Conjugation tables of ?peṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpeṇāmi peṇāvaḥ peṇāmaḥ
Secondpeṇasi peṇathaḥ peṇatha
Thirdpeṇati peṇataḥ peṇanti


MiddleSingularDualPlural
Firstpeṇe peṇāvahe peṇāmahe
Secondpeṇase peṇethe peṇadhve
Thirdpeṇate peṇete peṇante


PassiveSingularDualPlural
Firstpeṇye peṇyāvahe peṇyāmahe
Secondpeṇyase peṇyethe peṇyadhve
Thirdpeṇyate peṇyete peṇyante


Imperfect

ActiveSingularDualPlural
Firstapeṇam apeṇāva apeṇāma
Secondapeṇaḥ apeṇatam apeṇata
Thirdapeṇat apeṇatām apeṇan


MiddleSingularDualPlural
Firstapeṇe apeṇāvahi apeṇāmahi
Secondapeṇathāḥ apeṇethām apeṇadhvam
Thirdapeṇata apeṇetām apeṇanta


PassiveSingularDualPlural
Firstapeṇye apeṇyāvahi apeṇyāmahi
Secondapeṇyathāḥ apeṇyethām apeṇyadhvam
Thirdapeṇyata apeṇyetām apeṇyanta


Optative

ActiveSingularDualPlural
Firstpeṇeyam peṇeva peṇema
Secondpeṇeḥ peṇetam peṇeta
Thirdpeṇet peṇetām peṇeyuḥ


MiddleSingularDualPlural
Firstpeṇeya peṇevahi peṇemahi
Secondpeṇethāḥ peṇeyāthām peṇedhvam
Thirdpeṇeta peṇeyātām peṇeran


PassiveSingularDualPlural
Firstpeṇyeya peṇyevahi peṇyemahi
Secondpeṇyethāḥ peṇyeyāthām peṇyedhvam
Thirdpeṇyeta peṇyeyātām peṇyeran


Imperative

ActiveSingularDualPlural
Firstpeṇāni peṇāva peṇāma
Secondpeṇa peṇatam peṇata
Thirdpeṇatu peṇatām peṇantu


MiddleSingularDualPlural
Firstpeṇai peṇāvahai peṇāmahai
Secondpeṇasva peṇethām peṇadhvam
Thirdpeṇatām peṇetām peṇantām


PassiveSingularDualPlural
Firstpeṇyai peṇyāvahai peṇyāmahai
Secondpeṇyasva peṇyethām peṇyadhvam
Thirdpeṇyatām peṇyetām peṇyantām


Future

ActiveSingularDualPlural
Firstpeṇiṣyāmi peṇiṣyāvaḥ peṇiṣyāmaḥ
Secondpeṇiṣyasi peṇiṣyathaḥ peṇiṣyatha
Thirdpeṇiṣyati peṇiṣyataḥ peṇiṣyanti


MiddleSingularDualPlural
Firstpeṇiṣye peṇiṣyāvahe peṇiṣyāmahe
Secondpeṇiṣyase peṇiṣyethe peṇiṣyadhve
Thirdpeṇiṣyate peṇiṣyete peṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpeṇitāsmi peṇitāsvaḥ peṇitāsmaḥ
Secondpeṇitāsi peṇitāsthaḥ peṇitāstha
Thirdpeṇitā peṇitārau peṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapeṇa papeṇiva papeṇima
Secondpapeṇitha papeṇathuḥ papeṇa
Thirdpapeṇa papeṇatuḥ papeṇuḥ


MiddleSingularDualPlural
Firstpapeṇe papeṇivahe papeṇimahe
Secondpapeṇiṣe papeṇāthe papeṇidhve
Thirdpapeṇe papeṇāte papeṇire


Benedictive

ActiveSingularDualPlural
Firstpeṇyāsam peṇyāsva peṇyāsma
Secondpeṇyāḥ peṇyāstam peṇyāsta
Thirdpeṇyāt peṇyāstām peṇyāsuḥ

Participles

Past Passive Participle
peṇta m. n. peṇtā f.

Past Active Participle
peṇtavat m. n. peṇtavatī f.

Present Active Participle
peṇat m. n. peṇantī f.

Present Middle Participle
peṇamāna m. n. peṇamānā f.

Present Passive Participle
peṇyamāna m. n. peṇyamānā f.

Future Active Participle
peṇiṣyat m. n. peṇiṣyantī f.

Future Middle Participle
peṇiṣyamāṇa m. n. peṇiṣyamāṇā f.

Future Passive Participle
peṇitavya m. n. peṇitavyā f.

Future Passive Participle
peṇya m. n. peṇyā f.

Future Passive Participle
peṇanīya m. n. peṇanīyā f.

Perfect Active Participle
papeṇvas m. n. papeṇuṣī f.

Perfect Middle Participle
papeṇāna m. n. papeṇānā f.

Indeclinable forms

Infinitive
peṇitum

Absolutive
peṇtvā

Absolutive
-peṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria