Conjugation tables of ?poth

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpothyāmi pothyāvaḥ pothyāmaḥ
Secondpothyasi pothyathaḥ pothyatha
Thirdpothyati pothyataḥ pothyanti


MiddleSingularDualPlural
Firstpothye pothyāvahe pothyāmahe
Secondpothyase pothyethe pothyadhve
Thirdpothyate pothyete pothyante


PassiveSingularDualPlural
Firstpothye pothyāvahe pothyāmahe
Secondpothyase pothyethe pothyadhve
Thirdpothyate pothyete pothyante


Imperfect

ActiveSingularDualPlural
Firstapothyam apothyāva apothyāma
Secondapothyaḥ apothyatam apothyata
Thirdapothyat apothyatām apothyan


MiddleSingularDualPlural
Firstapothye apothyāvahi apothyāmahi
Secondapothyathāḥ apothyethām apothyadhvam
Thirdapothyata apothyetām apothyanta


PassiveSingularDualPlural
Firstapothye apothyāvahi apothyāmahi
Secondapothyathāḥ apothyethām apothyadhvam
Thirdapothyata apothyetām apothyanta


Optative

ActiveSingularDualPlural
Firstpothyeyam pothyeva pothyema
Secondpothyeḥ pothyetam pothyeta
Thirdpothyet pothyetām pothyeyuḥ


MiddleSingularDualPlural
Firstpothyeya pothyevahi pothyemahi
Secondpothyethāḥ pothyeyāthām pothyedhvam
Thirdpothyeta pothyeyātām pothyeran


PassiveSingularDualPlural
Firstpothyeya pothyevahi pothyemahi
Secondpothyethāḥ pothyeyāthām pothyedhvam
Thirdpothyeta pothyeyātām pothyeran


Imperative

ActiveSingularDualPlural
Firstpothyāni pothyāva pothyāma
Secondpothya pothyatam pothyata
Thirdpothyatu pothyatām pothyantu


MiddleSingularDualPlural
Firstpothyai pothyāvahai pothyāmahai
Secondpothyasva pothyethām pothyadhvam
Thirdpothyatām pothyetām pothyantām


PassiveSingularDualPlural
Firstpothyai pothyāvahai pothyāmahai
Secondpothyasva pothyethām pothyadhvam
Thirdpothyatām pothyetām pothyantām


Future

ActiveSingularDualPlural
Firstpothiṣyāmi pothiṣyāvaḥ pothiṣyāmaḥ
Secondpothiṣyasi pothiṣyathaḥ pothiṣyatha
Thirdpothiṣyati pothiṣyataḥ pothiṣyanti


MiddleSingularDualPlural
Firstpothiṣye pothiṣyāvahe pothiṣyāmahe
Secondpothiṣyase pothiṣyethe pothiṣyadhve
Thirdpothiṣyate pothiṣyete pothiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpothitāsmi pothitāsvaḥ pothitāsmaḥ
Secondpothitāsi pothitāsthaḥ pothitāstha
Thirdpothitā pothitārau pothitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapotha papothiva papothima
Secondpapothitha papothathuḥ papotha
Thirdpapotha papothatuḥ papothuḥ


MiddleSingularDualPlural
Firstpapothe papothivahe papothimahe
Secondpapothiṣe papothāthe papothidhve
Thirdpapothe papothāte papothire


Benedictive

ActiveSingularDualPlural
Firstpothyāsam pothyāsva pothyāsma
Secondpothyāḥ pothyāstam pothyāsta
Thirdpothyāt pothyāstām pothyāsuḥ

Participles

Past Passive Participle
pottha m. n. potthā f.

Past Active Participle
potthavat m. n. potthavatī f.

Present Active Participle
pothyat m. n. pothyantī f.

Present Middle Participle
pothyamāna m. n. pothyamānā f.

Present Passive Participle
pothyamāna m. n. pothyamānā f.

Future Active Participle
pothiṣyat m. n. pothiṣyantī f.

Future Middle Participle
pothiṣyamāṇa m. n. pothiṣyamāṇā f.

Future Passive Participle
pothitavya m. n. pothitavyā f.

Future Passive Participle
pothya m. n. pothyā f.

Future Passive Participle
pothanīya m. n. pothanīyā f.

Perfect Active Participle
papothvas m. n. papothuṣī f.

Perfect Middle Participle
papothāna m. n. papothānā f.

Indeclinable forms

Infinitive
pothitum

Absolutive
potthvā

Absolutive
-pothya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria