Conjugation tables of ?pan

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpanāmi panāvaḥ panāmaḥ
Secondpanasi panathaḥ panatha
Thirdpanati panataḥ pananti


MiddleSingularDualPlural
Firstpane panāvahe panāmahe
Secondpanase panethe panadhve
Thirdpanate panete panante


PassiveSingularDualPlural
Firstpanye panyāvahe panyāmahe
Secondpanyase panyethe panyadhve
Thirdpanyate panyete panyante


Imperfect

ActiveSingularDualPlural
Firstapanam apanāva apanāma
Secondapanaḥ apanatam apanata
Thirdapanat apanatām apanan


MiddleSingularDualPlural
Firstapane apanāvahi apanāmahi
Secondapanathāḥ apanethām apanadhvam
Thirdapanata apanetām apananta


PassiveSingularDualPlural
Firstapanye apanyāvahi apanyāmahi
Secondapanyathāḥ apanyethām apanyadhvam
Thirdapanyata apanyetām apanyanta


Optative

ActiveSingularDualPlural
Firstpaneyam paneva panema
Secondpaneḥ panetam paneta
Thirdpanet panetām paneyuḥ


MiddleSingularDualPlural
Firstpaneya panevahi panemahi
Secondpanethāḥ paneyāthām panedhvam
Thirdpaneta paneyātām paneran


PassiveSingularDualPlural
Firstpanyeya panyevahi panyemahi
Secondpanyethāḥ panyeyāthām panyedhvam
Thirdpanyeta panyeyātām panyeran


Imperative

ActiveSingularDualPlural
Firstpanāni panāva panāma
Secondpana panatam panata
Thirdpanatu panatām panantu


MiddleSingularDualPlural
Firstpanai panāvahai panāmahai
Secondpanasva panethām panadhvam
Thirdpanatām panetām panantām


PassiveSingularDualPlural
Firstpanyai panyāvahai panyāmahai
Secondpanyasva panyethām panyadhvam
Thirdpanyatām panyetām panyantām


Future

ActiveSingularDualPlural
Firstpaniṣyāmi paniṣyāvaḥ paniṣyāmaḥ
Secondpaniṣyasi paniṣyathaḥ paniṣyatha
Thirdpaniṣyati paniṣyataḥ paniṣyanti


MiddleSingularDualPlural
Firstpaniṣye paniṣyāvahe paniṣyāmahe
Secondpaniṣyase paniṣyethe paniṣyadhve
Thirdpaniṣyate paniṣyete paniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpanitāsmi panitāsvaḥ panitāsmaḥ
Secondpanitāsi panitāsthaḥ panitāstha
Thirdpanitā panitārau panitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapāna papana peniva penima
Secondpenitha papantha penathuḥ pena
Thirdpapāna penatuḥ penuḥ


MiddleSingularDualPlural
Firstpene penivahe penimahe
Secondpeniṣe penāthe penidhve
Thirdpene penāte penire


Benedictive

ActiveSingularDualPlural
Firstpanyāsam panyāsva panyāsma
Secondpanyāḥ panyāstam panyāsta
Thirdpanyāt panyāstām panyāsuḥ

Participles

Past Passive Participle
panta m. n. pantā f.

Past Active Participle
pantavat m. n. pantavatī f.

Present Active Participle
panat m. n. panantī f.

Present Middle Participle
panamāna m. n. panamānā f.

Present Passive Participle
panyamāna m. n. panyamānā f.

Future Active Participle
paniṣyat m. n. paniṣyantī f.

Future Middle Participle
paniṣyamāṇa m. n. paniṣyamāṇā f.

Future Passive Participle
panitavya m. n. panitavyā f.

Future Passive Participle
pānya m. n. pānyā f.

Future Passive Participle
pananīya m. n. pananīyā f.

Perfect Active Participle
penivas m. n. penuṣī f.

Perfect Middle Participle
penāna m. n. penānā f.

Indeclinable forms

Infinitive
panitum

Absolutive
pantvā

Absolutive
-panya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria