Conjugation tables of ?piñj

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpiñje piñjvahe piñjmahe
Secondpiṅkṣe piñjāthe piṅgdhve
Thirdpiṅkte piñjāte piñjate


PassiveSingularDualPlural
Firstpijye pijyāvahe pijyāmahe
Secondpijyase pijyethe pijyadhve
Thirdpijyate pijyete pijyante


Imperfect

MiddleSingularDualPlural
Firstapiñji apiñjvahi apiñjmahi
Secondapiṅkthāḥ apiñjāthām apiṅgdhvam
Thirdapiṅkta apiñjātām apiñjata


PassiveSingularDualPlural
Firstapijye apijyāvahi apijyāmahi
Secondapijyathāḥ apijyethām apijyadhvam
Thirdapijyata apijyetām apijyanta


Optative

MiddleSingularDualPlural
Firstpiñjīya piñjīvahi piñjīmahi
Secondpiñjīthāḥ piñjīyāthām piñjīdhvam
Thirdpiñjīta piñjīyātām piñjīran


PassiveSingularDualPlural
Firstpijyeya pijyevahi pijyemahi
Secondpijyethāḥ pijyeyāthām pijyedhvam
Thirdpijyeta pijyeyātām pijyeran


Imperative

MiddleSingularDualPlural
Firstpiñjai piñjāvahai piñjāmahai
Secondpiṅkṣva piñjāthām piṅgdhvam
Thirdpiṅktām piñjātām piñjatām


PassiveSingularDualPlural
Firstpijyai pijyāvahai pijyāmahai
Secondpijyasva pijyethām pijyadhvam
Thirdpijyatām pijyetām pijyantām


Future

MiddleSingularDualPlural
Firstpiñjiṣye piñjiṣyāvahe piñjiṣyāmahe
Secondpiñjiṣyase piñjiṣyethe piñjiṣyadhve
Thirdpiñjiṣyate piñjiṣyete piñjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpiñjitāsmi piñjitāsvaḥ piñjitāsmaḥ
Secondpiñjitāsi piñjitāsthaḥ piñjitāstha
Thirdpiñjitā piñjitārau piñjitāraḥ


Perfect

MiddleSingularDualPlural
Firstpipiñje pipiñjivahe pipiñjimahe
Secondpipiñjiṣe pipiñjāthe pipiñjidhve
Thirdpipiñje pipiñjāte pipiñjire


Benedictive

ActiveSingularDualPlural
Firstpijyāsam pijyāsva pijyāsma
Secondpijyāḥ pijyāstam pijyāsta
Thirdpijyāt pijyāstām pijyāsuḥ

Participles

Past Passive Participle
piñjita m. n. piñjitā f.

Past Active Participle
piñjitavat m. n. piñjitavatī f.

Present Middle Participle
piñjāna m. n. piñjānā f.

Present Passive Participle
pijyamāna m. n. pijyamānā f.

Future Middle Participle
piñjiṣyamāṇa m. n. piñjiṣyamāṇā f.

Future Passive Participle
piñjitavya m. n. piñjitavyā f.

Future Passive Participle
piṅgya m. n. piṅgyā f.

Future Passive Participle
piñjanīya m. n. piñjanīyā f.

Perfect Middle Participle
pipiñjāna m. n. pipiñjānā f.

Indeclinable forms

Infinitive
piñjitum

Absolutive
piñjitvā

Absolutive
-pijya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria