Conjugation tables of ?pis

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpesāmi pesāvaḥ pesāmaḥ
Secondpesasi pesathaḥ pesatha
Thirdpesati pesataḥ pesanti


MiddleSingularDualPlural
Firstpese pesāvahe pesāmahe
Secondpesase pesethe pesadhve
Thirdpesate pesete pesante


PassiveSingularDualPlural
Firstpisye pisyāvahe pisyāmahe
Secondpisyase pisyethe pisyadhve
Thirdpisyate pisyete pisyante


Imperfect

ActiveSingularDualPlural
Firstapesam apesāva apesāma
Secondapesaḥ apesatam apesata
Thirdapesat apesatām apesan


MiddleSingularDualPlural
Firstapese apesāvahi apesāmahi
Secondapesathāḥ apesethām apesadhvam
Thirdapesata apesetām apesanta


PassiveSingularDualPlural
Firstapisye apisyāvahi apisyāmahi
Secondapisyathāḥ apisyethām apisyadhvam
Thirdapisyata apisyetām apisyanta


Optative

ActiveSingularDualPlural
Firstpeseyam peseva pesema
Secondpeseḥ pesetam peseta
Thirdpeset pesetām peseyuḥ


MiddleSingularDualPlural
Firstpeseya pesevahi pesemahi
Secondpesethāḥ peseyāthām pesedhvam
Thirdpeseta peseyātām peseran


PassiveSingularDualPlural
Firstpisyeya pisyevahi pisyemahi
Secondpisyethāḥ pisyeyāthām pisyedhvam
Thirdpisyeta pisyeyātām pisyeran


Imperative

ActiveSingularDualPlural
Firstpesāni pesāva pesāma
Secondpesa pesatam pesata
Thirdpesatu pesatām pesantu


MiddleSingularDualPlural
Firstpesai pesāvahai pesāmahai
Secondpesasva pesethām pesadhvam
Thirdpesatām pesetām pesantām


PassiveSingularDualPlural
Firstpisyai pisyāvahai pisyāmahai
Secondpisyasva pisyethām pisyadhvam
Thirdpisyatām pisyetām pisyantām


Future

ActiveSingularDualPlural
Firstpesiṣyāmi pesiṣyāvaḥ pesiṣyāmaḥ
Secondpesiṣyasi pesiṣyathaḥ pesiṣyatha
Thirdpesiṣyati pesiṣyataḥ pesiṣyanti


MiddleSingularDualPlural
Firstpesiṣye pesiṣyāvahe pesiṣyāmahe
Secondpesiṣyase pesiṣyethe pesiṣyadhve
Thirdpesiṣyate pesiṣyete pesiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpesitāsmi pesitāsvaḥ pesitāsmaḥ
Secondpesitāsi pesitāsthaḥ pesitāstha
Thirdpesitā pesitārau pesitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipesa pipisiva pipisima
Secondpipesitha pipisathuḥ pipisa
Thirdpipesa pipisatuḥ pipisuḥ


MiddleSingularDualPlural
Firstpipise pipisivahe pipisimahe
Secondpipisiṣe pipisāthe pipisidhve
Thirdpipise pipisāte pipisire


Benedictive

ActiveSingularDualPlural
Firstpiṣyāsam piṣyāsva piṣyāsma
Secondpiṣyāḥ piṣyāstam piṣyāsta
Thirdpiṣyāt piṣyāstām piṣyāsuḥ

Participles

Past Passive Participle
piṣṭa m. n. piṣṭā f.

Past Active Participle
piṣṭavat m. n. piṣṭavatī f.

Present Active Participle
pesat m. n. pesantī f.

Present Middle Participle
pesamāna m. n. pesamānā f.

Present Passive Participle
pisyamāna m. n. pisyamānā f.

Future Active Participle
pesiṣyat m. n. pesiṣyantī f.

Future Middle Participle
pesiṣyamāṇa m. n. pesiṣyamāṇā f.

Future Passive Participle
pesitavya m. n. pesitavyā f.

Future Passive Participle
peṣya m. n. peṣyā f.

Future Passive Participle
pesanīya m. n. pesanīyā f.

Perfect Active Participle
pipiṣvas m. n. pipisuṣī f.

Perfect Middle Participle
pipisāna m. n. pipisānā f.

Indeclinable forms

Infinitive
pesitum

Absolutive
piṣṭvā

Absolutive
-piṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria