Conjugation tables of ?praiṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpraiṇāmi praiṇāvaḥ praiṇāmaḥ
Secondpraiṇasi praiṇathaḥ praiṇatha
Thirdpraiṇati praiṇataḥ praiṇanti


MiddleSingularDualPlural
Firstpraiṇe praiṇāvahe praiṇāmahe
Secondpraiṇase praiṇethe praiṇadhve
Thirdpraiṇate praiṇete praiṇante


PassiveSingularDualPlural
Firstpraiṇye praiṇyāvahe praiṇyāmahe
Secondpraiṇyase praiṇyethe praiṇyadhve
Thirdpraiṇyate praiṇyete praiṇyante


Imperfect

ActiveSingularDualPlural
Firstapraiṇam apraiṇāva apraiṇāma
Secondapraiṇaḥ apraiṇatam apraiṇata
Thirdapraiṇat apraiṇatām apraiṇan


MiddleSingularDualPlural
Firstapraiṇe apraiṇāvahi apraiṇāmahi
Secondapraiṇathāḥ apraiṇethām apraiṇadhvam
Thirdapraiṇata apraiṇetām apraiṇanta


PassiveSingularDualPlural
Firstapraiṇye apraiṇyāvahi apraiṇyāmahi
Secondapraiṇyathāḥ apraiṇyethām apraiṇyadhvam
Thirdapraiṇyata apraiṇyetām apraiṇyanta


Optative

ActiveSingularDualPlural
Firstpraiṇeyam praiṇeva praiṇema
Secondpraiṇeḥ praiṇetam praiṇeta
Thirdpraiṇet praiṇetām praiṇeyuḥ


MiddleSingularDualPlural
Firstpraiṇeya praiṇevahi praiṇemahi
Secondpraiṇethāḥ praiṇeyāthām praiṇedhvam
Thirdpraiṇeta praiṇeyātām praiṇeran


PassiveSingularDualPlural
Firstpraiṇyeya praiṇyevahi praiṇyemahi
Secondpraiṇyethāḥ praiṇyeyāthām praiṇyedhvam
Thirdpraiṇyeta praiṇyeyātām praiṇyeran


Imperative

ActiveSingularDualPlural
Firstpraiṇāni praiṇāva praiṇāma
Secondpraiṇa praiṇatam praiṇata
Thirdpraiṇatu praiṇatām praiṇantu


MiddleSingularDualPlural
Firstpraiṇai praiṇāvahai praiṇāmahai
Secondpraiṇasva praiṇethām praiṇadhvam
Thirdpraiṇatām praiṇetām praiṇantām


PassiveSingularDualPlural
Firstpraiṇyai praiṇyāvahai praiṇyāmahai
Secondpraiṇyasva praiṇyethām praiṇyadhvam
Thirdpraiṇyatām praiṇyetām praiṇyantām


Future

ActiveSingularDualPlural
Firstpraiṇiṣyāmi praiṇiṣyāvaḥ praiṇiṣyāmaḥ
Secondpraiṇiṣyasi praiṇiṣyathaḥ praiṇiṣyatha
Thirdpraiṇiṣyati praiṇiṣyataḥ praiṇiṣyanti


MiddleSingularDualPlural
Firstpraiṇiṣye praiṇiṣyāvahe praiṇiṣyāmahe
Secondpraiṇiṣyase praiṇiṣyethe praiṇiṣyadhve
Thirdpraiṇiṣyate praiṇiṣyete praiṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpraiṇitāsmi praiṇitāsvaḥ praiṇitāsmaḥ
Secondpraiṇitāsi praiṇitāsthaḥ praiṇitāstha
Thirdpraiṇitā praiṇitārau praiṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapraiṇa papraiṇiva papraiṇima
Secondpapraiṇitha papraiṇathuḥ papraiṇa
Thirdpapraiṇa papraiṇatuḥ papraiṇuḥ


MiddleSingularDualPlural
Firstpapraiṇe papraiṇivahe papraiṇimahe
Secondpapraiṇiṣe papraiṇāthe papraiṇidhve
Thirdpapraiṇe papraiṇāte papraiṇire


Benedictive

ActiveSingularDualPlural
Firstpraiṇyāsam praiṇyāsva praiṇyāsma
Secondpraiṇyāḥ praiṇyāstam praiṇyāsta
Thirdpraiṇyāt praiṇyāstām praiṇyāsuḥ

Participles

Past Passive Participle
praiṇta m. n. praiṇtā f.

Past Active Participle
praiṇtavat m. n. praiṇtavatī f.

Present Active Participle
praiṇat m. n. praiṇantī f.

Present Middle Participle
praiṇamāna m. n. praiṇamānā f.

Present Passive Participle
praiṇyamāna m. n. praiṇyamānā f.

Future Active Participle
praiṇiṣyat m. n. praiṇiṣyantī f.

Future Middle Participle
praiṇiṣyamāṇa m. n. praiṇiṣyamāṇā f.

Future Passive Participle
praiṇitavya m. n. praiṇitavyā f.

Future Passive Participle
praiṇya m. n. praiṇyā f.

Future Passive Participle
praiṇanīya m. n. praiṇanīyā f.

Perfect Active Participle
papraiṇvas m. n. papraiṇuṣī f.

Perfect Middle Participle
papraiṇāna m. n. papraiṇānā f.

Indeclinable forms

Infinitive
praiṇitum

Absolutive
praiṇtvā

Absolutive
-praiṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria