Conjugation tables of puṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpuṃsayāmi puṃsayāvaḥ puṃsayāmaḥ
Secondpuṃsayasi puṃsayathaḥ puṃsayatha
Thirdpuṃsayati puṃsayataḥ puṃsayanti


MiddleSingularDualPlural
Firstpuṃsaye puṃsayāvahe puṃsayāmahe
Secondpuṃsayase puṃsayethe puṃsayadhve
Thirdpuṃsayate puṃsayete puṃsayante


PassiveSingularDualPlural
Firstpuṃsye puṃsyāvahe puṃsyāmahe
Secondpuṃsyase puṃsyethe puṃsyadhve
Thirdpuṃsyate puṃsyete puṃsyante


Imperfect

ActiveSingularDualPlural
Firstapuṃsayam apuṃsayāva apuṃsayāma
Secondapuṃsayaḥ apuṃsayatam apuṃsayata
Thirdapuṃsayat apuṃsayatām apuṃsayan


MiddleSingularDualPlural
Firstapuṃsaye apuṃsayāvahi apuṃsayāmahi
Secondapuṃsayathāḥ apuṃsayethām apuṃsayadhvam
Thirdapuṃsayata apuṃsayetām apuṃsayanta


PassiveSingularDualPlural
Firstapuṃsye apuṃsyāvahi apuṃsyāmahi
Secondapuṃsyathāḥ apuṃsyethām apuṃsyadhvam
Thirdapuṃsyata apuṃsyetām apuṃsyanta


Optative

ActiveSingularDualPlural
Firstpuṃsayeyam puṃsayeva puṃsayema
Secondpuṃsayeḥ puṃsayetam puṃsayeta
Thirdpuṃsayet puṃsayetām puṃsayeyuḥ


MiddleSingularDualPlural
Firstpuṃsayeya puṃsayevahi puṃsayemahi
Secondpuṃsayethāḥ puṃsayeyāthām puṃsayedhvam
Thirdpuṃsayeta puṃsayeyātām puṃsayeran


PassiveSingularDualPlural
Firstpuṃsyeya puṃsyevahi puṃsyemahi
Secondpuṃsyethāḥ puṃsyeyāthām puṃsyedhvam
Thirdpuṃsyeta puṃsyeyātām puṃsyeran


Imperative

ActiveSingularDualPlural
Firstpuṃsayāni puṃsayāva puṃsayāma
Secondpuṃsaya puṃsayatam puṃsayata
Thirdpuṃsayatu puṃsayatām puṃsayantu


MiddleSingularDualPlural
Firstpuṃsayai puṃsayāvahai puṃsayāmahai
Secondpuṃsayasva puṃsayethām puṃsayadhvam
Thirdpuṃsayatām puṃsayetām puṃsayantām


PassiveSingularDualPlural
Firstpuṃsyai puṃsyāvahai puṃsyāmahai
Secondpuṃsyasva puṃsyethām puṃsyadhvam
Thirdpuṃsyatām puṃsyetām puṃsyantām


Future

ActiveSingularDualPlural
Firstpuṃsayiṣyāmi puṃsayiṣyāvaḥ puṃsayiṣyāmaḥ
Secondpuṃsayiṣyasi puṃsayiṣyathaḥ puṃsayiṣyatha
Thirdpuṃsayiṣyati puṃsayiṣyataḥ puṃsayiṣyanti


MiddleSingularDualPlural
Firstpuṃsayiṣye puṃsayiṣyāvahe puṃsayiṣyāmahe
Secondpuṃsayiṣyase puṃsayiṣyethe puṃsayiṣyadhve
Thirdpuṃsayiṣyate puṃsayiṣyete puṃsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpuṃsayitāsmi puṃsayitāsvaḥ puṃsayitāsmaḥ
Secondpuṃsayitāsi puṃsayitāsthaḥ puṃsayitāstha
Thirdpuṃsayitā puṃsayitārau puṃsayitāraḥ

Participles

Past Passive Participle
puṃsita m. n. puṃsitā f.

Past Active Participle
puṃsitavat m. n. puṃsitavatī f.

Present Active Participle
puṃsayat m. n. puṃsayantī f.

Present Middle Participle
puṃsayamāna m. n. puṃsayamānā f.

Present Passive Participle
puṃsyamāna m. n. puṃsyamānā f.

Future Active Participle
puṃsayiṣyat m. n. puṃsayiṣyantī f.

Future Middle Participle
puṃsayiṣyamāṇa m. n. puṃsayiṣyamāṇā f.

Future Passive Participle
puṃsayitavya m. n. puṃsayitavyā f.

Future Passive Participle
puṃṣya m. n. puṃṣyā f.

Future Passive Participle
puṃsanīya m. n. puṃsanīyā f.

Indeclinable forms

Infinitive
puṃsayitum

Absolutive
puṃsayitvā

Absolutive
-puṃṣya

Periphrastic Perfect
puṃsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria