Conjugation tables of

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpipye pipīvahe pipīmahe
Secondpipīṣe pipyāthe pipīdhve
Thirdpipīte pipyāte pipyate


Imperfect

MiddleSingularDualPlural
Firstapipī apipīvahi apipīmahi
Secondapipīthāḥ apipyāthām apipīdhvam
Thirdapipīta apipyātām apipyata


Optative

MiddleSingularDualPlural
Firstpipīya pipīvahi pipīmahi
Secondpipīthāḥ pipīyāthām pipīdhvam
Thirdpipīta pipīyātām pipīran


Imperative

MiddleSingularDualPlural
Firstpipayai pipayāvahai pipayāmahai
Secondpipīṣva pipyāthām pipīdhvam
Thirdpipītām pipyātām pipyatām


Perfect

ActiveSingularDualPlural
Firstpīpāya pīpaya pīpyiva pīpayiva pīpyima pīpayima
Secondpīpetha pīpayitha pīpyathuḥ pīpya
Thirdpīpāya pīpyatuḥ pīpyuḥ


Benedictive

ActiveSingularDualPlural
Firstpīyāsam pīyāsva pīyāsma
Secondpīyāḥ pīyāstam pīyāsta
Thirdpīyāt pīyāstām pīyāsuḥ

Participles

Past Passive Participle
pīna m. n. pīnā f.

Past Active Participle
pīnavat m. n. pīnavatī f.

Present Middle Participle
pipyāna m. n. pipyānā f.

Perfect Active Participle
pīpīvas m. n. pīpyuṣī f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria