Conjugation tables of ?puṇṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpuṇṭayāmi puṇṭayāvaḥ puṇṭayāmaḥ
Secondpuṇṭayasi puṇṭayathaḥ puṇṭayatha
Thirdpuṇṭayati puṇṭayataḥ puṇṭayanti


MiddleSingularDualPlural
Firstpuṇṭaye puṇṭayāvahe puṇṭayāmahe
Secondpuṇṭayase puṇṭayethe puṇṭayadhve
Thirdpuṇṭayate puṇṭayete puṇṭayante


PassiveSingularDualPlural
Firstpuṇṭye puṇṭyāvahe puṇṭyāmahe
Secondpuṇṭyase puṇṭyethe puṇṭyadhve
Thirdpuṇṭyate puṇṭyete puṇṭyante


Imperfect

ActiveSingularDualPlural
Firstapuṇṭayam apuṇṭayāva apuṇṭayāma
Secondapuṇṭayaḥ apuṇṭayatam apuṇṭayata
Thirdapuṇṭayat apuṇṭayatām apuṇṭayan


MiddleSingularDualPlural
Firstapuṇṭaye apuṇṭayāvahi apuṇṭayāmahi
Secondapuṇṭayathāḥ apuṇṭayethām apuṇṭayadhvam
Thirdapuṇṭayata apuṇṭayetām apuṇṭayanta


PassiveSingularDualPlural
Firstapuṇṭye apuṇṭyāvahi apuṇṭyāmahi
Secondapuṇṭyathāḥ apuṇṭyethām apuṇṭyadhvam
Thirdapuṇṭyata apuṇṭyetām apuṇṭyanta


Optative

ActiveSingularDualPlural
Firstpuṇṭayeyam puṇṭayeva puṇṭayema
Secondpuṇṭayeḥ puṇṭayetam puṇṭayeta
Thirdpuṇṭayet puṇṭayetām puṇṭayeyuḥ


MiddleSingularDualPlural
Firstpuṇṭayeya puṇṭayevahi puṇṭayemahi
Secondpuṇṭayethāḥ puṇṭayeyāthām puṇṭayedhvam
Thirdpuṇṭayeta puṇṭayeyātām puṇṭayeran


PassiveSingularDualPlural
Firstpuṇṭyeya puṇṭyevahi puṇṭyemahi
Secondpuṇṭyethāḥ puṇṭyeyāthām puṇṭyedhvam
Thirdpuṇṭyeta puṇṭyeyātām puṇṭyeran


Imperative

ActiveSingularDualPlural
Firstpuṇṭayāni puṇṭayāva puṇṭayāma
Secondpuṇṭaya puṇṭayatam puṇṭayata
Thirdpuṇṭayatu puṇṭayatām puṇṭayantu


MiddleSingularDualPlural
Firstpuṇṭayai puṇṭayāvahai puṇṭayāmahai
Secondpuṇṭayasva puṇṭayethām puṇṭayadhvam
Thirdpuṇṭayatām puṇṭayetām puṇṭayantām


PassiveSingularDualPlural
Firstpuṇṭyai puṇṭyāvahai puṇṭyāmahai
Secondpuṇṭyasva puṇṭyethām puṇṭyadhvam
Thirdpuṇṭyatām puṇṭyetām puṇṭyantām


Future

ActiveSingularDualPlural
Firstpuṇṭayiṣyāmi puṇṭayiṣyāvaḥ puṇṭayiṣyāmaḥ
Secondpuṇṭayiṣyasi puṇṭayiṣyathaḥ puṇṭayiṣyatha
Thirdpuṇṭayiṣyati puṇṭayiṣyataḥ puṇṭayiṣyanti


MiddleSingularDualPlural
Firstpuṇṭayiṣye puṇṭayiṣyāvahe puṇṭayiṣyāmahe
Secondpuṇṭayiṣyase puṇṭayiṣyethe puṇṭayiṣyadhve
Thirdpuṇṭayiṣyate puṇṭayiṣyete puṇṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpuṇṭayitāsmi puṇṭayitāsvaḥ puṇṭayitāsmaḥ
Secondpuṇṭayitāsi puṇṭayitāsthaḥ puṇṭayitāstha
Thirdpuṇṭayitā puṇṭayitārau puṇṭayitāraḥ

Participles

Past Passive Participle
puṇṭita m. n. puṇṭitā f.

Past Active Participle
puṇṭitavat m. n. puṇṭitavatī f.

Present Active Participle
puṇṭayat m. n. puṇṭayantī f.

Present Middle Participle
puṇṭayamāna m. n. puṇṭayamānā f.

Present Passive Participle
puṇṭyamāna m. n. puṇṭyamānā f.

Future Active Participle
puṇṭayiṣyat m. n. puṇṭayiṣyantī f.

Future Middle Participle
puṇṭayiṣyamāṇa m. n. puṇṭayiṣyamāṇā f.

Future Passive Participle
puṇṭayitavya m. n. puṇṭayitavyā f.

Future Passive Participle
puṇṭya m. n. puṇṭyā f.

Future Passive Participle
puṇṭanīya m. n. puṇṭanīyā f.

Indeclinable forms

Infinitive
puṇṭayitum

Absolutive
puṇṭayitvā

Absolutive
-puṇṭya

Periphrastic Perfect
puṇṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria