Conjugation tables of ?pev

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpevāmi pevāvaḥ pevāmaḥ
Secondpevasi pevathaḥ pevatha
Thirdpevati pevataḥ pevanti


MiddleSingularDualPlural
Firstpeve pevāvahe pevāmahe
Secondpevase pevethe pevadhve
Thirdpevate pevete pevante


PassiveSingularDualPlural
Firstpevye pevyāvahe pevyāmahe
Secondpevyase pevyethe pevyadhve
Thirdpevyate pevyete pevyante


Imperfect

ActiveSingularDualPlural
Firstapevam apevāva apevāma
Secondapevaḥ apevatam apevata
Thirdapevat apevatām apevan


MiddleSingularDualPlural
Firstapeve apevāvahi apevāmahi
Secondapevathāḥ apevethām apevadhvam
Thirdapevata apevetām apevanta


PassiveSingularDualPlural
Firstapevye apevyāvahi apevyāmahi
Secondapevyathāḥ apevyethām apevyadhvam
Thirdapevyata apevyetām apevyanta


Optative

ActiveSingularDualPlural
Firstpeveyam peveva pevema
Secondpeveḥ pevetam peveta
Thirdpevet pevetām peveyuḥ


MiddleSingularDualPlural
Firstpeveya pevevahi pevemahi
Secondpevethāḥ peveyāthām pevedhvam
Thirdpeveta peveyātām peveran


PassiveSingularDualPlural
Firstpevyeya pevyevahi pevyemahi
Secondpevyethāḥ pevyeyāthām pevyedhvam
Thirdpevyeta pevyeyātām pevyeran


Imperative

ActiveSingularDualPlural
Firstpevāni pevāva pevāma
Secondpeva pevatam pevata
Thirdpevatu pevatām pevantu


MiddleSingularDualPlural
Firstpevai pevāvahai pevāmahai
Secondpevasva pevethām pevadhvam
Thirdpevatām pevetām pevantām


PassiveSingularDualPlural
Firstpevyai pevyāvahai pevyāmahai
Secondpevyasva pevyethām pevyadhvam
Thirdpevyatām pevyetām pevyantām


Future

ActiveSingularDualPlural
Firstpeviṣyāmi peviṣyāvaḥ peviṣyāmaḥ
Secondpeviṣyasi peviṣyathaḥ peviṣyatha
Thirdpeviṣyati peviṣyataḥ peviṣyanti


MiddleSingularDualPlural
Firstpeviṣye peviṣyāvahe peviṣyāmahe
Secondpeviṣyase peviṣyethe peviṣyadhve
Thirdpeviṣyate peviṣyete peviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpevitāsmi pevitāsvaḥ pevitāsmaḥ
Secondpevitāsi pevitāsthaḥ pevitāstha
Thirdpevitā pevitārau pevitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapeva papeviva papevima
Secondpapevitha papevathuḥ papeva
Thirdpapeva papevatuḥ papevuḥ


MiddleSingularDualPlural
Firstpapeve papevivahe papevimahe
Secondpapeviṣe papevāthe papevidhve
Thirdpapeve papevāte papevire


Benedictive

ActiveSingularDualPlural
Firstpevyāsam pevyāsva pevyāsma
Secondpevyāḥ pevyāstam pevyāsta
Thirdpevyāt pevyāstām pevyāsuḥ

Participles

Past Passive Participle
pevta m. n. pevtā f.

Past Active Participle
pevtavat m. n. pevtavatī f.

Present Active Participle
pevat m. n. pevantī f.

Present Middle Participle
pevamāna m. n. pevamānā f.

Present Passive Participle
pevyamāna m. n. pevyamānā f.

Future Active Participle
peviṣyat m. n. peviṣyantī f.

Future Middle Participle
peviṣyamāṇa m. n. peviṣyamāṇā f.

Future Passive Participle
pevitavya m. n. pevitavyā f.

Future Passive Participle
pevya m. n. pevyā f.

Future Passive Participle
pevanīya m. n. pevanīyā f.

Perfect Active Participle
papevvas m. n. papevuṣī f.

Perfect Middle Participle
papevāna m. n. papevānā f.

Indeclinable forms

Infinitive
pevitum

Absolutive
pevtvā

Absolutive
-pevya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria