Conjugation tables of

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpīye pīyāvahe pīyāmahe
Secondpīyase pīyethe pīyadhve
Thirdpīyate pīyete pīyante


Imperfect

MiddleSingularDualPlural
Firstapīye apīyāvahi apīyāmahi
Secondapīyathāḥ apīyethām apīyadhvam
Thirdapīyata apīyetām apīyanta


Optative

MiddleSingularDualPlural
Firstpīyeya pīyevahi pīyemahi
Secondpīyethāḥ pīyeyāthām pīyedhvam
Thirdpīyeta pīyeyātām pīyeran


Imperative

MiddleSingularDualPlural
Firstpīyai pīyāvahai pīyāmahai
Secondpīyasva pīyethām pīyadhvam
Thirdpīyatām pīyetām pīyantām


Perfect

ActiveSingularDualPlural
Firstpīpāya pīpaya pīpyiva pīpayiva pīpyima pīpayima
Secondpīpetha pīpayitha pīpyathuḥ pīpya
Thirdpīpāya pīpyatuḥ pīpyuḥ


Benedictive

ActiveSingularDualPlural
Firstpīyāsam pīyāsva pīyāsma
Secondpīyāḥ pīyāstam pīyāsta
Thirdpīyāt pīyāstām pīyāsuḥ

Participles

Past Passive Participle
pīna m. n. pīnā f.

Past Active Participle
pīnavat m. n. pīnavatī f.

Present Middle Participle
pīyamāna m. n. pīyamānā f.

Perfect Active Participle
pīpīvas m. n. pīpyuṣī f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria