Conjugation tables of phal

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstphalāmi phalāvaḥ phalāmaḥ
Secondphalasi phalathaḥ phalatha
Thirdphalati phalataḥ phalanti


PassiveSingularDualPlural
Firstphalye phalyāvahe phalyāmahe
Secondphalyase phalyethe phalyadhve
Thirdphalyate phalyete phalyante


Imperfect

ActiveSingularDualPlural
Firstaphalam aphalāva aphalāma
Secondaphalaḥ aphalatam aphalata
Thirdaphalat aphalatām aphalan


PassiveSingularDualPlural
Firstaphalye aphalyāvahi aphalyāmahi
Secondaphalyathāḥ aphalyethām aphalyadhvam
Thirdaphalyata aphalyetām aphalyanta


Optative

ActiveSingularDualPlural
Firstphaleyam phaleva phalema
Secondphaleḥ phaletam phaleta
Thirdphalet phaletām phaleyuḥ


PassiveSingularDualPlural
Firstphalyeya phalyevahi phalyemahi
Secondphalyethāḥ phalyeyāthām phalyedhvam
Thirdphalyeta phalyeyātām phalyeran


Imperative

ActiveSingularDualPlural
Firstphalāni phalāva phalāma
Secondphala phalatam phalata
Thirdphalatu phalatām phalantu


PassiveSingularDualPlural
Firstphalyai phalyāvahai phalyāmahai
Secondphalyasva phalyethām phalyadhvam
Thirdphalyatām phalyetām phalyantām


Future

ActiveSingularDualPlural
Firstphaliṣyāmi phaliṣyāvaḥ phaliṣyāmaḥ
Secondphaliṣyasi phaliṣyathaḥ phaliṣyatha
Thirdphaliṣyati phaliṣyataḥ phaliṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstphalitāsmi phalitāsvaḥ phalitāsmaḥ
Secondphalitāsi phalitāsthaḥ phalitāstha
Thirdphalitā phalitārau phalitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaphāla paphala pheliva phelima
Secondphelitha paphaltha phelathuḥ phela
Thirdpaphāla phelatuḥ pheluḥ


Benedictive

ActiveSingularDualPlural
Firstphalyāsam phalyāsva phalyāsma
Secondphalyāḥ phalyāstam phalyāsta
Thirdphalyāt phalyāstām phalyāsuḥ

Participles

Past Passive Participle
phalita m. n. phalitā f.

Past Active Participle
phalitavat m. n. phalitavatī f.

Present Active Participle
phalat m. n. phalantī f.

Present Passive Participle
phalyamāna m. n. phalyamānā f.

Future Active Participle
phaliṣyat m. n. phaliṣyantī f.

Future Passive Participle
phalitavya m. n. phalitavyā f.

Future Passive Participle
phālya m. n. phālyā f.

Future Passive Participle
phalanīya m. n. phalanīyā f.

Perfect Active Participle
phelivas m. n. pheluṣī f.

Indeclinable forms

Infinitive
phalitum

Absolutive
phalitvā

Absolutive
-phalya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria