Conjugation tables of

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpaye payāvahe payāmahe
Secondpayase payethe payadhve
Thirdpayate payete payante


Imperfect

MiddleSingularDualPlural
Firstapaye apayāvahi apayāmahi
Secondapayathāḥ apayethām apayadhvam
Thirdapayata apayetām apayanta


Optative

MiddleSingularDualPlural
Firstpayeya payevahi payemahi
Secondpayethāḥ payeyāthām payedhvam
Thirdpayeta payeyātām payeran


Imperative

MiddleSingularDualPlural
Firstpayai payāvahai payāmahai
Secondpayasva payethām payadhvam
Thirdpayatām payetām payantām


Perfect

ActiveSingularDualPlural
Firstpīpāya pīpaya pīpyiva pīpayiva pīpyima pīpayima
Secondpīpetha pīpayitha pīpyathuḥ pīpya
Thirdpīpāya pīpyatuḥ pīpyuḥ


Benedictive

ActiveSingularDualPlural
Firstpīyāsam pīyāsva pīyāsma
Secondpīyāḥ pīyāstam pīyāsta
Thirdpīyāt pīyāstām pīyāsuḥ

Participles

Past Passive Participle
pīna m. n. pīnā f.

Past Active Participle
pīnavat m. n. pīnavatī f.

Present Middle Participle
payamāna m. n. payamānā f.

Perfect Active Participle
pīpīvas m. n. pīpyuṣī f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria