Conjugation tables of ?pṛñj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpṛñjmi pṛñjvaḥ pṛñjmaḥ
Secondpṛṅkṣi pṛṅkthaḥ pṛṅktha
Thirdpṛṅkti pṛṅktaḥ pṛñjanti


MiddleSingularDualPlural
Firstpṛñje pṛñjvahe pṛñjmahe
Secondpṛṅkṣe pṛñjāthe pṛṅgdhve
Thirdpṛṅkte pṛñjāte pṛñjate


PassiveSingularDualPlural
Firstpṛjye pṛjyāvahe pṛjyāmahe
Secondpṛjyase pṛjyethe pṛjyadhve
Thirdpṛjyate pṛjyete pṛjyante


Imperfect

ActiveSingularDualPlural
Firstapṛñjam apṛñjva apṛñjma
Secondapṛṅ apṛṅktam apṛṅkta
Thirdapṛṅ apṛṅktām apṛñjan


MiddleSingularDualPlural
Firstapṛñji apṛñjvahi apṛñjmahi
Secondapṛṅkthāḥ apṛñjāthām apṛṅgdhvam
Thirdapṛṅkta apṛñjātām apṛñjata


PassiveSingularDualPlural
Firstapṛjye apṛjyāvahi apṛjyāmahi
Secondapṛjyathāḥ apṛjyethām apṛjyadhvam
Thirdapṛjyata apṛjyetām apṛjyanta


Optative

ActiveSingularDualPlural
Firstpṛñjyām pṛñjyāva pṛñjyāma
Secondpṛñjyāḥ pṛñjyātam pṛñjyāta
Thirdpṛñjyāt pṛñjyātām pṛñjyuḥ


MiddleSingularDualPlural
Firstpṛñjīya pṛñjīvahi pṛñjīmahi
Secondpṛñjīthāḥ pṛñjīyāthām pṛñjīdhvam
Thirdpṛñjīta pṛñjīyātām pṛñjīran


PassiveSingularDualPlural
Firstpṛjyeya pṛjyevahi pṛjyemahi
Secondpṛjyethāḥ pṛjyeyāthām pṛjyedhvam
Thirdpṛjyeta pṛjyeyātām pṛjyeran


Imperative

ActiveSingularDualPlural
Firstpṛñjāni pṛñjāva pṛñjāma
Secondpṛṅgdhi pṛṅktam pṛṅkta
Thirdpṛṅktu pṛṅktām pṛñjantu


MiddleSingularDualPlural
Firstpṛñjai pṛñjāvahai pṛñjāmahai
Secondpṛṅkṣva pṛñjāthām pṛṅgdhvam
Thirdpṛṅktām pṛñjātām pṛñjatām


PassiveSingularDualPlural
Firstpṛjyai pṛjyāvahai pṛjyāmahai
Secondpṛjyasva pṛjyethām pṛjyadhvam
Thirdpṛjyatām pṛjyetām pṛjyantām


Future

ActiveSingularDualPlural
Firstpṛñjiṣyāmi pṛñjiṣyāvaḥ pṛñjiṣyāmaḥ
Secondpṛñjiṣyasi pṛñjiṣyathaḥ pṛñjiṣyatha
Thirdpṛñjiṣyati pṛñjiṣyataḥ pṛñjiṣyanti


MiddleSingularDualPlural
Firstpṛñjiṣye pṛñjiṣyāvahe pṛñjiṣyāmahe
Secondpṛñjiṣyase pṛñjiṣyethe pṛñjiṣyadhve
Thirdpṛñjiṣyate pṛñjiṣyete pṛñjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpṛñjitāsmi pṛñjitāsvaḥ pṛñjitāsmaḥ
Secondpṛñjitāsi pṛñjitāsthaḥ pṛñjitāstha
Thirdpṛñjitā pṛñjitārau pṛñjitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapṛñja papṛñjiva papṛñjima
Secondpapṛñjitha papṛñjathuḥ papṛñja
Thirdpapṛñja papṛñjatuḥ papṛñjuḥ


MiddleSingularDualPlural
Firstpapṛñje papṛñjivahe papṛñjimahe
Secondpapṛñjiṣe papṛñjāthe papṛñjidhve
Thirdpapṛñje papṛñjāte papṛñjire


Benedictive

ActiveSingularDualPlural
Firstpṛjyāsam pṛjyāsva pṛjyāsma
Secondpṛjyāḥ pṛjyāstam pṛjyāsta
Thirdpṛjyāt pṛjyāstām pṛjyāsuḥ

Participles

Past Passive Participle
pṛñjita m. n. pṛñjitā f.

Past Active Participle
pṛñjitavat m. n. pṛñjitavatī f.

Present Active Participle
pṛñjat m. n. pṛñjatī f.

Present Middle Participle
pṛñjāna m. n. pṛñjānā f.

Present Passive Participle
pṛjyamāna m. n. pṛjyamānā f.

Future Active Participle
pṛñjiṣyat m. n. pṛñjiṣyantī f.

Future Middle Participle
pṛñjiṣyamāṇa m. n. pṛñjiṣyamāṇā f.

Future Passive Participle
pṛñjitavya m. n. pṛñjitavyā f.

Future Passive Participle
pṛṅgya m. n. pṛṅgyā f.

Future Passive Participle
pṛñjanīya m. n. pṛñjanīyā f.

Perfect Active Participle
papṛñjvas m. n. papṛñjuṣī f.

Perfect Middle Participle
papṛñjāna m. n. papṛñjānā f.

Indeclinable forms

Infinitive
pṛñjitum

Absolutive
pṛñjitvā

Absolutive
-pṛjya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria