Conjugation tables of pṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpṛṇāmi pṛṇīvaḥ pṛṇīmaḥ
Secondpṛṇāsi pṛṇīthaḥ pṛṇītha
Thirdpṛṇāti pṛṇītaḥ pṛṇanti


PassiveSingularDualPlural
Firstpūrye pārye pūryāvahe pāryāvahe pūryāmahe pāryāmahe
Secondpūryase pāryase pūryethe pāryethe pūryadhve pāryadhve
Thirdpūryate pāryate pūryete pāryete pūryante pāryante


Imperfect

ActiveSingularDualPlural
Firstapṛṇām apṛṇīva apṛṇīma
Secondapṛṇāḥ apṛṇītam apṛṇīta
Thirdapṛṇāt apṛṇītām apṛṇan


PassiveSingularDualPlural
Firstapūrye apārye apūryāvahi apāryāvahi apūryāmahi apāryāmahi
Secondapūryathāḥ apāryathāḥ apūryethām apāryethām apūryadhvam apāryadhvam
Thirdapūryata apāryata apūryetām apāryetām apūryanta apāryanta


Optative

ActiveSingularDualPlural
Firstpṛṇīyām pṛṇīyāva pṛṇīyāma
Secondpṛṇīyāḥ pṛṇīyātam pṛṇīyāta
Thirdpṛṇīyāt pṛṇīyātām pṛṇīyuḥ


PassiveSingularDualPlural
Firstpūryeya pāryeya pūryevahi pāryevahi pūryemahi pāryemahi
Secondpūryethāḥ pāryethāḥ pūryeyāthām pāryeyāthām pūryedhvam pāryedhvam
Thirdpūryeta pāryeta pūryeyātām pāryeyātām pūryeran pāryeran


Imperative

ActiveSingularDualPlural
Firstpṛṇāni pṛṇāva pṛṇāma
Secondpṛṇīhi pṛṇītam pṛṇīta
Thirdpṛṇātu pṛṇītām pṛṇantu


PassiveSingularDualPlural
Firstpūryai pāryai pūryāvahai pāryāvahai pūryāmahai pāryāmahai
Secondpūryasva pāryasva pūryethām pāryethām pūryadhvam pāryadhvam
Thirdpūryatām pāryatām pūryetām pāryetām pūryantām pāryantām


Future

ActiveSingularDualPlural
Firstparīṣyāmi pariṣyāmi parīṣyāvaḥ pariṣyāvaḥ parīṣyāmaḥ pariṣyāmaḥ
Secondparīṣyasi pariṣyasi parīṣyathaḥ pariṣyathaḥ parīṣyatha pariṣyatha
Thirdparīṣyati pariṣyati parīṣyataḥ pariṣyataḥ parīṣyanti pariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstparītāsmi paritāsmi parītāsvaḥ paritāsvaḥ parītāsmaḥ paritāsmaḥ
Secondparītāsi paritāsi parītāsthaḥ paritāsthaḥ parītāstha paritāstha
Thirdparītā paritā parītārau paritārau parītāraḥ paritāraḥ


Perfect

ActiveSingularDualPlural
Firstpapāra papara papariva paparima
Secondpaparitha paparathuḥ papara
Thirdpapāra paparatuḥ paparuḥ


Aorist

ActiveSingularDualPlural
Firstapāriṣam apāriṣva apāriṣma
Secondapārīḥ apāriṣṭam apāriṣṭa
Thirdapārīt apāriṣṭām apāriṣuḥ


PassiveSingularDualPlural
First
Second
Thirdapūri


Injunctive

ActiveSingularDualPlural
Firstpāriṣam pāriṣva pāriṣma
Secondpārīḥ pāriṣṭam pāriṣṭa
Thirdpārīt pāriṣṭām pāriṣuḥ


Benedictive

ActiveSingularDualPlural
Firstpūryāsam pūryāsva pūryāsma
Secondpūryāḥ pūryāstam pūryāsta
Thirdpūryāt pūryāstām pūryāsuḥ

Participles

Past Passive Participle
pūrṇa m. n. pūrṇā f.

Past Passive Participle
pūrta m. n. pūrtā f.

Past Active Participle
pūrtavat m. n. pūrtavatī f.

Past Active Participle
pūrṇavat m. n. pūrṇavatī f.

Present Active Participle
pṛṇat m. n. pṛṇatī f.

Present Passive Participle
pāryamāṇa m. n. pāryamāṇā f.

Present Passive Participle
pūryamāṇa m. n. pūryamāṇā f.

Future Active Participle
pariṣyat m. n. pariṣyantī f.

Future Active Participle
parīṣyat m. n. parīṣyantī f.

Future Passive Participle
paritavya m. n. paritavyā f.

Future Passive Participle
parītavya m. n. parītavyā f.

Future Passive Participle
pārya m. n. pāryā f.

Future Passive Participle
paraṇīya m. n. paraṇīyā f.

Perfect Active Participle
paparvas m. n. paparuṣī f.

Indeclinable forms

Infinitive
pūritum

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpūrayāmi pārayāmi pūrayāvaḥ pārayāvaḥ pūrayāmaḥ pārayāmaḥ
Secondpūrayasi pārayasi pūrayathaḥ pārayathaḥ pūrayatha pārayatha
Thirdpūrayati pārayati pūrayataḥ pārayataḥ pūrayanti pārayanti


MiddleSingularDualPlural
Firstpūraye pāraye pūrayāvahe pārayāvahe pūrayāmahe pārayāmahe
Secondpūrayase pārayase pūrayethe pārayethe pūrayadhve pārayadhve
Thirdpūrayate pārayate pūrayete pārayete pūrayante pārayante


PassiveSingularDualPlural
Firstpūrye pārye pūryāvahe pāryāvahe pūryāmahe pāryāmahe
Secondpūryase pāryase pūryethe pāryethe pūryadhve pāryadhve
Thirdpūryate pāryate pūryete pāryete pūryante pāryante


Imperfect

ActiveSingularDualPlural
Firstapūrayam apārayam apūrayāva apārayāva apūrayāma apārayāma
Secondapūrayaḥ apārayaḥ apūrayatam apārayatam apūrayata apārayata
Thirdapūrayat apārayat apūrayatām apārayatām apūrayan apārayan


MiddleSingularDualPlural
Firstapūraye apāraye apūrayāvahi apārayāvahi apūrayāmahi apārayāmahi
Secondapūrayathāḥ apārayathāḥ apūrayethām apārayethām apūrayadhvam apārayadhvam
Thirdapūrayata apārayata apūrayetām apārayetām apūrayanta apārayanta


PassiveSingularDualPlural
Firstapūrye apārye apūryāvahi apāryāvahi apūryāmahi apāryāmahi
Secondapūryathāḥ apāryathāḥ apūryethām apāryethām apūryadhvam apāryadhvam
Thirdapūryata apāryata apūryetām apāryetām apūryanta apāryanta


Optative

ActiveSingularDualPlural
Firstpūrayeyam pārayeyam pūrayeva pārayeva pūrayema pārayema
Secondpūrayeḥ pārayeḥ pūrayetam pārayetam pūrayeta pārayeta
Thirdpūrayet pārayet pūrayetām pārayetām pūrayeyuḥ pārayeyuḥ


MiddleSingularDualPlural
Firstpūrayeya pārayeya pūrayevahi pārayevahi pūrayemahi pārayemahi
Secondpūrayethāḥ pārayethāḥ pūrayeyāthām pārayeyāthām pūrayedhvam pārayedhvam
Thirdpūrayeta pārayeta pūrayeyātām pārayeyātām pūrayeran pārayeran


PassiveSingularDualPlural
Firstpūryeya pāryeya pūryevahi pāryevahi pūryemahi pāryemahi
Secondpūryethāḥ pāryethāḥ pūryeyāthām pāryeyāthām pūryedhvam pāryedhvam
Thirdpūryeta pāryeta pūryeyātām pāryeyātām pūryeran pāryeran


Imperative

ActiveSingularDualPlural
Firstpūrayāṇi pārayāṇi pūrayāva pārayāva pūrayāma pārayāma
Secondpūraya pāraya pūrayatam pārayatam pūrayata pārayata
Thirdpūrayatu pārayatu pūrayatām pārayatām pūrayantu pārayantu


MiddleSingularDualPlural
Firstpūrayai pārayai pūrayāvahai pārayāvahai pūrayāmahai pārayāmahai
Secondpūrayasva pārayasva pūrayethām pārayethām pūrayadhvam pārayadhvam
Thirdpūrayatām pārayatām pūrayetām pārayetām pūrayantām pārayantām


PassiveSingularDualPlural
Firstpūryai pāryai pūryāvahai pāryāvahai pūryāmahai pāryāmahai
Secondpūryasva pāryasva pūryethām pāryethām pūryadhvam pāryadhvam
Thirdpūryatām pāryatām pūryetām pāryetām pūryantām pāryantām


Future

ActiveSingularDualPlural
Firstpūrayiṣyāmi pārayiṣyāmi pūrayiṣyāvaḥ pārayiṣyāvaḥ pūrayiṣyāmaḥ pārayiṣyāmaḥ
Secondpūrayiṣyasi pārayiṣyasi pūrayiṣyathaḥ pārayiṣyathaḥ pūrayiṣyatha pārayiṣyatha
Thirdpūrayiṣyati pārayiṣyati pūrayiṣyataḥ pārayiṣyataḥ pūrayiṣyanti pārayiṣyanti


MiddleSingularDualPlural
Firstpūrayiṣye pārayiṣye pūrayiṣyāvahe pārayiṣyāvahe pūrayiṣyāmahe pārayiṣyāmahe
Secondpūrayiṣyase pārayiṣyase pūrayiṣyethe pārayiṣyethe pūrayiṣyadhve pārayiṣyadhve
Thirdpūrayiṣyate pārayiṣyate pūrayiṣyete pārayiṣyete pūrayiṣyante pārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpūrayitāsmi pārayitāsmi pūrayitāsvaḥ pārayitāsvaḥ pūrayitāsmaḥ pārayitāsmaḥ
Secondpūrayitāsi pārayitāsi pūrayitāsthaḥ pārayitāsthaḥ pūrayitāstha pārayitāstha
Thirdpūrayitā pārayitā pūrayitārau pārayitārau pūrayitāraḥ pārayitāraḥ

Participles

Past Passive Participle
pārita m. n. pāritā f.

Past Passive Participle
pūrita m. n. pūritā f.

Past Active Participle
pūritavat m. n. pūritavatī f.

Past Active Participle
pāritavat m. n. pāritavatī f.

Present Active Participle
pārayat m. n. pārayantī f.

Present Active Participle
pūrayat m. n. pūrayantī f.

Present Middle Participle
pūrayamāṇa m. n. pūrayamāṇā f.

Present Middle Participle
pārayamāṇa m. n. pārayamāṇā f.

Present Passive Participle
pāryamāṇa m. n. pāryamāṇā f.

Present Passive Participle
pūryamāṇa m. n. pūryamāṇā f.

Future Active Participle
pūrayiṣyat m. n. pūrayiṣyantī f.

Future Active Participle
pārayiṣyat m. n. pārayiṣyantī f.

Future Middle Participle
pārayiṣyamāṇa m. n. pārayiṣyamāṇā f.

Future Middle Participle
pūrayiṣyamāṇa m. n. pūrayiṣyamāṇā f.

Future Passive Participle
pūrya m. n. pūryā f.

Future Passive Participle
pūraṇīya m. n. pūraṇīyā f.

Future Passive Participle
pūrayitavya m. n. pūrayitavyā f.

Future Passive Participle
pārya m. n. pāryā f.

Future Passive Participle
pāraṇīya m. n. pāraṇīyā f.

Future Passive Participle
pārayitavya m. n. pārayitavyā f.

Indeclinable forms

Infinitive
pūrayitum

Infinitive
pārayitum

Absolutive
pūrayitvā

Absolutive
pārayitvā

Absolutive
-pūrayya

Absolutive
-pārayya

Periphrastic Perfect
pūrayām

Periphrastic Perfect
pārayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstpupūrṣāmi pupūrṣāvaḥ pupūrṣāmaḥ
Secondpupūrṣasi pupūrṣathaḥ pupūrṣatha
Thirdpupūrṣati pupūrṣataḥ pupūrṣanti


PassiveSingularDualPlural
Firstpupūrṣye pupūrṣyāvahe pupūrṣyāmahe
Secondpupūrṣyase pupūrṣyethe pupūrṣyadhve
Thirdpupūrṣyate pupūrṣyete pupūrṣyante


Imperfect

ActiveSingularDualPlural
Firstapupūrṣam apupūrṣāva apupūrṣāma
Secondapupūrṣaḥ apupūrṣatam apupūrṣata
Thirdapupūrṣat apupūrṣatām apupūrṣan


PassiveSingularDualPlural
Firstapupūrṣye apupūrṣyāvahi apupūrṣyāmahi
Secondapupūrṣyathāḥ apupūrṣyethām apupūrṣyadhvam
Thirdapupūrṣyata apupūrṣyetām apupūrṣyanta


Optative

ActiveSingularDualPlural
Firstpupūrṣeyam pupūrṣeva pupūrṣema
Secondpupūrṣeḥ pupūrṣetam pupūrṣeta
Thirdpupūrṣet pupūrṣetām pupūrṣeyuḥ


PassiveSingularDualPlural
Firstpupūrṣyeya pupūrṣyevahi pupūrṣyemahi
Secondpupūrṣyethāḥ pupūrṣyeyāthām pupūrṣyedhvam
Thirdpupūrṣyeta pupūrṣyeyātām pupūrṣyeran


Imperative

ActiveSingularDualPlural
Firstpupūrṣāṇi pupūrṣāva pupūrṣāma
Secondpupūrṣa pupūrṣatam pupūrṣata
Thirdpupūrṣatu pupūrṣatām pupūrṣantu


PassiveSingularDualPlural
Firstpupūrṣyai pupūrṣyāvahai pupūrṣyāmahai
Secondpupūrṣyasva pupūrṣyethām pupūrṣyadhvam
Thirdpupūrṣyatām pupūrṣyetām pupūrṣyantām


Future

ActiveSingularDualPlural
Firstpupūrṣyāmi pupūrṣyāvaḥ pupūrṣyāmaḥ
Secondpupūrṣyasi pupūrṣyathaḥ pupūrṣyatha
Thirdpupūrṣyati pupūrṣyataḥ pupūrṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpupūrṣitāsmi pupūrṣitāsvaḥ pupūrṣitāsmaḥ
Secondpupūrṣitāsi pupūrṣitāsthaḥ pupūrṣitāstha
Thirdpupūrṣitā pupūrṣitārau pupūrṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpupupūrṣa pupupūrṣiva pupupūrṣima
Secondpupupūrṣitha pupupūrṣathuḥ pupupūrṣa
Thirdpupupūrṣa pupupūrṣatuḥ pupupūrṣuḥ

Participles

Past Passive Participle
pupūrṣita m. n. pupūrṣitā f.

Past Active Participle
pupūrṣitavat m. n. pupūrṣitavatī f.

Present Active Participle
pupūrṣat m. n. pupūrṣantī f.

Present Passive Participle
pupūrṣyamāṇa m. n. pupūrṣyamāṇā f.

Future Active Participle
pupūrṣyat m. n. pupūrṣyantī f.

Future Passive Participle
pupūrṣaṇīya m. n. pupūrṣaṇīyā f.

Future Passive Participle
pupūrṣya m. n. pupūrṣyā f.

Future Passive Participle
pupūrṣitavya m. n. pupūrṣitavyā f.

Perfect Active Participle
pupupūrṣvas m. n. pupupūrṣuṣī f.

Indeclinable forms

Infinitive
pupūrṣitum

Absolutive
pupūrṣitvā

Absolutive
-pupūrṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria