Conjugation tables of

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpiye pīvahe pīmahe
Secondpīṣe piyāthe pīdhve
Thirdpīte piyāte piyate


Imperfect

MiddleSingularDualPlural
Firstapiyi apīvahi apīmahi
Secondapīthāḥ apiyāthām apīdhvam
Thirdapīta apiyātām apiyata


Optative

MiddleSingularDualPlural
Firstpiyīya piyīvahi piyīmahi
Secondpiyīthāḥ piyīyāthām piyīdhvam
Thirdpiyīta piyīyātām piyīran


Imperative

MiddleSingularDualPlural
Firstpayai payāvahai payāmahai
Secondpīṣva piyāthām pīdhvam
Thirdpītām piyātām piyatām


Perfect

ActiveSingularDualPlural
Firstpīpāya pīpaya pīpyiva pīpayiva pīpyima pīpayima
Secondpīpetha pīpayitha pīpyathuḥ pīpya
Thirdpīpāya pīpyatuḥ pīpyuḥ


Benedictive

ActiveSingularDualPlural
Firstpīyāsam pīyāsva pīyāsma
Secondpīyāḥ pīyāstam pīyāsta
Thirdpīyāt pīyāstām pīyāsuḥ

Participles

Past Passive Participle
pīna m. n. pīnā f.

Past Active Participle
pīnavat m. n. pīnavatī f.

Present Middle Participle
piyāna m. n. piyānā f.

Perfect Active Participle
pīpīvas m. n. pīpyuṣī f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria