṭayāva apoṭayāma apuṭayāma
Secondapoṭayaḥ apuṭayaḥ apoṭayatam apuṭayatam apoṭayata apuṭayata
Thirdapoṭayat apuṭayat apoṭayatām apuṭayatām apoṭayan apuṭayan


MiddleSingularDualPlural
Firstapoṭaye apuṭaye apoṭayāvahi apuṭayāvahi apoṭayāmahi apuṭayāmahi
Secondapoṭayathāḥ apuṭayathāḥ apoṭayethām apuṭayethām apoṭayadhvam apuṭayadhvam
Thirdapoṭayata apuṭayata apoṭayetām apuṭayetām apoṭayanta apuṭayanta


PassiveSingularDualPlural
Firstapoṭye apuṭye apoṭyāvahi apuṭyāvahi apoṭyāmahi apuṭyāmahi
Secondapoṭyathāḥ apuṭyathāḥ apoṭyethām apuṭyethām apoṭyadhvam apuṭyadhvam
Thirdapoṭyata apuṭyata apoṭyetām apuṭyetām apoṭyanta apuṭyanta


Optative

ActiveSingularDualPlural
Firstpoṭayeyam puṭayeyam poṭayeva puṭayeva poṭayema puṭayema
Secondpoṭayeḥ puṭayeḥ poṭayetam puṭayetam poṭayeta puṭayeta
Thirdpoṭayet puṭayet poṭayetām puṭayetām poṭayeyuḥ puṭayeyuḥ


MiddleSingularDualPlural
Firstpoṭayeya puṭayeya poṭayevahi puṭayevahi poṭayemahi puṭayemahi
Secondpoṭayethāḥ puṭayethāḥ poṭayeyāthām puṭayeyāthām poṭayedhvam puṭayedhvam
Thirdpoṭayeta puṭayeta poṭayeyātām puṭayeyātām poṭayeran puṭayeran


PassiveSingularDualPlural
Firstpoṭyeya puṭyeya poṭyevahi puṭyevahi poṭyemahi puṭyemahi
Secondpoṭyethāḥ puṭyethāḥ poṭyeyāthām puṭyeyāthām poṭyedhvam puṭyedhvam
Thirdpoṭyeta puṭyeta poṭyeyātām puṭyeyātām poṭyeran puṭyeran


Imperative

ActiveSingularDualPlural
Firstpoṭayāni puṭayāni poṭayāva puṭayāva poṭayāma puṭayāma
Secondpoṭaya puṭaya poṭayatam puṭayatam poṭayata puṭayata
Thirdpoṭayatu puṭayatu poṭayatām puṭayatām poṭayantu puṭayantu


MiddleSingularDualPlural
Firstpoṭayai puṭayai poṭayāvahai puṭayāvahai poṭayāmahai puṭayāmahai
Secondpoṭayasva puṭayasva poṭayethām puṭayethām poṭayadhvam puṭayadhvam
Thirdpoṭayatām puṭayatām poṭayetām puṭayetām poṭayantām puṭayantām


PassiveSingularDualPlural
Firstpoṭyai puṭyai poṭyāvahai puṭyāvahai poṭyāmahai puṭyāmahai
Secondpoṭyasva puṭyasva poṭyethām puṭyethām poṭyadhvam puṭyadhvam
Thirdpoṭyatām puṭyatām poṭyetām puṭyetām poṭyantām puṭyantām


Future

ActiveSingularDualPlural
Firstpoṭayiṣyāmi puṭayiṣyāmi poṭayiṣyāvaḥ puṭayiṣyāvaḥ poṭayiṣyāmaḥ puṭayiṣyāmaḥ
Secondpoṭayiṣyasi puṭayiṣyasi poṭayiṣyathaḥ puṭayiṣyathaḥ poṭayiṣyatha puṭayiṣyatha
Thirdpoṭayiṣyati puṭayiṣyati poṭayiṣyataḥ puṭayiṣyataḥ poṭayiṣyanti puṭayiṣyanti


MiddleSingularDualPlural
Firstpoṭayiṣye puṭayiṣye poṭayiṣyāvahe puṭayiṣyāvahe poṭayiṣyāmahe puṭayiṣyāmahe
Secondpoṭayiṣyase puṭayiṣyase poṭayiṣyethe puṭayiṣyethe poṭayiṣyadhve puṭayiṣyadhve
Thirdpoṭayiṣyate puṭayiṣyate poṭayiṣyete puṭayiṣyete poṭayiṣyante puṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpoṭayitāsmi puṭayitāsmi poṭayitāsvaḥ puṭayitāsvaḥ poṭayitāsmaḥ puṭayitāsmaḥ
Secondpoṭayitāsi puṭayitāsi poṭayitāsthaḥ puṭayitāsthaḥ poṭayitāstha puṭayitāstha
Thirdpoṭayitā puṭayitā poṭayitārau puṭayitārau poṭayitāraḥ puṭayitāraḥ

Participles

Past Passive Participle
puṭita m. n. puṭitā f.

Past Passive Participle
poṭita m. n. poṭitā f.

Past Active Participle
poṭitavat m. n. poṭitavatī f.

Past Active Participle
puṭitavat m. n. puṭitavatī f.

Present Active Participle
puṭayat m. n. puṭayantī f.

Present Active Participle
poṭayat m. n. poṭayantī f.

Present Middle Participle
poṭayamāna m. n. poṭayamānā f.

Present Middle Participle
puṭayamāna m. n. puṭayamānā f.

Present Passive Participle
puṭyamāna m. n. puṭyamānā f.

Present Passive Participle
poṭyamāna m. n. poṭyamānā f.

Future Active Participle
poṭayiṣyat m. n. poṭayiṣyantī f.

Future Active Participle
puṭayiṣyat m. n. puṭayiṣyantī f.

Future Middle Participle
puṭayiṣyamāṇa m. n. puṭayiṣyamāṇā f.

Future Middle Participle
poṭayiṣyamāṇa m. n. poṭayiṣyamāṇā f.

Future Passive Participle
poṭya m. n. poṭyā f.

Future Passive Participle
poṭanīya m. n. poṭanīyā f.

Future Passive Participle
poṭayitavya m. n. poṭayitavyā f.

Future Passive Participle
puṭya m. n. puṭyā f.

Future Passive Participle
puṭanīya m. n. puṭanīyā f.

Future Passive Participle
puṭayitavya m. n. puṭayitavyā f.

Indeclinable forms

Infinitive
poṭayitum

Infinitive
puṭayitum

Absolutive
poṭayitvā

Absolutive
puṭayitvā

Absolutive
-poṭya

Absolutive
-puṭya

Periphrastic Perfect
poṭayām

Periphrastic Perfect
puṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria