Conjugation tables of ?pay

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpayāmi payāvaḥ payāmaḥ
Secondpayasi payathaḥ payatha
Thirdpayati payataḥ payanti


MiddleSingularDualPlural
Firstpaye payāvahe payāmahe
Secondpayase payethe payadhve
Thirdpayate payete payante


PassiveSingularDualPlural
Firstpayye payyāvahe payyāmahe
Secondpayyase payyethe payyadhve
Thirdpayyate payyete payyante


Imperfect

ActiveSingularDualPlural
Firstapayam apayāva apayāma
Secondapayaḥ apayatam apayata
Thirdapayat apayatām apayan


MiddleSingularDualPlural
Firstapaye apayāvahi apayāmahi
Secondapayathāḥ apayethām apayadhvam
Thirdapayata apayetām apayanta


PassiveSingularDualPlural
Firstapayye apayyāvahi apayyāmahi
Secondapayyathāḥ apayyethām apayyadhvam
Thirdapayyata apayyetām apayyanta


Optative

ActiveSingularDualPlural
Firstpayeyam payeva payema
Secondpayeḥ payetam payeta
Thirdpayet payetām payeyuḥ


MiddleSingularDualPlural
Firstpayeya payevahi payemahi
Secondpayethāḥ payeyāthām payedhvam
Thirdpayeta payeyātām payeran


PassiveSingularDualPlural
Firstpayyeya payyevahi payyemahi
Secondpayyethāḥ payyeyāthām payyedhvam
Thirdpayyeta payyeyātām payyeran


Imperative

ActiveSingularDualPlural
Firstpayāni payāva payāma
Secondpaya payatam payata
Thirdpayatu payatām payantu


MiddleSingularDualPlural
Firstpayai payāvahai payāmahai
Secondpayasva payethām payadhvam
Thirdpayatām payetām payantām


PassiveSingularDualPlural
Firstpayyai payyāvahai payyāmahai
Secondpayyasva payyethām payyadhvam
Thirdpayyatām payyetām payyantām


Future

ActiveSingularDualPlural
Firstpayiṣyāmi payiṣyāvaḥ payiṣyāmaḥ
Secondpayiṣyasi payiṣyathaḥ payiṣyatha
Thirdpayiṣyati payiṣyataḥ payiṣyanti


MiddleSingularDualPlural
Firstpayiṣye payiṣyāvahe payiṣyāmahe
Secondpayiṣyase payiṣyethe payiṣyadhve
Thirdpayiṣyate payiṣyete payiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpayitāsmi payitāsvaḥ payitāsmaḥ
Secondpayitāsi payitāsthaḥ payitāstha
Thirdpayitā payitārau payitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapāya papaya peyiva peyima
Secondpeyitha papaytha peyathuḥ peya
Thirdpapāya peyatuḥ peyuḥ


MiddleSingularDualPlural
Firstpeye peyivahe peyimahe
Secondpeyiṣe peyāthe peyidhve
Thirdpeye peyāte peyire


Benedictive

ActiveSingularDualPlural
Firstpayyāsam payyāsva payyāsma
Secondpayyāḥ payyāstam payyāsta
Thirdpayyāt payyāstām payyāsuḥ

Participles

Past Passive Participle
payta m. n. paytā f.

Past Active Participle
paytavat m. n. paytavatī f.

Present Active Participle
payat m. n. payantī f.

Present Middle Participle
payamāna m. n. payamānā f.

Present Passive Participle
payyamāna m. n. payyamānā f.

Future Active Participle
payiṣyat m. n. payiṣyantī f.

Future Middle Participle
payiṣyamāṇa m. n. payiṣyamāṇā f.

Future Passive Participle
payitavya m. n. payitavyā f.

Future Passive Participle
pāyya m. n. pāyyā f.

Future Passive Participle
payanīya m. n. payanīyā f.

Perfect Active Participle
peyivas m. n. peyuṣī f.

Perfect Middle Participle
peyāna m. n. peyānā f.

Indeclinable forms

Infinitive
payitum

Absolutive
paytvā

Absolutive
-payya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria