Conjugation tables of ?pai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpāyāmi pāyāvaḥ pāyāmaḥ
Secondpāyasi pāyathaḥ pāyatha
Thirdpāyati pāyataḥ pāyanti


MiddleSingularDualPlural
Firstpāye pāyāvahe pāyāmahe
Secondpāyase pāyethe pāyadhve
Thirdpāyate pāyete pāyante


PassiveSingularDualPlural
Firstpīye pīyāvahe pīyāmahe
Secondpīyase pīyethe pīyadhve
Thirdpīyate pīyete pīyante


Imperfect

ActiveSingularDualPlural
Firstapāyam apāyāva apāyāma
Secondapāyaḥ apāyatam apāyata
Thirdapāyat apāyatām apāyan


MiddleSingularDualPlural
Firstapāye apāyāvahi apāyāmahi
Secondapāyathāḥ apāyethām apāyadhvam
Thirdapāyata apāyetām apāyanta


PassiveSingularDualPlural
Firstapīye apīyāvahi apīyāmahi
Secondapīyathāḥ apīyethām apīyadhvam
Thirdapīyata apīyetām apīyanta


Optative

ActiveSingularDualPlural
Firstpāyeyam pāyeva pāyema
Secondpāyeḥ pāyetam pāyeta
Thirdpāyet pāyetām pāyeyuḥ


MiddleSingularDualPlural
Firstpāyeya pāyevahi pāyemahi
Secondpāyethāḥ pāyeyāthām pāyedhvam
Thirdpāyeta pāyeyātām pāyeran


PassiveSingularDualPlural
Firstpīyeya pīyevahi pīyemahi
Secondpīyethāḥ pīyeyāthām pīyedhvam
Thirdpīyeta pīyeyātām pīyeran


Imperative

ActiveSingularDualPlural
Firstpāyāni pāyāva pāyāma
Secondpāya pāyatam pāyata
Thirdpāyatu pāyatām pāyantu


MiddleSingularDualPlural
Firstpāyai pāyāvahai pāyāmahai
Secondpāyasva pāyethām pāyadhvam
Thirdpāyatām pāyetām pāyantām


PassiveSingularDualPlural
Firstpīyai pīyāvahai pīyāmahai
Secondpīyasva pīyethām pīyadhvam
Thirdpīyatām pīyetām pīyantām


Future

ActiveSingularDualPlural
Firstpaiṣyāmi paiṣyāvaḥ paiṣyāmaḥ
Secondpaiṣyasi paiṣyathaḥ paiṣyatha
Thirdpaiṣyati paiṣyataḥ paiṣyanti


MiddleSingularDualPlural
Firstpaiṣye paiṣyāvahe paiṣyāmahe
Secondpaiṣyase paiṣyethe paiṣyadhve
Thirdpaiṣyate paiṣyete paiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpātāsmi pātāsvaḥ pātāsmaḥ
Secondpātāsi pātāsthaḥ pātāstha
Thirdpātā pātārau pātāraḥ


Perfect

ActiveSingularDualPlural
Firstpapau papiva papima
Secondpapitha papātha papathuḥ papa
Thirdpapau papatuḥ papuḥ


MiddleSingularDualPlural
Firstpape papivahe papimahe
Secondpapiṣe papāthe papidhve
Thirdpape papāte papire


Benedictive

ActiveSingularDualPlural
Firstpīyāsam pīyāsva pīyāsma
Secondpīyāḥ pīyāstam pīyāsta
Thirdpīyāt pīyāstām pīyāsuḥ

Participles

Past Passive Participle
pīta m. n. pītā f.

Past Active Participle
pītavat m. n. pītavatī f.

Present Active Participle
pāyat m. n. pāyantī f.

Present Middle Participle
pāyamāna m. n. pāyamānā f.

Present Passive Participle
pīyamāna m. n. pīyamānā f.

Future Active Participle
paiṣyat m. n. paiṣyantī f.

Future Middle Participle
paiṣyamāṇa m. n. paiṣyamāṇā f.

Future Passive Participle
pātavya m. n. pātavyā f.

Future Passive Participle
peya m. n. peyā f.

Future Passive Participle
pāyanīya m. n. pāyanīyā f.

Perfect Active Participle
papivas m. n. papuṣī f.

Perfect Middle Participle
papāna m. n. papānā f.

Indeclinable forms

Infinitive
pātum

Absolutive
pītvā

Absolutive
-pīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria