Conjugation tables of ?pes

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpesāmi pesāvaḥ pesāmaḥ
Secondpesasi pesathaḥ pesatha
Thirdpesati pesataḥ pesanti


MiddleSingularDualPlural
Firstpese pesāvahe pesāmahe
Secondpesase pesethe pesadhve
Thirdpesate pesete pesante


PassiveSingularDualPlural
Firstpesye pesyāvahe pesyāmahe
Secondpesyase pesyethe pesyadhve
Thirdpesyate pesyete pesyante


Imperfect

ActiveSingularDualPlural
Firstapesam apesāva apesāma
Secondapesaḥ apesatam apesata
Thirdapesat apesatām apesan


MiddleSingularDualPlural
Firstapese apesāvahi apesāmahi
Secondapesathāḥ apesethām apesadhvam
Thirdapesata apesetām apesanta


PassiveSingularDualPlural
Firstapesye apesyāvahi apesyāmahi
Secondapesyathāḥ apesyethām apesyadhvam
Thirdapesyata apesyetām apesyanta


Optative

ActiveSingularDualPlural
Firstpeseyam peseva pesema
Secondpeseḥ pesetam peseta
Thirdpeset pesetām peseyuḥ


MiddleSingularDualPlural
Firstpeseya pesevahi pesemahi
Secondpesethāḥ peseyāthām pesedhvam
Thirdpeseta peseyātām peseran


PassiveSingularDualPlural
Firstpesyeya pesyevahi pesyemahi
Secondpesyethāḥ pesyeyāthām pesyedhvam
Thirdpesyeta pesyeyātām pesyeran


Imperative

ActiveSingularDualPlural
Firstpesāni pesāva pesāma
Secondpesa pesatam pesata
Thirdpesatu pesatām pesantu


MiddleSingularDualPlural
Firstpesai pesāvahai pesāmahai
Secondpesasva pesethām pesadhvam
Thirdpesatām pesetām pesantām


PassiveSingularDualPlural
Firstpesyai pesyāvahai pesyāmahai
Secondpesyasva pesyethām pesyadhvam
Thirdpesyatām pesyetām pesyantām


Future

ActiveSingularDualPlural
Firstpesiṣyāmi pesiṣyāvaḥ pesiṣyāmaḥ
Secondpesiṣyasi pesiṣyathaḥ pesiṣyatha
Thirdpesiṣyati pesiṣyataḥ pesiṣyanti


MiddleSingularDualPlural
Firstpesiṣye pesiṣyāvahe pesiṣyāmahe
Secondpesiṣyase pesiṣyethe pesiṣyadhve
Thirdpesiṣyate pesiṣyete pesiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpesitāsmi pesitāsvaḥ pesitāsmaḥ
Secondpesitāsi pesitāsthaḥ pesitāstha
Thirdpesitā pesitārau pesitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapesa papesiva papesima
Secondpapesitha papesathuḥ papesa
Thirdpapesa papesatuḥ papesuḥ


MiddleSingularDualPlural
Firstpapese papesivahe papesimahe
Secondpapesiṣe papesāthe papesidhve
Thirdpapese papesāte papesire


Benedictive

ActiveSingularDualPlural
Firstpeṣyāsam peṣyāsva peṣyāsma
Secondpeṣyāḥ peṣyāstam peṣyāsta
Thirdpeṣyāt peṣyāstām peṣyāsuḥ

Participles

Past Passive Participle
peṣṭa m. n. peṣṭā f.

Past Active Participle
peṣṭavat m. n. peṣṭavatī f.

Present Active Participle
pesat m. n. pesantī f.

Present Middle Participle
pesamāna m. n. pesamānā f.

Present Passive Participle
pesyamāna m. n. pesyamānā f.

Future Active Participle
pesiṣyat m. n. pesiṣyantī f.

Future Middle Participle
pesiṣyamāṇa m. n. pesiṣyamāṇā f.

Future Passive Participle
pesitavya m. n. pesitavyā f.

Future Passive Participle
peṣya m. n. peṣyā f.

Future Passive Participle
pesanīya m. n. pesanīyā f.

Perfect Active Participle
papeṣvas m. n. papesuṣī f.

Perfect Middle Participle
papesāna m. n. papesānā f.

Indeclinable forms

Infinitive
pesitum

Absolutive
peṣṭvā

Absolutive
-peṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria