Conjugation tables of ?pharv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpharvāmi pharvāvaḥ pharvāmaḥ
Secondpharvasi pharvathaḥ pharvatha
Thirdpharvati pharvataḥ pharvanti


MiddleSingularDualPlural
Firstpharve pharvāvahe pharvāmahe
Secondpharvase pharvethe pharvadhve
Thirdpharvate pharvete pharvante


PassiveSingularDualPlural
Firstpharvye pharvyāvahe pharvyāmahe
Secondpharvyase pharvyethe pharvyadhve
Thirdpharvyate pharvyete pharvyante


Imperfect

ActiveSingularDualPlural
Firstapharvam apharvāva apharvāma
Secondapharvaḥ apharvatam apharvata
Thirdapharvat apharvatām apharvan


MiddleSingularDualPlural
Firstapharve apharvāvahi apharvāmahi
Secondapharvathāḥ apharvethām apharvadhvam
Thirdapharvata apharvetām apharvanta


PassiveSingularDualPlural
Firstapharvye apharvyāvahi apharvyāmahi
Secondapharvyathāḥ apharvyethām apharvyadhvam
Thirdapharvyata apharvyetām apharvyanta


Optative

ActiveSingularDualPlural
Firstpharveyam pharveva pharvema
Secondpharveḥ pharvetam pharveta
Thirdpharvet pharvetām pharveyuḥ


MiddleSingularDualPlural
Firstpharveya pharvevahi pharvemahi
Secondpharvethāḥ pharveyāthām pharvedhvam
Thirdpharveta pharveyātām pharveran


PassiveSingularDualPlural
Firstpharvyeya pharvyevahi pharvyemahi
Secondpharvyethāḥ pharvyeyāthām pharvyedhvam
Thirdpharvyeta pharvyeyātām pharvyeran


Imperative

ActiveSingularDualPlural
Firstpharvāṇi pharvāva pharvāma
Secondpharva pharvatam pharvata
Thirdpharvatu pharvatām pharvantu


MiddleSingularDualPlural
Firstpharvai pharvāvahai pharvāmahai
Secondpharvasva pharvethām pharvadhvam
Thirdpharvatām pharvetām pharvantām


PassiveSingularDualPlural
Firstpharvyai pharvyāvahai pharvyāmahai
Secondpharvyasva pharvyethām pharvyadhvam
Thirdpharvyatām pharvyetām pharvyantām


Future

ActiveSingularDualPlural
Firstpharviṣyāmi pharviṣyāvaḥ pharviṣyāmaḥ
Secondpharviṣyasi pharviṣyathaḥ pharviṣyatha
Thirdpharviṣyati pharviṣyataḥ pharviṣyanti


MiddleSingularDualPlural
Firstpharviṣye pharviṣyāvahe pharviṣyāmahe
Secondpharviṣyase pharviṣyethe pharviṣyadhve
Thirdpharviṣyate pharviṣyete pharviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpharvitāsmi pharvitāsvaḥ pharvitāsmaḥ
Secondpharvitāsi pharvitāsthaḥ pharvitāstha
Thirdpharvitā pharvitārau pharvitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapharva papharviva papharvima
Secondpapharvitha papharvathuḥ papharva
Thirdpapharva papharvatuḥ papharvuḥ


MiddleSingularDualPlural
Firstpapharve papharvivahe papharvimahe
Secondpapharviṣe papharvāthe papharvidhve
Thirdpapharve papharvāte papharvire


Benedictive

ActiveSingularDualPlural
Firstpharvyāsam pharvyāsva pharvyāsma
Secondpharvyāḥ pharvyāstam pharvyāsta
Thirdpharvyāt pharvyāstām pharvyāsuḥ

Participles

Past Passive Participle
pharvita m. n. pharvitā f.

Past Active Participle
pharvitavat m. n. pharvitavatī f.

Present Active Participle
pharvat m. n. pharvantī f.

Present Middle Participle
pharvamāṇa m. n. pharvamāṇā f.

Present Passive Participle
pharvyamāṇa m. n. pharvyamāṇā f.

Future Active Participle
pharviṣyat m. n. pharviṣyantī f.

Future Middle Participle
pharviṣyamāṇa m. n. pharviṣyamāṇā f.

Future Passive Participle
pharvitavya m. n. pharvitavyā f.

Future Passive Participle
pharvya m. n. pharvyā f.

Future Passive Participle
pharvaṇīya m. n. pharvaṇīyā f.

Perfect Active Participle
papharvvas m. n. papharvuṣī f.

Perfect Middle Participle
papharvāṇa m. n. papharvāṇā f.

Indeclinable forms

Infinitive
pharvitum

Absolutive
pharvitvā

Absolutive
-pharvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria