Conjugation tables of ?puṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpuṇāmi puṇāvaḥ puṇāmaḥ
Secondpuṇasi puṇathaḥ puṇatha
Thirdpuṇati puṇataḥ puṇanti


MiddleSingularDualPlural
Firstpuṇe puṇāvahe puṇāmahe
Secondpuṇase puṇethe puṇadhve
Thirdpuṇate puṇete puṇante


PassiveSingularDualPlural
Firstpuṇye puṇyāvahe puṇyāmahe
Secondpuṇyase puṇyethe puṇyadhve
Thirdpuṇyate puṇyete puṇyante


Imperfect

ActiveSingularDualPlural
Firstapuṇam apuṇāva apuṇāma
Secondapuṇaḥ apuṇatam apuṇata
Thirdapuṇat apuṇatām apuṇan


MiddleSingularDualPlural
Firstapuṇe apuṇāvahi apuṇāmahi
Secondapuṇathāḥ apuṇethām apuṇadhvam
Thirdapuṇata apuṇetām apuṇanta


PassiveSingularDualPlural
Firstapuṇye apuṇyāvahi apuṇyāmahi
Secondapuṇyathāḥ apuṇyethām apuṇyadhvam
Thirdapuṇyata apuṇyetām apuṇyanta


Optative

ActiveSingularDualPlural
Firstpuṇeyam puṇeva puṇema
Secondpuṇeḥ puṇetam puṇeta
Thirdpuṇet puṇetām puṇeyuḥ


MiddleSingularDualPlural
Firstpuṇeya puṇevahi puṇemahi
Secondpuṇethāḥ puṇeyāthām puṇedhvam
Thirdpuṇeta puṇeyātām puṇeran


PassiveSingularDualPlural
Firstpuṇyeya puṇyevahi puṇyemahi
Secondpuṇyethāḥ puṇyeyāthām puṇyedhvam
Thirdpuṇyeta puṇyeyātām puṇyeran


Imperative

ActiveSingularDualPlural
Firstpuṇāni puṇāva puṇāma
Secondpuṇa puṇatam puṇata
Thirdpuṇatu puṇatām puṇantu


MiddleSingularDualPlural
Firstpuṇai puṇāvahai puṇāmahai
Secondpuṇasva puṇethām puṇadhvam
Thirdpuṇatām puṇetām puṇantām


PassiveSingularDualPlural
Firstpuṇyai puṇyāvahai puṇyāmahai
Secondpuṇyasva puṇyethām puṇyadhvam
Thirdpuṇyatām puṇyetām puṇyantām


Future

ActiveSingularDualPlural
Firstpoṇiṣyāmi poṇiṣyāvaḥ poṇiṣyāmaḥ
Secondpoṇiṣyasi poṇiṣyathaḥ poṇiṣyatha
Thirdpoṇiṣyati poṇiṣyataḥ poṇiṣyanti


MiddleSingularDualPlural
Firstpoṇiṣye poṇiṣyāvahe poṇiṣyāmahe
Secondpoṇiṣyase poṇiṣyethe poṇiṣyadhve
Thirdpoṇiṣyate poṇiṣyete poṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpoṇitāsmi poṇitāsvaḥ poṇitāsmaḥ
Secondpoṇitāsi poṇitāsthaḥ poṇitāstha
Thirdpoṇitā poṇitārau poṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupoṇa pupuṇiva pupuṇima
Secondpupoṇitha pupuṇathuḥ pupuṇa
Thirdpupoṇa pupuṇatuḥ pupuṇuḥ


MiddleSingularDualPlural
Firstpupuṇe pupuṇivahe pupuṇimahe
Secondpupuṇiṣe pupuṇāthe pupuṇidhve
Thirdpupuṇe pupuṇāte pupuṇire


Benedictive

ActiveSingularDualPlural
Firstpuṇyāsam puṇyāsva puṇyāsma
Secondpuṇyāḥ puṇyāstam puṇyāsta
Thirdpuṇyāt puṇyāstām puṇyāsuḥ

Participles

Past Passive Participle
puṇta m. n. puṇtā f.

Past Active Participle
puṇtavat m. n. puṇtavatī f.

Present Active Participle
puṇat m. n. puṇantī f.

Present Middle Participle
puṇamāna m. n. puṇamānā f.

Present Passive Participle
puṇyamāna m. n. puṇyamānā f.

Future Active Participle
poṇiṣyat m. n. poṇiṣyantī f.

Future Middle Participle
poṇiṣyamāṇa m. n. poṇiṣyamāṇā f.

Future Passive Participle
poṇitavya m. n. poṇitavyā f.

Future Passive Participle
poṇya m. n. poṇyā f.

Future Passive Participle
poṇanīya m. n. poṇanīyā f.

Perfect Active Participle
pupuṇvas m. n. pupuṇuṣī f.

Perfect Middle Participle
pupuṇāna m. n. pupuṇānā f.

Indeclinable forms

Infinitive
poṇitum

Absolutive
puṇtvā

Absolutive
-puṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria