Conjugation tables of pi

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpayāmi payāvaḥ payāmaḥ
Secondpayasi payathaḥ payatha
Thirdpayati payataḥ payanti


MiddleSingularDualPlural
Firstpaye payāvahe payāmahe
Secondpayase payethe payadhve
Thirdpayate payete payante


PassiveSingularDualPlural
Firstpīye pīyāvahe pīyāmahe
Secondpīyase pīyethe pīyadhve
Thirdpīyate pīyete pīyante


Imperfect

ActiveSingularDualPlural
Firstapayam apayāva apayāma
Secondapayaḥ apayatam apayata
Thirdapayat apayatām apayan


MiddleSingularDualPlural
Firstapaye apayāvahi apayāmahi
Secondapayathāḥ apayethām apayadhvam
Thirdapayata apayetām apayanta


PassiveSingularDualPlural
Firstapīye apīyāvahi apīyāmahi
Secondapīyathāḥ apīyethām apīyadhvam
Thirdapīyata apīyetām apīyanta


Optative

ActiveSingularDualPlural
Firstpayeyam payeva payema
Secondpayeḥ payetam payeta
Thirdpayet payetām payeyuḥ


MiddleSingularDualPlural
Firstpayeya payevahi payemahi
Secondpayethāḥ payeyāthām payedhvam
Thirdpayeta payeyātām payeran


PassiveSingularDualPlural
Firstpīyeya pīyevahi pīyemahi
Secondpīyethāḥ pīyeyāthām pīyedhvam
Thirdpīyeta pīyeyātām pīyeran


Imperative

ActiveSingularDualPlural
Firstpayāni payāva payāma
Secondpaya payatam payata
Thirdpayatu payatām payantu


MiddleSingularDualPlural
Firstpayai payāvahai payāmahai
Secondpayasva payethām payadhvam
Thirdpayatām payetām payantām


PassiveSingularDualPlural
Firstpīyai pīyāvahai pīyāmahai
Secondpīyasva pīyethām pīyadhvam
Thirdpīyatām pīyetām pīyantām


Future

ActiveSingularDualPlural
Firstpeṣyāmi peṣyāvaḥ peṣyāmaḥ
Secondpeṣyasi peṣyathaḥ peṣyatha
Thirdpeṣyati peṣyataḥ peṣyanti


MiddleSingularDualPlural
Firstpeṣye peṣyāvahe peṣyāmahe
Secondpeṣyase peṣyethe peṣyadhve
Thirdpeṣyate peṣyete peṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpetāsmi petāsvaḥ petāsmaḥ
Secondpetāsi petāsthaḥ petāstha
Thirdpetā petārau petāraḥ


Perfect

ActiveSingularDualPlural
Firstpipāya pipaya pipyiva pipayiva pipyima pipayima
Secondpipetha pipayitha pipyathuḥ pipya
Thirdpipāya pipyatuḥ pipyuḥ


MiddleSingularDualPlural
Firstpipye pipyivahe pipyimahe
Secondpipyiṣe pipyāthe pipyidhve
Thirdpipye pipyāte pipyire


Benedictive

ActiveSingularDualPlural
Firstpīyāsam pīyāsva pīyāsma
Secondpīyāḥ pīyāstam pīyāsta
Thirdpīyāt pīyāstām pīyāsuḥ

Participles

Past Passive Participle
pīta m. n. pītā f.

Past Active Participle
pītavat m. n. pītavatī f.

Present Active Participle
payat m. n. payantī f.

Present Middle Participle
payamāna m. n. payamānā f.

Present Passive Participle
pīyamāna m. n. pīyamānā f.

Future Active Participle
peṣyat m. n. peṣyantī f.

Future Middle Participle
peṣyamāṇa m. n. peṣyamāṇā f.

Future Passive Participle
petavya m. n. petavyā f.

Future Passive Participle
peya m. n. peyā f.

Future Passive Participle
payanīya m. n. payanīyā f.

Perfect Active Participle
pipivas m. n. pipyuṣī f.

Perfect Middle Participle
pipyāna m. n. pipyānā f.

Indeclinable forms

Infinitive
petum

Absolutive
pītvā

Absolutive
-pītya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria