Conjugation tables of pad_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpadye padyāvahe padyāmahe
Secondpadyase padyethe padyadhve
Thirdpadyate padyete padyante


PassiveSingularDualPlural
Firstpadye padyāvahe padyāmahe
Secondpadyase padyethe padyadhve
Thirdpadyate padyete padyante


Imperfect

MiddleSingularDualPlural
Firstapadye apadyāvahi apadyāmahi
Secondapadyathāḥ apadyethām apadyadhvam
Thirdapadyata apadyetām apadyanta


PassiveSingularDualPlural
Firstapadye apadyāvahi apadyāmahi
Secondapadyathāḥ apadyethām apadyadhvam
Thirdapadyata apadyetām apadyanta


Optative

MiddleSingularDualPlural
Firstpadyeya padyevahi padyemahi
Secondpadyethāḥ padyeyāthām padyedhvam
Thirdpadyeta padyeyātām padyeran


PassiveSingularDualPlural
Firstpadyeya padyevahi padyemahi
Secondpadyethāḥ padyeyāthām padyedhvam
Thirdpadyeta padyeyātām padyeran


Imperative

MiddleSingularDualPlural
Firstpadyai padyāvahai padyāmahai
Secondpadyasva padyethām padyadhvam
Thirdpadyatām padyetām padyantām


PassiveSingularDualPlural
Firstpadyai padyāvahai padyāmahai
Secondpadyasva padyethām padyadhvam
Thirdpadyatām padyetām padyantām


Future

MiddleSingularDualPlural
Firstpatsye patsyāvahe patsyāmahe
Secondpatsyase patsyethe patsyadhve
Thirdpatsyate patsyete patsyante


Periphrastic Future

ActiveSingularDualPlural
Firstpattāsmi pattāsvaḥ pattāsmaḥ
Secondpattāsi pattāsthaḥ pattāstha
Thirdpattā pattārau pattāraḥ


Perfect

MiddleSingularDualPlural
Firstpede pedivahe pedimahe
Secondpediṣe pedāthe pedidhve
Thirdpede pedāte pedire


Aorist

PassiveSingularDualPlural
First
Second
Thirdapādi


Benedictive

ActiveSingularDualPlural
Firstpadyāsam padyāsva padyāsma
Secondpadyāḥ padyāstam padyāsta
Thirdpadyāt padyāstām padyāsuḥ


MiddleSingularDualPlural
Firstpatsīya patsīvahi patsīmahi
Secondpatsīṣṭhāḥ patsīyāsthām patsīḍhvam
Thirdpatsīṣṭa patsīyāstām patsīran

Participles

Past Passive Participle
panna m. n. pannā f.

Past Active Participle
pannavat m. n. pannavatī f.

Present Middle Participle
padyamāna m. n. padyamānā f.

Present Passive Participle
padyamāna m. n. padyamānā f.

Future Middle Participle
patsyamāna m. n. patsyamānā f.

Future Passive Participle
pattavya m. n. pattavyā f.

Future Passive Participle
pādya m. n. pādyā f.

Future Passive Participle
padanīya m. n. padanīyā f.

Perfect Middle Participle
pedāna m. n. pedānā f.

Indeclinable forms

Infinitive
pattum

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpādayāmi pādayāvaḥ pādayāmaḥ
Secondpādayasi pādayathaḥ pādayatha
Thirdpādayati pādayataḥ pādayanti


MiddleSingularDualPlural
Firstpādaye pādayāvahe pādayāmahe
Secondpādayase pādayethe pādayadhve
Thirdpādayate pādayete pādayante


PassiveSingularDualPlural
Firstpādye pādyāvahe pādyāmahe
Secondpādyase pādyethe pādyadhve
Thirdpādyate pādyete pādyante


Imperfect

ActiveSingularDualPlural
Firstapādayam apādayāva apādayāma
Secondapādayaḥ apādayatam apādayata
Thirdapādayat apādayatām apādayan


MiddleSingularDualPlural
Firstapādaye apādayāvahi apādayāmahi
Secondapādayathāḥ apādayethām apādayadhvam
Thirdapādayata apādayetām apādayanta


PassiveSingularDualPlural
Firstapādye apādyāvahi apādyāmahi
Secondapādyathāḥ apādyethām apādyadhvam
Thirdapādyata apādyetām apādyanta


Optative

ActiveSingularDualPlural
Firstpādayeyam pādayeva pādayema
Secondpādayeḥ pādayetam pādayeta
Thirdpādayet pādayetām pādayeyuḥ


MiddleSingularDualPlural
Firstpādayeya pādayevahi pādayemahi
Secondpādayethāḥ pādayeyāthām pādayedhvam
Thirdpādayeta pādayeyātām pādayeran


PassiveSingularDualPlural
Firstpādyeya pādyevahi pādyemahi
Secondpādyethāḥ pādyeyāthām pādyedhvam
Thirdpādyeta pādyeyātām pādyeran


Imperative

ActiveSingularDualPlural
Firstpādayāni pādayāva pādayāma
Secondpādaya pādayatam pādayata
Thirdpādayatu pādayatām pādayantu


MiddleSingularDualPlural
Firstpādayai pādayāvahai pādayāmahai
Secondpādayasva pādayethām pādayadhvam
Thirdpādayatām pādayetām pādayantām


PassiveSingularDualPlural
Firstpādyai pādyāvahai pādyāmahai
Secondpādyasva pādyethām pādyadhvam
Thirdpādyatām pādyetām pādyantām


Future

ActiveSingularDualPlural
Firstpādayiṣyāmi pādayiṣyāvaḥ pādayiṣyāmaḥ
Secondpādayiṣyasi pādayiṣyathaḥ pādayiṣyatha
Thirdpādayiṣyati pādayiṣyataḥ pādayiṣyanti


MiddleSingularDualPlural
Firstpādayiṣye pādayiṣyāvahe pādayiṣyāmahe
Secondpādayiṣyase pādayiṣyethe pādayiṣyadhve
Thirdpādayiṣyate pādayiṣyete pādayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpādayitāsmi pādayitāsvaḥ pādayitāsmaḥ
Secondpādayitāsi pādayitāsthaḥ pādayitāstha
Thirdpādayitā pādayitārau pādayitāraḥ

Participles

Past Passive Participle
pādita m. n. pāditā f.

Past Active Participle
pāditavat m. n. pāditavatī f.

Present Active Participle
pādayat m. n. pādayantī f.

Present Middle Participle
pādayamāna m. n. pādayamānā f.

Present Passive Participle
pādyamāna m. n. pādyamānā f.

Future Active Participle
pādayiṣyat m. n. pādayiṣyantī f.

Future Middle Participle
pādayiṣyamāṇa m. n. pādayiṣyamāṇā f.

Future Passive Participle
pādya m. n. pādyā f.

Future Passive Participle
pādanīya m. n. pādanīyā f.

Future Passive Participle
pādayitavya m. n. pādayitavyā f.

Indeclinable forms

Infinitive
pādayitum

Absolutive
pādayitvā

Absolutive
-pādya

Periphrastic Perfect
pādayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstpanīpadmi panīpadīmi panīpadvaḥ panīpadmaḥ
Secondpanīpadīṣi panīpatsi panīpatthaḥ panīpattha
Thirdpanīpadīti panīpatti panīpattaḥ panīpadati


MiddleSingularDualPlural
Firstpanīpadye panīpadyāvahe panīpadyāmahe
Secondpanīpadyase panīpadyethe panīpadyadhve
Thirdpanīpadyate panīpadyete panīpadyante


Imperfect

ActiveSingularDualPlural
Firstapanīpadam apanīpadva apanīpadma
Secondapanīpadīḥ apanīpat apanīpattam apanīpatta
Thirdapanīpadīt apanīpat apanīpattām apanīpaduḥ


MiddleSingularDualPlural
Firstapanīpadye apanīpadyāvahi apanīpadyāmahi
Secondapanīpadyathāḥ apanīpadyethām apanīpadyadhvam
Thirdapanīpadyata apanīpadyetām apanīpadyanta


Optative

ActiveSingularDualPlural
Firstpanīpadyām panīpadyāva panīpadyāma
Secondpanīpadyāḥ panīpadyātam panīpadyāta
Thirdpanīpadyāt panīpadyātām panīpadyuḥ


MiddleSingularDualPlural
Firstpanīpadyeya panīpadyevahi panīpadyemahi
Secondpanīpadyethāḥ panīpadyeyāthām panīpadyedhvam
Thirdpanīpadyeta panīpadyeyātām panīpadyeran


Imperative

ActiveSingularDualPlural
Firstpanīpadāni panīpadāva panīpadāma
Secondpanīpaddhi panīpattam panīpatta
Thirdpanīpadītu panīpattu panīpattām panīpadatu


MiddleSingularDualPlural
Firstpanīpadyai panīpadyāvahai panīpadyāmahai
Secondpanīpadyasva panīpadyethām panīpadyadhvam
Thirdpanīpadyatām panīpadyetām panīpadyantām

Participles

Present Active Participle
panīpadat m. n. panīpadatī f.

Present Middle Participle
panīpadyamāna m. n. panīpadyamānā f.

Indeclinable forms

Periphrastic Perfect
panīpadyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstpitsāmi pitsāvaḥ pitsāmaḥ
Secondpitsasi pitsathaḥ pitsatha
Thirdpitsati pitsataḥ pitsanti


MiddleSingularDualPlural
Firstpitse pitsāvahe pitsāmahe
Secondpitsase pitsethe pitsadhve
Thirdpitsate pitsete pitsante


PassiveSingularDualPlural
Firstpitsye pitsyāvahe pitsyāmahe
Secondpitsyase pitsyethe pitsyadhve
Thirdpitsyate pitsyete pitsyante


Imperfect

ActiveSingularDualPlural
Firstapitsam apitsāva apitsāma
Secondapitsaḥ apitsatam apitsata
Thirdapitsat apitsatām apitsan


MiddleSingularDualPlural
Firstapitse apitsāvahi apitsāmahi
Secondapitsathāḥ apitsethām apitsadhvam
Thirdapitsata apitsetām apitsanta


PassiveSingularDualPlural
Firstapitsye apitsyāvahi apitsyāmahi
Secondapitsyathāḥ apitsyethām apitsyadhvam
Thirdapitsyata apitsyetām apitsyanta


Optative

ActiveSingularDualPlural
Firstpitseyam pitseva pitsema
Secondpitseḥ pitsetam pitseta
Thirdpitset pitsetām pitseyuḥ


MiddleSingularDualPlural
Firstpitseya pitsevahi pitsemahi
Secondpitsethāḥ pitseyāthām pitsedhvam
Thirdpitseta pitseyātām pitseran


PassiveSingularDualPlural
Firstpitsyeya pitsyevahi pitsyemahi
Secondpitsyethāḥ pitsyeyāthām pitsyedhvam
Thirdpitsyeta pitsyeyātām pitsyeran


Imperative

ActiveSingularDualPlural
Firstpitsāni pitsāva pitsāma
Secondpitsa pitsatam pitsata
Thirdpitsatu pitsatām pitsantu


MiddleSingularDualPlural
Firstpitsai pitsāvahai pitsāmahai
Secondpitsasva pitsethām pitsadhvam
Thirdpitsatām pitsetām pitsantām


PassiveSingularDualPlural
Firstpitsyai pitsyāvahai pitsyāmahai
Secondpitsyasva pitsyethām pitsyadhvam
Thirdpitsyatām pitsyetām pitsyantām


Future

ActiveSingularDualPlural
Firstpitsyāmi pitsyāvaḥ pitsyāmaḥ
Secondpitsyasi pitsyathaḥ pitsyatha
Thirdpitsyati pitsyataḥ pitsyanti


MiddleSingularDualPlural
Firstpitsye pitsyāvahe pitsyāmahe
Secondpitsyase pitsyethe pitsyadhve
Thirdpitsyate pitsyete pitsyante


Periphrastic Future

ActiveSingularDualPlural
Firstpitsitāsmi pitsitāsvaḥ pitsitāsmaḥ
Secondpitsitāsi pitsitāsthaḥ pitsitāstha
Thirdpitsitā pitsitārau pitsitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipitsa pipitsiva pipitsima
Secondpipitsitha pipitsathuḥ pipitsa
Thirdpipitsa pipitsatuḥ pipitsuḥ


MiddleSingularDualPlural
Firstpipitse pipitsivahe pipitsimahe
Secondpipitsiṣe pipitsāthe pipitsidhve
Thirdpipitse pipitsāte pipitsire

Participles

Past Passive Participle
pitsita m. n. pitsitā f.

Past Active Participle
pitsitavat m. n. pitsitavatī f.

Present Active Participle
pitsat m. n. pitsantī f.

Present Middle Participle
pitsamāna m. n. pitsamānā f.

Present Passive Participle
pitsyamāna m. n. pitsyamānā f.

Future Active Participle
pitsyat m. n. pitsyantī f.

Future Passive Participle
pitsanīya m. n. pitsanīyā f.

Future Passive Participle
pitsya m. n. pitsyā f.

Future Passive Participle
pitsitavya m. n. pitsitavyā f.

Perfect Active Participle
pipitsvas m. n. pipitsuṣī f.

Perfect Middle Participle
pipitsāna m. n. pipitsānā f.

Indeclinable forms

Infinitive
pitsitum

Absolutive
pitsitvā

Absolutive
-pitsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria