Conjugation tables of ?puḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpuḍāmi puḍāvaḥ puḍāmaḥ
Secondpuḍasi puḍathaḥ puḍatha
Thirdpuḍati puḍataḥ puḍanti


MiddleSingularDualPlural
Firstpuḍe puḍāvahe puḍāmahe
Secondpuḍase puḍethe puḍadhve
Thirdpuḍate puḍete puḍante


PassiveSingularDualPlural
Firstpuḍye puḍyāvahe puḍyāmahe
Secondpuḍyase puḍyethe puḍyadhve
Thirdpuḍyate puḍyete puḍyante


Imperfect

ActiveSingularDualPlural
Firstapuḍam apuḍāva apuḍāma
Secondapuḍaḥ apuḍatam apuḍata
Thirdapuḍat apuḍatām apuḍan


MiddleSingularDualPlural
Firstapuḍe apuḍāvahi apuḍāmahi
Secondapuḍathāḥ apuḍethām apuḍadhvam
Thirdapuḍata apuḍetām apuḍanta


PassiveSingularDualPlural
Firstapuḍye apuḍyāvahi apuḍyāmahi
Secondapuḍyathāḥ apuḍyethām apuḍyadhvam
Thirdapuḍyata apuḍyetām apuḍyanta


Optative

ActiveSingularDualPlural
Firstpuḍeyam puḍeva puḍema
Secondpuḍeḥ puḍetam puḍeta
Thirdpuḍet puḍetām puḍeyuḥ


MiddleSingularDualPlural
Firstpuḍeya puḍevahi puḍemahi
Secondpuḍethāḥ puḍeyāthām puḍedhvam
Thirdpuḍeta puḍeyātām puḍeran


PassiveSingularDualPlural
Firstpuḍyeya puḍyevahi puḍyemahi
Secondpuḍyethāḥ puḍyeyāthām puḍyedhvam
Thirdpuḍyeta puḍyeyātām puḍyeran


Imperative

ActiveSingularDualPlural
Firstpuḍāni puḍāva puḍāma
Secondpuḍa puḍatam puḍata
Thirdpuḍatu puḍatām puḍantu


MiddleSingularDualPlural
Firstpuḍai puḍāvahai puḍāmahai
Secondpuḍasva puḍethām puḍadhvam
Thirdpuḍatām puḍetām puḍantām


PassiveSingularDualPlural
Firstpuḍyai puḍyāvahai puḍyāmahai
Secondpuḍyasva puḍyethām puḍyadhvam
Thirdpuḍyatām puḍyetām puḍyantām


Future

ActiveSingularDualPlural
Firstpuḍiṣyāmi puḍiṣyāvaḥ puḍiṣyāmaḥ
Secondpuḍiṣyasi puḍiṣyathaḥ puḍiṣyatha
Thirdpuḍiṣyati puḍiṣyataḥ puḍiṣyanti


MiddleSingularDualPlural
Firstpuḍiṣye puḍiṣyāvahe puḍiṣyāmahe
Secondpuḍiṣyase puḍiṣyethe puḍiṣyadhve
Thirdpuḍiṣyate puḍiṣyete puḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpuḍitāsmi puḍitāsvaḥ puḍitāsmaḥ
Secondpuḍitāsi puḍitāsthaḥ puḍitāstha
Thirdpuḍitā puḍitārau puḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupoḍa pupuḍiva pupuḍima
Secondpupoḍitha pupuḍitha pupuḍathuḥ pupuḍa
Thirdpupoḍa pupuḍatuḥ pupuḍuḥ


MiddleSingularDualPlural
Firstpupuḍe pupuḍivahe pupuḍimahe
Secondpupuḍiṣe pupuḍāthe pupuḍidhve
Thirdpupuḍe pupuḍāte pupuḍire


Benedictive

ActiveSingularDualPlural
Firstpuḍyāsam puḍyāsva puḍyāsma
Secondpuḍyāḥ puḍyāstam puḍyāsta
Thirdpuḍyāt puḍyāstām puḍyāsuḥ

Participles

Past Passive Participle
puṭṭa m. n. puṭṭā f.

Past Active Participle
puṭṭavat m. n. puṭṭavatī f.

Present Active Participle
puḍat m. n. puḍantī f.

Present Middle Participle
puḍamāna m. n. puḍamānā f.

Present Passive Participle
puḍyamāna m. n. puḍyamānā f.

Future Active Participle
puḍiṣyat m. n. puḍiṣyantī f.

Future Middle Participle
puḍiṣyamāṇa m. n. puḍiṣyamāṇā f.

Future Passive Participle
puḍitavya m. n. puḍitavyā f.

Future Passive Participle
poḍya m. n. poḍyā f.

Future Passive Participle
poḍanīya m. n. poḍanīyā f.

Perfect Active Participle
pupuḍvas m. n. pupuḍuṣī f.

Perfect Middle Participle
pupuḍāna m. n. pupuḍānā f.

Indeclinable forms

Infinitive
puḍitum

Absolutive
puṭṭvā

Absolutive
-puḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria