Conjugation tables of ?puṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpoṇayāmi poṇayāvaḥ poṇayāmaḥ
Secondpoṇayasi poṇayathaḥ poṇayatha
Thirdpoṇayati poṇayataḥ poṇayanti


MiddleSingularDualPlural
Firstpoṇaye poṇayāvahe poṇayāmahe
Secondpoṇayase poṇayethe poṇayadhve
Thirdpoṇayate poṇayete poṇayante


PassiveSingularDualPlural
Firstpoṇye poṇyāvahe poṇyāmahe
Secondpoṇyase poṇyethe poṇyadhve
Thirdpoṇyate poṇyete poṇyante


Imperfect

ActiveSingularDualPlural
Firstapoṇayam apoṇayāva apoṇayāma
Secondapoṇayaḥ apoṇayatam apoṇayata
Thirdapoṇayat apoṇayatām apoṇayan


MiddleSingularDualPlural
Firstapoṇaye apoṇayāvahi apoṇayāmahi
Secondapoṇayathāḥ apoṇayethām apoṇayadhvam
Thirdapoṇayata apoṇayetām apoṇayanta


PassiveSingularDualPlural
Firstapoṇye apoṇyāvahi apoṇyāmahi
Secondapoṇyathāḥ apoṇyethām apoṇyadhvam
Thirdapoṇyata apoṇyetām apoṇyanta


Optative

ActiveSingularDualPlural
Firstpoṇayeyam poṇayeva poṇayema
Secondpoṇayeḥ poṇayetam poṇayeta
Thirdpoṇayet poṇayetām poṇayeyuḥ


MiddleSingularDualPlural
Firstpoṇayeya poṇayevahi poṇayemahi
Secondpoṇayethāḥ poṇayeyāthām poṇayedhvam
Thirdpoṇayeta poṇayeyātām poṇayeran


PassiveSingularDualPlural
Firstpoṇyeya poṇyevahi poṇyemahi
Secondpoṇyethāḥ poṇyeyāthām poṇyedhvam
Thirdpoṇyeta poṇyeyātām poṇyeran


Imperative

ActiveSingularDualPlural
Firstpoṇayāni poṇayāva poṇayāma
Secondpoṇaya poṇayatam poṇayata
Thirdpoṇayatu poṇayatām poṇayantu


MiddleSingularDualPlural
Firstpoṇayai poṇayāvahai poṇayāmahai
Secondpoṇayasva poṇayethām poṇayadhvam
Thirdpoṇayatām poṇayetām poṇayantām


PassiveSingularDualPlural
Firstpoṇyai poṇyāvahai poṇyāmahai
Secondpoṇyasva poṇyethām poṇyadhvam
Thirdpoṇyatām poṇyetām poṇyantām


Future

ActiveSingularDualPlural
Firstpoṇayiṣyāmi poṇayiṣyāvaḥ poṇayiṣyāmaḥ
Secondpoṇayiṣyasi poṇayiṣyathaḥ poṇayiṣyatha
Thirdpoṇayiṣyati poṇayiṣyataḥ poṇayiṣyanti


MiddleSingularDualPlural
Firstpoṇayiṣye poṇayiṣyāvahe poṇayiṣyāmahe
Secondpoṇayiṣyase poṇayiṣyethe poṇayiṣyadhve
Thirdpoṇayiṣyate poṇayiṣyete poṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpoṇayitāsmi poṇayitāsvaḥ poṇayitāsmaḥ
Secondpoṇayitāsi poṇayitāsthaḥ poṇayitāstha
Thirdpoṇayitā poṇayitārau poṇayitāraḥ

Participles

Past Passive Participle
poṇita m. n. poṇitā f.

Past Active Participle
poṇitavat m. n. poṇitavatī f.

Present Active Participle
poṇayat m. n. poṇayantī f.

Present Middle Participle
poṇayamāna m. n. poṇayamānā f.

Present Passive Participle
poṇyamāna m. n. poṇyamānā f.

Future Active Participle
poṇayiṣyat m. n. poṇayiṣyantī f.

Future Middle Participle
poṇayiṣyamāṇa m. n. poṇayiṣyamāṇā f.

Future Passive Participle
poṇayitavya m. n. poṇayitavyā f.

Future Passive Participle
poṇya m. n. poṇyā f.

Future Passive Participle
poṇanīya m. n. poṇanīyā f.

Indeclinable forms

Infinitive
poṇayitum

Absolutive
poṇayitvā

Absolutive
-poṇayya

Periphrastic Perfect
poṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria